संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १९१

उत्तर पर्व - अध्याय १९१

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

प्रतिष्ठा शाश्वती कन दानेन मधुसुदन । इह लोके परे चैव कीर्तिरत्यद्धुता तथा ॥१॥

सद्नतिं च तथा यांति सर्वे पितइपितामहाः । संततिश्वाक्षया लोके विभवश्वापि पुष्कलः ॥२॥

स्थापनात्सर्वदेवानां कथं स्याद्यदुनंदन । तदाचक्ष्व महाभाग दानेन नियमेन वा ॥३॥

श्रीकृष्ण उवाच । साधु पुष्टं त्वया राजँल्लोकानामुपकारकम । श्रृणुष्वैकमना भूत्वा गृह्यं परममुत्तनम ॥४॥

भुवणानां समासेन प्रतिष्ठां कथयामि ते । देवासुरारतथा नागा गंधर्वा यक्षराक्षसाः प्रेताः ॥५॥

पिशाचा भूताश्व स्थापिताः स्युर्न संशयः कारकस्यानुकूले तु मुहूर्ते विजये शुभे ॥६॥

पुण्ये तिथौ शिवक्षेत्रे दिने सौम्यग्रहान्विते । सप्तहत्तं पटं कृत्वा चतुरस्त्रं सुसंहतम् ‍ ॥७॥

अभिन्नांगं दृढं शुद्धं शुद्धस्फटिकवर्चसम् ‍ । तस्मिन्सर्वाणि राजेंद्र भुवनानि च लेखयेत् ‍ ॥८॥

चातुर्वणकमानीय विचित्रं चित्रकर्मणि । युवानं व्याधिरहितं भव्यं चित्रकरं शुभम् ‍ ॥९॥

संपूजयित्वा यत्नेन दिव्यवासोभिभूषणैः । तस्मिकर्मणि युंजीत पठ्यमानैर्द्विजोत्तमैः ॥१०॥

शंखभेरीनिनादैश्व गीतमंगलनिरवनैः । पुण्याहजयघोषैश्व ब्राह्मणान्पूजयेत्ततः ॥११॥

आचार्यमपि संपूज्य वासोभिर्भूषणैस्तथा । प्रारंभं कारयेद्राजन्पटे तस्मिन्यथोदितम् ‍ ॥१२॥

मध्ये च लेखयेद्राजञ्जबूद्वीपंसविरतरम् ‍ । तस्य मध्ये स्थितो मेरुर्मेरोरुपरि देवताः ॥१३॥

दिशासु लोकपालानां पुरोऽश्तौ सुरसंयुताः । सप्तद्वीपवती पृथ्वी सप्त चैव कुलाचलाः ॥१४॥

सागराः सप्त चात्रैव नद्यो हृदाः सरांसि च । पातालाः सप्तचात्रैव सप्तस्वर्गविभूतयः ॥१५॥

ब्रह्मविष्णुशिवादीनां भुवनानि यथाक्रमम । ध्रुवमार्गस्तथादित्यो ग्रहतारागणैर्युतः ॥१६॥

देवदानवगंधर्वायक्षराक्षराक्षसपन्नगाः । ऋषयो मुनयो गावो देवमातर एव च ॥१७॥

सुपर्णाद्याश्व विहगा नांगश्वैरावतादयः । दिग्गजाष्टकामत्रैवर्लखयेन्मदमंडितम् ‍ ॥१८॥

एवं विधं पटं राजन्कारयित्वा सुशोभनम् ‍ । दशोत्तरेण पयसा एतत्सर्वसमावृतम् ‍ ॥१९॥

तत्तेजसा बृतं भूयो महतोग्रेण सर्वतः । तेजस्तद्वा युना वायुराकाशेन समावृतः ॥२०॥

भूत दिना तथाकाशं भूतादिर्महता तथा । अव्यक्तेम महांश्वैव व्याप्तोवै शुद्धिलक्षणः ॥२१॥

अव्यक्तं तमसा व्याप्तं तमश्व रजसा तथा । रजः सत्वेन संव्यातं त्रिधाप्रकृतिच्यते ॥२२॥

एवम वरणोपेतं ब्रह्मांडमखिलं नृप । पुरुषेणावृतं सर्व सबाह्यभ्यंतर तथा ॥२३॥

एतत्सर्व पटस्थं तु कृत्त्वा चित्रमयं सुधीः । कार्तिक्यामयने चैव विषुवे ग्रहणेऽपि वा ॥२४॥

पूजयेग्रेन विधिता तत्समासेन मे शृणु । पुरतो मंडपं तस्य विचित्र कारयेद्‍बुधः ॥२५॥

तत्र कुण्डानि चत्वारि चतुरस्त्राणि कारयेत् ‍ । द्वौ द्वौ नियोजयेत्तेषु ब्राह्मणौ वेदपारगौ ॥२६॥

यज्ञोपकरणोपेतौ वस्त्राभरणभूषितौ । होमं कुर्युर्जितात्मानो मौनिनः सर्व एव ते ॥२७॥

पटे स्थितानां देवानां मत्रैरो कारपूर्वकैः । यजमानस्ततः स्त्रातः सर्वालंकारभूषितः ॥२८॥

आचार्येण समं कुर्यात्पूजामग्रे पटस्य तु । पुष्पैर्वस्त्रैः समभ्यर्च्य मंत्रमेतमुदीरयेत ॥२९॥

ब्रह्मांडोदरवर्तीनि भुवनानि चतुर्दश । तानि संनिहितान्यत्र पूजितानि भवंतु मे ॥३०॥

ब्रह्मा विष्णुस्तथारुद्रो ह्रादित्यावसवस्तथा । पूजिताः सुप्रतिष्ठाश्व भवंतु सततं मम ॥३१॥

एवं पट तं संपूज्य कृत्वा चैव प्रदक्षिणम् ‍ । भक्ष्यान्नानविधांश्वैव नैवेद्यं तत्र दापयेत ॥३२॥

शंखनूर्यनिनादैश्व जागरं कारयेत्ततः । ब्रह्मघोषैर्विचित्रैश्व गीतमंगलानस्वनैः ॥३३॥

पुनः प्रभाते विमले स्त्रात्वा शुचिरलंकृतः । पूर्वोक्तविधिनानेन पुनः संपूज्य तं पटम् ‍ ॥३४॥

ऋत्विक्पूजां ततः कृत्वा गोशतेन विचक्षणेः । अथवा गोयुगंदद्यादेकैकस्याप्यलंकृतम् ‍ ॥३५॥

उपानहौ तथा छत्रं गृहोपकरणानि च । यद्यदिष्टतमं किंचित्सर्व दद्याद्विचक्षणः ॥३६॥

ततः प्रकल्पयेद्यानं नागयुक्तमलकृतम ।अलाभे वाजिसंयुक्तं पताकाध्वजशालिनम् ‍ ॥३७॥

सहस्त्रं दक्षिणां दत्त्वा ततस्त्वारोपयेत्पटम् ‍ । ब्राह्मणं वा रथेनाथ नयेद्देवालय्म बुधः ॥३८॥

तत्रस्थं स्थापयेन्नीत्वा गंधैः पुष्पैश्व पूजयेत् ‍ । तत्रापि दद्यान्नैवेद्यं कुर्याच्चपि महोत्सवम ॥३९॥

यस्मिन्नयतने तस्य प्रतिष्ठा क्रियते नृप । पूजा तत्रापि महती कर्तव्या भूतिमिच्छता ॥४०॥

चंद्रातपत्रं घंटां च ध्वजाद्ये दापयेत्सुधीः । यथा शक्त्या च राजेंद्र गुरु गौरवयंत्रितः ॥४१॥

अभ्यर्च्य दक्षिणाभिश्व ब्राह्मणांश्व विसर्जयेत् ‍ । दीनांधकृपणानां च भोजनं चाप्यवारितम् ‍ ॥४२॥

कुर्यान्नरो वा नारी वा प्रतिष्ठां सार्वलौकिकीम् ‍ । स्थापितं तु भवेत्तेन त्रैलोक्य सचराचरम् ‍ ॥४४॥

कुलं च तारितं तेन सत्पुत्रेण युधिष्ठिर । यावच्च देवतागारे पटस्थिष्ठति पूजितः ॥४५॥

तावदस्याक्षयाकीर्तिस्त्रैलोक्ये संप्रसर्पति । दानेन कीर्तिर्यावंतिमर्त्यलोकेषु मीयते ॥४६॥

तावद्धर्षसहस्त्राणि स्वर्गलोके महीयते । गंधर्वैर्गीयमानस्तु अप्सरोगणसेविथ ॥४७॥

वसेद्धृष्टमनाः स्वर्गे यावदिंद्राश्वतुर्दश । पुण्यक्शयादिहाभ्येत्य राजा भवति धार्मिकः ॥४८॥

पुत्रपौत्रान्वितः श्रीमान्दीर्घायुरातिधार्मिकः । दश जन्मानि राजेंद्र जायमानः पुनः पुनः ॥४९॥

श्रूयते च पुरा राजा रजिर्नाममहाबल ।चक्रवर्ती दृढमतिर्जितारिवर्विजितेंद्रियः ॥५०॥

मही येन पुरा दत्ता देवराजस्य संगरे । जित्वा दैत्यबलं सर्व दत्तवांस्त्रिदिवं पुनः ॥५१॥

महेंद्राय महाभाग सर्व निहतकंटकम् ‍ । स कदाचि त्सभामध्ये यावदास्ते महीपतिः ॥५२॥

तावत्तत्राजगामाथ पुलस्त्यो ब्रह्मणः सुतः । शिष्यैः परिवृतः श्रीमान्वेदवेदांगपारगैः ॥५३॥

दत्तार्घस्तु तदा तेन उपविष्टो वरासने । शुशुभे परया लक्ष्म्या पितामह इवापरः ॥५४॥

अथ तं पूजयित्वाग्रे सधुपर्केण पार्थिवः । पप्रच्छ विनयोपेतः कथामात्मोद्भवां मृपः ॥५५॥

भगवन्केन दानेन तपसा नियमेन वा । श्रीरियं मम धर्मज्ञ तेजश्वाव्याहतं भुवि ॥५६॥

बलं पुष्टिं घनं धान्यं पुत्रपौत्रंतथोत्तमम् ‍ । एतमे सर्वमाचक्ष्व सर्वज्ञोऽसि द्विजोत्तम ॥५७॥

पुलत्स्य उवाच ॥ श्रृणु राजन्कथामेतामात्मीयां सुमनोहराम् ‍ । कथ्यमानां मया सम्यक्सप्तमे तव जन्मनि ॥५८॥

कथेयमभिनिर्वृता शृणुष्वैश्वर्यवद्धिनीम् ‍ । असीस्त्वं वैश्यजातीयो वारणस्यां नरोत्तम ॥५९॥

बहुभृत्यपरीवारोधनधान्यसमन्वितः । धार्मिकः सत्यनिरतो वणिग्धर्मरतः सदा ॥६०॥

तत्र त्वया श्रुता पर्मारधर्माख्यानगतेन वै दान श्रया बहुविधा व्रतानि विविधानि च ॥६१॥

प्रसंगेन कदाचिच्च प्रतिष्ठा भौवनी त्वया । श्रुताराजेन्द्र विधिवत्कृता च बहुपुण्यदा ॥६२॥

फलेन तेन जातोऽस सप्त जन्मनि भूपतिः । कीर्तिस्ते प्रथिता लोके बलं चापि महत्तव ॥६३॥

अपराण्यपि जन्मानि सप्त राजा भविष्यसि । पश्वाद्योगिकुले भूत्वा निर्वाणं समवाप्स्यसि ॥६४॥

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । नारी वा पुरुषा वापि प्रतिष्ठां भौवनीं तु यः ॥६५॥

प्रकरोति विधानेन कृतकृत्यो भवेद्‌बुधः । इत्युक्त्या स मुनिस्तत्र राजानं शंसितव्रतः ॥६६॥

ययावदशनं तत्र सूर्यवैश्वानरोपमः ॥६७॥

धर्मविवर्द्धयति कीर्तिशतानि धत्ते कामं प्रसाधयति पापमपाकरोति । ख्याता मयेयमधुना तव दान निष्ठा तन्नास्ति यन्न कुरुते भुवनप्रतिष्ठा ॥६८॥ [ ७६०० ]

इति श्रीभविष्ये महापुराणं उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भुवनप्रतिष्ठावर्णनंनामैकनवत्युत्तरशततमोऽध्यायः ॥१९१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP