संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय २१

उत्तर पर्व - अध्याय २१

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

अथ पृच्छामि भगवन्व्रतं द्वादशमासिकम् ‍ । ललिताराधना नाम मासमासकमेण वा ॥१॥

कृष्ण उवाच ॥ शृणु पाण्ड्व यत्नेन यथावृत्तं पुरातनम् ‍ । शंकरस्य महादेव्याः संवादं कुरुसत्तम ॥२॥

कैलासशिखरे रम्ये बहुपुष्पफलोपगे । सहकारद्रुमच्छन्ने चम्पकाशोकभूषिते ॥३॥

कदम्बवकुलामोदवशीकृतमधुव्रते । मर्यूररवसंघुष्टे राजहसोपशोभिते ॥४॥

मृगर्क्षगजसिंहैश्व शाखामृगगणांवृते । गन्धर्वयक्षदेवर्षिसिद्धकिन्नरपन्नगैः ॥५॥

तपस्विभिर्महाभागैः सेव्यमानं समन्ततः । सुखासीनं महादेवं भूतसङ्र्धैः समावृतम् ‍ ॥६॥

अप्सरोभिः परिवृतमुमा नत्वाब्रवीदिदम् ‍ । उमोवाच ॥ भगवन्देवदवेश शूलपाणे वृपध्वज ॥७॥

कथयस्व महेशान तृतीयाव्रतमुत्तमम ‍ । सौभाग्यं लभते येन धनं पुव्रान्पशून्सुखम् ‍ ॥८॥

नारी स्वर्गं शुभं रूपमारोग्यं श्रियमुत्तमम् ‍ । एवमुक्तो दयितया भार्यपा प्रीतिपूर्वकम् ‍ ॥९॥

विहस्य शंकरः प्राह किं व्रतेन तव पिये । ये कामाखियु लोकेषु दिव्या भूम्यन्तरिक्षजाः ॥१०॥

सर्वेपि तेन चायत्ता वश्यस्तेहं यतः पतिः । उमोवाच ॥ सत्यमेतत्सुरेशान त्वयि द्दष्टे न दुर्लमम ‍ ॥११॥

किञ्चित्व्रिभुवनाभोगभूषणे शशिभूषणे । भक्त्या खियो हि मां देव प्रजयन्ति शुभाशुमम ‍ ॥१२॥

विरूपाः सुलभाः काश्विदपुव्रा बहुपुव्रिकाः । सुशीलास्तपसा काश्विच्छ्रवश्रूभिः पीडिता भृशम् ‍ ॥१३॥

शौचाचारसमायुक्ता नरोचतेऽथ कस्यचित् ‍ । एवं बहुविधैर्दुःखैः पीडन्यमानास्तु दारुणैः ॥१४॥

शरणं मां प्रापन्नस्ताः कुपाविष्टा ततो ह्यहम् ‍ । येन ताः सुखसंभोगरूपलावण्यसंपदा ॥१५॥

पुव्रैः सौभाग्यवित्तौघैर्युक्ताः स्युः सुरसत्तम । तन्मे कथय सत्त्वेन व्रतानामुत्तमं व्रतम् ‍ ॥१६॥

ईश्वर उवाच ॥ माघे मासि सिते पक्षे तृतीयायां यतव्रतः । मुखं प्रक्षाल्य हस्तौ च पादौ चैव समाहितः ॥१७॥

उपवासस्य नियमं दन्तधावनपुर्वकम् ‍ । मध्याह्रे तु ततः स्त्रानं बिल्वैरामलकैः शूभैः ॥१८॥

स्त्रात्वा तीर्थजले शुभ्रे वाससी परिधाय च । सुगन्धैः सुमनोभिश्व प्रभूतैः कुङ्रकुमादिभिः ॥१९॥

अर्चयन्ति सदा देवि त्वां भक्त्या भक्तवत्सले । कर्पूराद्यैस्तथा धूपैर्नैवेधैः शर्करादिभिः ॥२०॥

यद्दच्छालाभसंपन्नैर्धूपदीपार्चनादिभिः । नाग्नेशानीं गृहीत्वा तु प्रतीक्षेद्वटिकां ततः ॥२१॥

पाव्रे ताग्नमये शुद्धे जलक्षीरविमिश्रिते । सहिरण्यं द्विजं कृत्वा मन्व्रपूर्वं समाधिना ॥२२॥

शिरसि प्रक्षिपेत्तायं ध्यायन्ति मनसेप्सितम् ‍ । ब्रह्यावर्तात्समायाता ब्रह्मयोनेर्विनिर्गता ॥२३॥

भद्रेश्वरा ततो देवी ललिता शंकरप्रिया । गङ्गद्वारे हर प्राप्ता गङ्गजलपविव्रिता ॥२४॥

सौभाग्यारोग्यपुव्रार्थमथार्थं हरवल्लभे । आयाता घटिकां भद्रे प्रतीक्षस्व नमो नमः ॥२५॥

दत्त्वा हिरण्य़ तत्तस्मै प्राशयीत कुशोदकम् ‍ । आचम्य प्रयतो भूत्वा भूतिस्था क्षपयेत्क्षपाम् ‍ ॥२६॥

ध्यायमाना उमां देवीं हरिते यवसंस्तरे । द्वितीयेह्रि ततः स्त्रात्वा तथैवाभ्यर्च्य पार्वतीम् ‍ ॥२७॥

यथाशक्त्या द्विजान्पूज्य ततो भुञ्जीत वाग्यता । एवं तु प्रथमे मासि पूजनीयासि कालिके ॥२८॥

द्वितीये पार्वती नाम तृतीये शंकरप्रिया । भवान्यथ चतुर्थे त्वं स्कन्दमाताथ पञ्चमे ॥२९॥

दक्षस्य दुहिता षष्ठे मैनाकी सप्तमे स्मृता । कात्यायन्यष्टमे मासि नवमे तु हिमाद्रिजा ॥३०॥

दशमे मासि विख्याता देवि सौभाग्यदायिनी । उमा त्वेकादशे मासि गौरी तु द्वादशे परा ॥३१॥

कुशोदकं पयः सर्पिर्गोमूव्रं गोमयं फलम् ‍ । निम्व्रपव्रं कण्टकारी गवां शृङ्गदक दधि ॥३२॥

पञ्चगव्यं तथा शाकं प्राशनानि क्रमादमी । मासि मासि स्थिता ह्येवमुपवासपरायणा ॥३३॥

ददाति श्रद्धयैतानि वाचके ब्राह्मणोत्तमे । कुसुम्भमाज्यं लवणं जीरक गुडमेव च ॥३४॥

दत्तैरेभिः सूर्यस्था त्वं सूर्यस्था तुष्यासि प्रिये । मासि मासि भंवन्मन्व्रो गकारो द्वादशाक्षरः ॥३५॥

ओङ्कारपूर्वको देवि नमस्क्रारान्त ईरितः । एभिस्त्वं पूजिता मन्व्रैस्तुष्यसि ब्रततः प्रिये ॥३६॥

तुष्टा त्वमीप्सितान्कामान्ददासि प्रीतिपूर्वकम् ‍ । सप्तमे लु व्रते तस्मिन्व्राह्मणम वेदपारगम् ‍ ॥३७॥

सहितं भार्ययाभर्च्य गन्धपुष्पादिभिः शुभैः। द्विजं महेश्वरं कृत्वा उमां भार्यां तथैव च ॥३८॥

अन्न सदक्षिणं दद्यात्तथा । शुक्ले च वाससी । रक्तं वासोयुग दद्यात्त्वामुद्दिश्य हरिप्रिये ॥३९॥

ब्राह्यणे श्रद्धया युक्तस्तस्यां फलभिदं शृणु । दशावर्षसहस्त्राणि लोकान्प्राप्य परापरान् ‍ ॥४०॥

मोद्ते भर्तृसहिता यथेन्द्रेण शची तथा । मानुषत्वं पुनः प्राप्य स्वेन भर्व्रा सहैव सा ॥४१॥

पुण्ये कुले श्रिया युक्ता नीरोगा सुखमश्नुते । सप्तजन्मानि यावच्च न वैधव्यमवान्प्रुयात् ‍ ॥४२॥

पुव्रान्भोगांस्तथा रूपं सौभाग्यारोग्यमेव्र च । एकपत्नी तथा भर्तुः प्राणेभ्योऽप्यधिका भवेत् ‍ ॥४३॥

शृणुयाद्वाच्यमानं तु भक्त्या या ललिताव्रतम् ‍ । मया स्त्रेहेन कर्थित सापि तत्फलभागिनी ॥४४॥

संपूज्य लक्षललितां ललिताङ्गयष्टिं गन्धोदकामृतघटीं शिरसि क्षिपेद्या । सा स्वर्गमेत्य ललिता सु्ललामभूता भूपाधिपं पतिमवाप्य भुवं भुनक्ति ॥४५॥ [ १०८८ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ललितानृसीयाव्रप्रमाहात्म्यं नामैकर्विशतितमोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP