संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १४

उत्तर पर्व - अध्याय १४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

सन्त्यन्यास्तिथयः पार्थ द्वितीयाद्याः परिश्रुताः । मासैश्वतुर्भिश्वत्वारः प्रावृटछकलाः क्लमापहाः ॥१॥

गोपिताश्व सदा लोके न प्रोक्ताश्व मया । क्कचित ‍ । प्रकाशयामि साः पार्थ शृणु सर्वा मया हिताः ॥२॥

एका तु श्रावणे मासि अन्या भाद्रपदे तथा । अपराश्वयुजे मासि चतुर्थी कार्तिके भवेत् ‍ ॥३॥

श्रावणे कलुषा नाम प्रोष्ठपादे च गीर्मला । आश्विने प्रेतसंचारा कार्तिके च यमा स्मृता ॥४॥

युधिष्ठिर उवाच ॥ कस्मात्या कलुषा । प्रोक्तो कस्मात्सा गीर्मला मता । कस्मात्सा प्रेतसंचारा कस्माद्याम्या प्रकीर्तिता ॥५॥

श्रीकृष्ण उवाच ॥ पुरा वृत्रवधे वृत्ते प्राप्तराज्ये पुरन्दरे । ब्रह्महत्यापनोदार्यमश्वमेधे प्रवर्तिते ॥६॥

कोधादिन्द्रेण वज्रेण ब्रह्महत्या निषूदिता । षट्‍खण्डा च कृता क्षिप्ता वृक्षे तोये महीतले ॥७॥

नारीब्रह्महणे वह्लों संविभाज्य यथाकम्रम ‍ । तत्पापं श्रावणे व्यूढ द्वितीयायां दिनोदये ॥८॥

नारीवृक्षनदीभूमिवह्रिब्रह्महणे तथा। निर्मलीकरणं जातमतोर्थं कलुषा स्मृता ॥९॥

मधकैटभयो रक्ते पुरा मग्नोति मेदिनी । अष्टाङगुला पविव्रा सा नारीणां तु रजो मलम् ‍ ॥१०॥

नद्यः पूरमलाः सर्वा वह्लेर्धूमशिखा मलाः । कलुषाणि चरन्त्यस्यां तेनैषा कलुषामता ॥११॥

गीर्गिरा भारती वाणी वाचा मेधा सरस्वती । गीर्मलं वहते यस्माद ‍ द्वितीया गीर्मला मना ॥१२॥

देवर्षिपितृधर्माणां निन्दका नास्तिकाः शठाः । तेषां सा वाग्मलव्य़ूढा द्वितीया तेन गीर्मला ॥१३॥

अनध्यायेषु शास्त्राणि पाठयन्ति पठन्ति च । शाब्दिकास्तार्किकाः श्रौतस्तेषां शब्दापशब्दजाः ॥१४॥

मला व्यूढा द्वितीयायामतोर्थं गीर्मला च सा । प्रेतास्तु पितरः प्रोक्तास्तेषां तस्यां तु संचरः ॥१५॥

द्वितीयायं च लोकेषु तेन सा प्रेतसंचरा । अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ॥१६॥

पिनृपितामहप्रेतसंचारा प्रेतसंचरा । पुवैः पौवैश्व दौहिवैः स्वधामन्वैः सुपूजिताः ॥१७॥

श्राद्धदानमखैस्तृप्ता यान्त्यतः प्रेतसंचरा । कर्तिके शुक्लपक्षस्य द्वितीयायां युधित्रिर ॥१८॥

यमो यमुनया पूर्वं भोजितः स्वगृहे तदा । द्वितीयाया महोत्सर्गे नारकीयाश्व तर्पिताः ॥१९॥

षापेभ्यो विप्रमुक्तास्ते मुक्ताः सर्वे विबन्धनाः । भ्रामिता नर्तितास्तुष्टाः स्थिताः सर्वे यद्दच्छया ॥२०॥

तेषां महोत्सवो वृत्तो यमराष्ट्रे सुखावहः। ततो यमद्वितीयी सा प्रोक्ता लोके युधिष्ठिर ॥२१॥

अस्यां निजगृहे पार्य न भोक्तव्यमतो बुधैः । स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम् ‍ ॥२२॥

दानानि च प्रदेयानि भगिनीम्यों विधानतः । स्वर्णाङ्कारवस्त्राद्यैः पूजासत्कारभोजनैः ॥२३॥

सर्वा भगिन्थः संपूज्या अभावे प्रतिपत्तिगाः । पितृव्यभगिनीहस्तात्प्रथमायां युधिष्ठिर ॥२४॥

मातुललस्य सुताह्स्तादद्वितीयायां पुनर्नृप । पिनृमातृस्वसारौ ये तृतीयायां तयोः करात् ‍ ॥२५॥

भोक्तव्यं सहजायाश्व भगिन्या हस्ततः परम् ‍ । सर्वातु भगिनीहस्ताद्भोक्तव्यं बलवर्द्धनम् ‍ ॥२६॥

धन्यं यशस्यमायुष्यं धर्मकामार्थवर्द्धनम् ‍ । व्याख्यातं सकलं स्त्रेहात्सरहस्यं मया तव ॥२७॥

पस्यां तिथौ यमुनथा यमराजदेवः संभोजितो जगति सात्त्विकसौह्रदेन । तस्यां स्वसुः करतलादिह यो भुनक्ति प्रान्पोति वित्तमथ भोज्यमतुत्तमं सः ॥२८॥ [ ९०३ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे यमद्वितियाव्रतमाहात्म्यं नाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP