संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय २२

उत्तर पर्व - अध्याय २२

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

इहापि योगमासाद्य भर्तृबन्धुजनैः सह । वंद नारी नरश्रेष्ठ व्रजेद्यन शिवालयम् ‍ ॥१॥

विधवा च परे लोके भूयोऽपि न वियुज्यते । सुखसंदोहसौभाग्ययुक्ता भवति भामिनी ॥२॥

श्रीकृष्ण उवाच ॥ उमयाचरितं यत्नाद्भववाग्ललितामृतम् ‍ । लब्ध्वा हिमवतो जन्म दक्षकोपाद्वियुक्तया ॥३॥

महासौभाग्यसंदोहं द्दष्ट्र्वा देव्या महात्मना । अरुन्धत्या वसिष्ठेन पृष्टेन कथितं शृणु ॥४॥

मासि मार्गशिरे प्राप्ते चन्द्रवृद्धौ शुचिस्मिता । द्वितीयायां समासाद्य नक्तं भ्रुञ्जीत पायसम् ‍ ॥५॥

आचम्य च शुचिर्भूत्वा दण्डवच्छंकरं नमेत् ‍ । मुदान्विता नमस्कृत्य विज्ञाप्य परमेश्वरम् ‍ ॥६॥

औदुम्चरमृजुं गृह्य भक्षयेद्दन्तधावनम् ‍ । उत्तराशागतं साग्रं सत्वचं निर्व्रणं शुभम् ‍ द्वितीयायां ॥७॥

परे वाह्रि गौरीं शम्भु च पूजयत् ‍ । शालिपिष्टमये कृत्वा रूपे स्त्रीपुसयोः शुभ ॥८॥

पाव्र संस्थाप्य संपूज्य जागर निशि कल्पयेत् ‍ । विधिवत्पूजयित्वा तु शंकर कीर्तयन्स्वपत् ‍ ॥९॥

प्रभासे ते गृहीत्वा तु आचार्याय निवेदयेत् ‍ । भोजयेन्भृष्टभन्नाद्यं शिवभक्त्या द्विजोत्तमान् ‍ ॥१०॥

दाम्पत्यानि च ततैव शक्त्या तान्यपि भोजयेत् ‍ । प्रतिमास प्रकुर्वीत विधिना तेन संयता ॥११॥

कार्तिकान्ते ततो मास्रि मार्गशीर्षे समुद्यमेत् ‍ । नामानि च प्रवक्ष्यामि प्रतिमासं क्रमाच्छृणु ॥१२॥

पूजाजाप्यनिमित्तं च सिद्धयर्थं चेति तस्य च । एवं पौषे तु संप्राप्ते गिरिशं पावतीं तथा ॥१३॥

समभ्यर्च्य चतुर्थ्यां तु पञ्चगव्यं पिबेत्सुधीः । एनत्पारणमुद्दिष्टं मार्गादौ मार्गगोचरम् ‍ ॥१४॥

न चान्यत्पञ्चगव्यादि पावनं परमं स्मृतम् ‍ । भवं चैव भवानीं च मासि माघे प्रपूजयेत् ‍ ॥१५॥

फाल्गुने तु महादेवमुमया सहितं मतम् ‍ । ललिताम शंकरं देवं चैव्रे संपूजयेत्ततः ॥१६॥

स्थाणूं वैशाखमासे तु लोलनेव्रायुतं यजेत् ‍ । ज्येष्ठे वीरेश्वरं देवभेकवीरासमन्वितम् ‍ ॥१७॥

आषाढे पशुनाथं च शक्त्या सार्द्धं व्रिलोचनम् ‍ । श्रीकण्ठं श्रावणे देवं सुतान्वितमथार्चयेत् ‍ ॥१८॥

भीमं भाद्रपदे मासि दुर्गया सहितं यजेत् ‍ । ईशानं कार्तिके मासि शिवादेवीयुतं यजेत् ‍ ॥१९॥

जप्यध्यानार्चनायैव नामान्येताभि सुव्रत । स्मृतानि विधिना राजन्व्रतसिद्धि र्भवेद्‍ध्रुवम् ‍ ॥२०॥

प्रतिमासं तु पुष्याणि यानि पूजासु योजयेत् ‍ । तानि क्रमात्प्रवक्ष्यामि सद्यःप्रीतिकराणि वै ॥२१॥

आदौ नीलोत्पलं योज्यं तदभावेऽपराण्यपि । पविव्राणि सुगन्धीनि योजयेद्भक्तितोऽर्चने ॥२२॥

करवीरं बिल्वपव्रं किंशुक कुब्जमल्लिका । पाट्लाब्जकदम्बं च तगरं द्रोणमालती ॥२३॥

एतान्युक्तक्रमेणैव मासेषु द्वादशेष्वपि । भक्त्या योज्यानि राजेन्द्र शिवयोस्तुष्टिहेतवे ॥२४॥

वत्सरान्ते वितानं च धूपोत्क्षेपं सघण्टिकम् ‍ । ध्वजं दीपं वस्त्रयुग शङ्कराय निवेदयेत् ‍ ॥२५॥

स्त्रापयित्वा च लिप्त्वा च सौवर्नं पङ्कजम् ‍ । पूपयुग्मं च पुरतः शालिपिष्टमयं न्यसेत् ‍ ॥२६॥

नैवेद्यं शक्तितो दत्त्वा नत्वा च विधिवच्छिवम् ‍ । कृर्यान्नीराजनं शम्भोस्ततो गच्छेत्स्वकं गृहम् ‍ ॥२७॥

तव्र गत्वा व्रिकोणञ्च चतुरस्त्रं च कारयेत् ‍ । व्रिकोणे ब्राह्मणी भोज्या चतुरखे द्विजोत्तमाः ॥२८॥

व्रतिनो भोजयेत्पश्वाद‍द्वादशैव द्विजोत्तमान् ‍ । मिथुनानि च तावन्ति शक्त्या भक्त्या च पाण्डव ॥२९॥

उमामहेश्वरं हैमं कारयित्वा सुशोभनम् ‍ । मौक्तिकानि चतुःषष्टिस्तावन्तोऽपि प्रवालकाः ॥३०॥

तावन्ति पुष्णरागाणि तास्त्रपाव्रोपरि न्यसेत् ‍ । व्रस्त्रेण वेष्टयित्वा च गन्धैर्धूपैस्तथार्चयेत् ‍ ॥३१॥

एतत्संभारसंयुक्तमाचार्याय निवेदयेत् ‍ । व्रतिनां ब्राह्मणानां च दम्पतीनां च भारत ॥३२॥

दत्त्वा हिरण्यवासांसि प्रणिपत्य क्षमापयेत् ‍ । चत्वारिंशत्तथाष्टौ च कुम्भांश्र्छव्रमुपानहौ ॥३३॥

सहिरण्याक्षतान्सर्वान्दद्यात्पुष्पोदकान्वितान् ‍ । दीनान्धदुःखितानां च तद्दिने वानिवारितम् ‍ ॥३४॥

कल्पंपदन्नदानं चालोचयञ्छक्तिमात्मनः । न्यूनाधिकं च कर्तव्यं स्वाव परिमाणतः ॥३५॥

संपूरयेत्कल्पनया वित्तशाठन्यं न कारयेत् ‍ । अवियोगकरं चैतद्रूपसौभाग्यवित्तदम् ‍ । आयुःपुव्रप्रदं स्वर्ग्यं शिवलोकप्रदायकम् ‍ ॥३६॥

सम्यक्पुराणपतितं व्रतचयंमेतत्तत्त्वं चराचरगुरोर्ह्रदयङमायाः । पूजां विधाय विधिवन्न वियोगमेति साध्वी स्वभर्तृसुतचन्धुजनैर्धनैश्व ॥३७॥ [ ११२५ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि अवियोगतृतीयाव्रतं नाम द्वाव्रिंशतितमोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP