संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १

उत्तर पर्व - अध्याय १

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीगणेशाय नमः॥ श्रीखरस्वत्यै नमः ॥ ॐ नमो भगवते बातुदेवाय ॥
कल्याणानि दवातु चो गणपनिर्यस्मिन्नतुष्टे सवि क्षोदीपस्यपि कर्मणि प्रभवितुं  ब्रह्मापि जिह्मायते । भेजेयच्चरणारविन्दमसकृत्सौभाग्योदयैस्तनैषा जगति प्रसिद्धिमगमद्देवेन्द्रलक्ष्मीरपि ॥१॥
शश्वत्पुण्यहिरण्यगर्मरसनासिंहासनाध्यासिनी सेयं वागधिदेवता वितरतु श्रेयांसि भूयांसिचः । यत्पादामलकोमलाङ्रगुलिनखज्योत्स्त्राभिरुद्वेल्लितः शब्दब्रह्मसुधाम्बुधिर्बुधमनस्युच्छह्रलं खेलति ॥२॥
नमस्तस्मै विश्वोदयविलयरक्षाप्रकृतये शिवाय क्लेशौघच्छिदुरपदपद्मप्रणतये । अमन्दस्त्रच्छन्दप्रथितपृथुलीलातनुभृते विवेदीवाचामप्यषथनिजतत्त्वस्थितिकृते ॥३॥
यस्य गण्डतले भाति विमल षट्र्पदावली । अक्षमालेव विमलां स नः पायाद्रणाधिपः ॥४॥
ॐ नमो वासुदेबाय सशार्न्दाय सकेखवे । सगदाय सचक्राय सशंखाय नमो नमः ॥५॥
नमः शिवाय सोमाय समणाग ससूनवे । सवृषाय सशूलाय सकपालाय सेन्दवे ॥६॥
शिवं व्यात्त्रा हरिं स्तुत्वा प्रणम्य परमेष्ठनम् । चिव्रभानुं च भानुं च नत्वा ग्रन्थमुदीरयेत् ॥७॥
छवाभिषिक्तं धर्मंज्ञं धर्मपुव्रं युधिष्ठिरम् । द्रष्टमभ्यागत ह्रष्टा व्यासाद्याः परमर्षयः ॥८॥
मार्कण्डेयः समाण्डव्यः शाण्डिल्यः शाकटायनः । गौतमो गालबो गार्ग्यः शातातपराशरौ ॥९॥
जामदग्नयो भरदाजो भृगुर्भागुरिर्व च । उत्तङ्क शंखलिखितौ शौनकः शाकटायनिः ॥१०॥
पलस्त्यः पुलहो दाल्म्यो बृहदश्वः सलोमशः । नारदः पर्वतो जह्रुरपांवसुपरावसू ॥११॥
तानृषीनागतान्द्वष्ट्‍वा वेदवेदाङ्गपारगान् । भक्तिमान्भ्रातृभिः सार्द्धं कृष्णधौम्यपुरःसरः ॥१२॥
युधिष्ठिरः संप्रह्रष्टः समुत्याथाभिवाद्य च । अर्घ्यमाचमनं पाद्यमासनानि स्वयं ददौ ॥१३॥
उपविष्टेषु तेष्वेव तपस्वितु युधिष्ठिरः । विनयावनतो भूत्वा व्यासं वचनमब्रवीत् ॥१४॥
भगवंस्त्वत्प्रसादेन प्राप्तं राज्यं महन्मया । विक्रम्य निहतः संख्ये सानुबन्धः सुयोधनः ॥१५॥
सरोगस्य यथा भोगः प्राप्तोऽपि न सुखावहः । हत्वा ज्ञातींस्तथा राज्यं न सुखं प्रतिभाति में ॥१६॥
यत्सुखं पावनं प्रीतिवनमूलफलाशिनाम् । प्राप्य गां च हतारातिं न तदस्ति पितामह ॥१७॥
यो नो बन्धुगुरुगाप्ता सदा शर्मं च वर्म च । स मया राज्यलोभेन भीष्पः पोपन घातितः ॥१८॥
अविवेकमहं घास्ये मनो मे पापपङिकलम् । क्षालयित्वा तब गिरा बहुदर्शितवारिणा ॥१९॥
संश्रुतानि पुराणानि वेदास्साङ्ग मया विभो । ममाद्य धर्मसर्वस्वं प्रज्ञादीपेन दर्शय ॥२०॥
एते सधर्मगोप्तारो मुनयः समुपागताः । पिबन्तो नेत्रभ्रमौर्भवतो मुखपङ्कजम् ॥२१॥
अर्थशास्त्राणि यावन्ति धर्मशाखाणि यानि वै । श्रुतानि सर्वशास्त्राणि भीष्माद्भागीरथीसुतात् ॥२२॥
स्वर्गं गते शान्तनवे भवान्कृष्णोऽथ यादवः । सुह्रत्त्वाद्वन्धभावाच्च नान्यः शिक्षयित मम ॥२३॥
सत्यं सत्यवतीसूनुर्धर्मराजाय वक्ष्यति । विशेषघर्मानखिलान्मुनीनामविशेषतः ॥२४॥
व्यास उवाच ॥
यदाख्येयं तदाख्यातं मया भीष्मेण तेऽनघ । मार्कण्डेयेन धौम्येन्द लोमशेन महर्षिणा ॥२५॥
धर्मज्ञो ह्मसि मेधावी गुणवान्प्राज्ञासत्तमः । न तेऽस्त्यविद्तिं किञ्चिद्धर्माविनिश्वये ॥२६॥
पार्श्वस्थिते ह्रषीकेशे केशव्रे केशिसूदने । कस्यचित्कथितुं जिह्रा तव्र संपरिवतते ॥२७॥
कर्ता पालयिता हर्ता जगतां यो जगन्मयः । प्रत्यक्ष दशीं सर्वस्य धर्मान्वक्ष्यपत्यसौ तव ॥२८॥
समादिश्येति कर्तव्यं भगवन्बादरायणः । पूजितः पाण्डुतनयैर्जगाम स्वतपोवनम्‍ ॥२९॥
स्वाभाष्य भारतविधातरि संप्रयाते ए कौतुकाकुलधियो मुनयः प्रशान्ताः । किं पृच्छति क्षपितभारतळोकशोकः किं वक्ष्यतीह भगवान्य दुवंशवीरः ॥३०॥
इति श्रीभविष्ये महापुराण उत्तरपर्वणि व्यासागमनवर्णनं नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP