संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ९४

उत्तर पर्व - अध्याय ९४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अनंतव्रतमस्त्यन्यत्सर्वपापहरं शिवम् ‍ । सर्व काम प्रदं नृणां खीणां चैव युधिष्ठिर ॥१॥

शुकृपक्षेचतुर्दश्यां मासिभाद्रपदे शुभे । तस्यानुष्ठानमाव्रेण सर्व पाषैः प्रमुच्यते ॥२॥

युधिष्ठिर उवाच ॥ कृष्णकोऽय त्वयाख्याते अनंतैतिविश्रुतः । किंशेष नागाआहोस्विदनं तस्तक्षकः स्मृतः ॥३॥

परसात्माथवानंत उताहोब्रह्मौच्यते । कएषोऽनं तसंज्ञोवै तथ्यं ब्रूहिकेशव ॥४॥

श्रीकृष्ण उवाच ॥ अनंत इत्यहं पार्थ मम नाम निबोधय । आदित्यादिषुवारेषु यःकालौपषयते ॥५॥

कलाकाष्ठामुहूर्तादि दिनराव्रि शरीरवान् ‍ । पक्षमासर्तुवर्षादि युगकल्य व्यवस्थया ॥६॥

योऽयं कालोमयाख्यातस्तवधर्म भृतांवर । सोऽहं कालोऽवतीर्णोऽव्रभुवोभारवतारणात् ‍ ॥७॥

दानवानां विनाशाय वसुदेव कुलोद्धवम् ‍ । मां विद्धन्ययं तं पार्थ त्वं विष्णुं विष्पुं हरं शिवम् ‍ ॥८॥

ब्रह्याणं भास्करं शेषं सर्वव्यापि नमीस्वरम् ‍ । विश्वन्यपं महात्मानं सृष्टिसहारकारकम् ‍ ॥९॥

प्रत्ययार्थं मयाख्यातं सोऽहं पार्थं न संशय । युधिष्टिर उवाच ॥ अनंतव्रतमाहात्म्यं विधिंवदविदांवर ॥१०॥

किं पुण्यं किं फलं चास्य ह्यनुष्ठानवतां नृणाम् ‍ । केनवादौपुराचीर्णं मर्त्यंकेन प्रकाशितम् ‍ ॥११॥

पवं समस्तं विस्तार्य ब्रुह्यनतव्रतं हरेः । श्रीकृष्णौवाच ॥ आसीत्पुराकृतयुगे सुमंतो नाम वैद्धिजः ॥१२॥

वसिष्ठ गोवे चोत्प्रन्नः सुरूपश्वभृगोः सुताम् ‍ । दीक्षांनामो पयेमेतां वेदोक्तविधिनाततः ॥१३॥

तस्याःकालेनसेजातादुहितानंतलक्षणा । शीला नासमुशीलासार्वधतेपितृसद्मनि ॥१४॥

माताचतस्यः कालेनहरदाहेनपीडिता । विननाशनदीतीरेमृतास्वर्मपुरं ययौ ॥१५॥

सुमतोपिततोन्यांवैधर्मपुंसःसुतांपुनः । उपयेमेविधानेनकर्कशांनामनामतः ॥१६॥

दःशीलांकर्कशांचंडींनित्यंकलहकरिणीम् ‍ । सपिशीलापितुर्गेहेगृहार्चनरताविभो ॥१७॥

कुडन्यस्तंभतुलाधारदेहलीतोरणादिषु । चातुर्वर्णकरङ्गैश्वनीलपीतसितासितैः ॥१८॥

स्वस्तिकैःशंखपद्मैश्वअर्चयंतीपुनःपुनः । पिव्राद्दष्टासुमंतेनस्त्रीचिह्रायौवनेस्थिता ॥१९॥

करमैदेयामयाशीलाविचायैंवंसुदुःखितः । पिताददौमुनीन्द्रायकैंडिन्थायशुभेदिने ॥२०॥

रमृत्युक्तशास्त्रविधिनाविवाहमकरोत्तदा । निवर्त्योद्वाहिकंसर्वंप्रोक्तवान्कर्कशांद्विजः ॥२१॥

किञ्चिद्दायादिकंदेयंजामातुःपारितोषिकम् ‍ । तच्छुत्वाकर्कशाक्रुद्धाप्रोद्धत्युगृहमंडपम् ‍ ॥२२॥

कपाटेसुस्थिरंकृत्वागम्यतामित्युवाचह । भोज्याबशिष्ठचूर्णेनपाथेयंचचकारसा ॥२३॥

कौंडिन्योपिविवाह्यैनांपथिगच्छञ्छनैःशनैः । शीलांसुशीलामादायनवोढांगोरथेनहि ॥२४॥

मध्याह्रेभोज्ववेलायांसमुत्तीर्यसरित्तटे । ददर्शशीलासस्त्रीणांसमूहरंक्तवाससाम् ‍ ॥२५॥

चतुर्दश्यामर्चयंतंभक्त्यादेवंपृथक्पृथक् ‍ । उपगम्यशनैःशीलापप्रच्छस्त्रीकदंबकम् ‍ ॥२६॥

नार्यःकिमेतन्मेब्रूतकिंनामव्रतमीदृशम् ‍ । ताऊचुयोंषितःसर्वाअनंतोनामविश्रुतः ॥२७॥

साब्रवीदहमप्येवंकरिष्येव्रतमुत्तमम् ‍ । विधानंकीद्दशंतव्रकिंदानंकस्यपूजनम् ‍ ॥२८॥

स्त्रियऊचुः ॥ शीलेपक्वान्नप्रस्थस्यपुन्नान्मःसुकृतस्यतु । अर्द्धंविप्रायदातव्यमर्द्धमा मनिभोजनम् ‍ ॥२९॥

कर्तव्यंतुसरित्तीरेकथांश्रुत्वाहररिमाम् ‍ । अनंतानंतमभ्यर्च्यमंडलेगन्धदीपकैः ॥३०॥

धूपैःपुष्पैःसनैवेद्यैः पीतालक्तैश्वतुःशतेः। तस्याग्रतोद्दढंसूव्रंकुंकुमाक्तंसुदोरकम् ‍ ॥३१॥

चतुर्दशग्रंथियुतंवामेस्त्रीदक्षिणेपुमान् ‍ । मंव्रेणानेन राजेन्द्रयावद्वर्षंसमाप्यते ॥३२॥

अनंतसंसारमहासमुद्रेमग्नान्समभ्युद्धरवासुदेव । अनंतरूपेविनियोजितात्माअनंतरूपायनमोनमस्ते ॥३३॥

अनेनदोरकंबध्द्वाभोक्तव्यंस्वस्थमानसैः। ध्यात्वानारायणंदेवमंनंतंविश्वरूपिणम् ‍ ॥३४॥

भुक्त्वाचांतेव्रजेद्वेश्ममिदंप्रोक्तंव्रतंतव । सापिश्रुत्वाव्रतंचक्रेशीलाध्द्वासुदोरकम् ‍ ॥३५॥

भर्तातस्या समागत्यतांददर्शमहाधनाम् ‍ । पाथेयशेषंविप्रायदत्त्वाभुक्त्वातथैवच ॥३६॥

पुनर्जगामसाहृष्टागोरथेनस्वमाश्रमम् ‍ । भर्व्रासहैवशनकैःपत्यक्षंतत्क्षणादभूत् ‍ ॥३७॥

तेनानंतप्रभावेनशुभगोधनसंकुलम् ‍ । गृहाश्रमंश्रियायुक्तंधनधान्यसमायुतम् ‍ ॥३८॥

आकुलंव्याकुलंरम्यंसर्वव्रातिथिपूजनम् ‍ । सपिमाणिक्यकाञ्चीभिर्मुक्ताहारविभूषिता ॥३९॥

दिव्याङ्गवस्त्रसंछन्नासाविव्रीप्रतिमाभवत् ‍ । कदाचिदुपविष्टेनद्दष्टंसुदोरकम् ‍ ॥४०॥

शीलायाहस्तमूलेतुसाक्षेपंव्रोटितंरुषा । तेनकर्मविपाकेनतस्यसाश्रीःक्षयंगता ॥४१॥

गोधनंतस्करैर्नीतंगृहंचाग्निविदाहितम् ‍ । यद्यदेवागतंगेहेतव्रतव्रवैनश्यति ॥४२॥

स्वजनैःकलहोमिव्रैर्वचनंनजनैस्तस्था । अनंताक्षेपदोषेणदारिद्रन्य पतितंगृहे ॥४३॥

नकश्विद्वदतेलोकस्तेनसार्द्भंयुधिष्टिर । ततोजगामकौंडिन्योनिर्वेदाद्वनगह्ररम् ‍ ॥४४॥

मनसाध्यायतेनंतंकदाद्रक्ष्यामिकेश्वम् ‍ । व्रतंनिरशनंगृह्यब्रह्यचर्यंजपन्हरिम् ‍ ॥४५॥

विह्रलःप्रययौपाथंअरण्यंजनवार्जितम् ‍ । तव्रापश्यन्महावृक्षंफलितंपुष्पितंतथा ॥४६॥

तमषृच्छत्त्वयानंतःकच्चिद्‍द्दष्टोमद्रुम । तद्‍ब्रूहिसोप्युवाचेदंनानन्तवेद्मन्यहंद्विज ॥४७॥

एवंनिरीक्षितस्तेनगांददर्शसवत्सकाम् ‍ । तृणमध्येप्रधावंतीमितश्वेतश्वपांडव ॥४८॥

सोब्रवीद्धेनुकेब्रूहियद्यनंतस्त्वयेक्षितः। गौरुवाचाथकौंडिन्यंनानंतंवेद्मन्यहंविभो ॥४९॥

ततोजगामाथवनेगोवृषंशाड्‍वलेस्थितम् ‍ । द्दष्ट‍वाप्रच्छगोस्वामिन्ननन्तोलक्षितस्त्वया ॥५०॥

गोवृषस्तमुवाचाथनानंतोवीक्षितोमया । ततांव्रजन्ददर्शाग्रेरम्यंपुष्ककरिणीद्वयम् ‍ ॥५१॥

अन्योन्यजलकल्लोलवीचिभिःपरिशोभितम् ‍ । छन्नंकुमुदकह्लारैःकुमुदोत्पलमंडितम् ‍ ॥५२॥

सेवितंभ्रमरैर्हंसैश्वकैःकारडवैर्बकैः । तमपृच्छद ‍ द्विजोनंतोभवद्भन्यांनोपलक्षितः ॥५३॥

ऊचतुःपुष्करिण्यौतंनानन्तंविद्वहेद्विज । ततोब्रह्मन्ददर्शाग्रेगर्दभंकुञ्जरंतथा ॥५४॥

तावप्युक्तौसुमतेनतस्यापिविनिवेदितम् ‍ । नावाभ्यांवीक्षितोनंतस्तच्छुत्वानिषसादह ॥५५॥

तस्मिन्क्षणेमुनिवरेकौंडिन्येब्राह्मणोत्तमे । कृपयानंतदेवोपिप्रत्यक्षःसमजायत ॥५६॥

वृद्धब्राह्मणरूपेणइतएहीत्युवाचतम् ‍ । प्रवेशयित्वास्वगृहीगृहीत्वादक्षिणेकरे ॥५७॥

तांपुरींदर्शयामासदिव्यनारनिरैर्युताम् ‍ । तस्यंनिविष्टमात्मानंवरसिंहासनेनृप ॥५८॥

पार्श्वस्थशंखचक्रातिगदागरुडशोभितम् ‍ । दर्शयामासविप्रायपूर्वोक्तंविश्वरूपिणम् ‍ ॥५९॥

विभूतिभेदैश्वानन्तमनन्तंपरमेश्वरम् ‍ । तंद्दष्टवातुद्विजोनन्तमुवाचपरयामुदा ॥६०॥

पापोहंपापकर्माहंपापात्मापापसंभवः । व्राहिमांपुण्डरीकाक्षसर्वपापहरोभब ॥६१॥

अद्यमेसफलंजन्मजीवितचसुजीवितम् ‍ । चूतवृक्षोवृषःकस्तुकागौःपुष्करिणीद्वयम् ‍ ॥६२॥

गर्दभंकुञ्जांचैवदेवमेब्रूहितत्त्वतः । अंनत उवाच ॥ चूतबृक्षोहिविप्रोसौविद्वान्योवेदगर्वितः ॥६३॥

विद्यादानंनोपकुर्वञ्छिष्येभ्यस्तरुतांगतः । सागौर्वसुन्धराद्दष्टानिष्फलायात्वयेक्षिता ॥६४॥

सहर्षोव्रुषभोद्दष्टोलाभार्थंयस्त्वयावृतः । धर्माधर्मव्यवस्थानं तच्च पुष्करिणी द्वयम् ‍ ॥६५॥

खरः क्रोधस्त्वया द्दष्टः कुंजुरो धर्मदषकः। ब्राह्मणोसावनंतोहंगूढःसंसारगह्ररे ॥६६॥

इत्युक्तं ते मया सर्वं विप्र गच्छ पुनर्गृहम् ‍ । चरानंतव्रतं तत्त्वं नव वर्षाणि पंच च ॥६७॥

ततस्तुष्टः प्रदास्याभि मक्षव्रस्थानमुत्तमम् ‍ । भुक्त्वा च विपुलान्भोगान्सर्वान्कामान्यथेष्सितान् ‍ ॥६८॥

पुव्रपौव्रैः परिवृतस्ततो मोक्षमवप्स्यसि । इति दत्वा वरो देवस्तव्रैवांतरधीयत ॥६९॥

कौंडिन्योप्यागतो गेहे चचारानंतसद्‍व्रतम् ‍ । शीलया सह धर्मात्मा भुक्त्वाभोगान्मनोरमान् ‍ ॥७०॥

अंते जगाम च स्वर्गं नक्षव्रं च पुनर्वसुम् ‍ । कल्पस्थायी च संभूतो द्दश्यतेद्यापि स ज्वलन् ‍ ॥७१॥

अनंतव्रतधर्मेण सम्यक्चीर्णेन कौरव । एतत्ते कथितं पार्थ व्रतानामुत्तमं व्रतम् ‍ ॥७२॥

यत्कृत्वा सर्वपापेभ्यो मुच्यते नाव्र संशय़ः ॥७३॥

ये च शृण्वंति सततं वाच्यमानं नरोत्तम । ते सर्वे पापनिर्मुक्ता यास्यन्ति परमां गतिम् ‍ ॥७४॥

संसारसागःगुहां सुसुखं विहर्तुं वांछन्ति ये कुरुकुलोद्भव शुद्धसत्वाः । संपूज्य ते व्रिभुवनेशमनंतदेवं बन्धन्ति दक्षिणकरे वरदोरकं मे ॥७५॥ [ ४००९ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे अनंतचतुर्दशीव्रतं नाम चतुर्नवतितमोऽध्यायः ॥९४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP