संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १७५

उत्तर पर्व - अध्याय १७५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

पुरा प्रियव्रतो राजा पुत्रः स्वायंभुवस्य तु । पालयामास वसुधां प्रजापति रिवापरः ॥१॥

त्रिंशद्वर्षसहस्त्राणि पालयित्वा महीमिमाम् ‍ । सप्तद्वीपान्विभज्यासौ पुत्रेभ्यः प्रददौ बिभुः ॥२॥

राज्ये निक्षिप्य तनयान्सप्तद्वीपेषु सप्तसु । विषयानुपसंहृत्य जगाम तपसे वनम् ‍ ॥३॥

तपोवनगतं श्रुत्वा राजानं परमद्युतिम् ‍ । समाजमुर्महात्मान ऋषयस्तं दिदृक्षवः ॥४॥

तानागतानृषीन्दृष्ट्‌वातपोनिर्द्धूतकल्मषान् ‍ । पूजयामास मेधावी विषिष्टेन कर्मणा ॥५॥

पाद्यार्घ्याचमनीयेन प्रियप्रश्नोत्तरेण च । अथ तेषूपैष्टेषु ब्राह्मणेषु महात्मसु ॥६॥

आजगाम महातेजाः पुलस्त्यो ब्रह्मणः सुतः । दीप्यमानो माहातेजा द्वितीय इवभास्करः ॥७॥

तं दृष्ट्रवा मुनयः सर्वे स च राजा महारथः । उत्तस्थुर्विस्मिताः सर्वे प्रोत्फुल्लनयनास्ततः ॥८॥

कृत्वा तु संविदं तेन यथाविधि विधानतः । विष्टरं च ददुस्तस्मै पाद्यार्घ्यचमनादिकम् ‍ ॥९॥

ततस्तु मुनयः सर्वे समासीना यथासुखम् ‍ । चक्रुः कथा मुदा युक्ता वेदोक्ता विविधाश्रयाः ॥१०॥

ततः कथांते कस्मिंश्विन्मुनयस्ते सराजकाः । पप्रच्छुर्बह्मतनयं लोकानां हितकाम्यया ॥११॥

ऋषय ऊचुः ॥ भगवन्केन दानेन व्रतेन नियमेन वा । प्राप्यते सद्भतिः पुंभिः स्त्रीभिश्व मुनिसत्तम ॥१२॥

एतदिच्छामहे श्रोतुं राजा चायं यतव्रतः । पुलस्त्य उवाच ॥ शृणुध्वं मुनयः सर्वे रहस्यं पापनाशनम् ‍ ॥१३॥

उत्तमं सर्वदानानां समवायं बदानि वः । यद्दत्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः ॥१४॥

कृतघ्नः कूटसाक्षी च मुच्यते पातकान्नरः । सद्यो दिव्यतनुश्वैव जायते स्त्रीतथैव च ॥१५॥

कृच्छ्राचान्द्रायणाद्यैश्व तुलापुरुषसंज्ञितैः । व्रतैश्व पाचयेद्दहमाकांक्षन्ब्रह्मणः पदम् ‍ ॥१६॥

कृच्छ्रचांद्रायनादीनि व्रतानि मुनिसत्तमाः । ब्राह्मणानां वनस्थानां भिक्षो रंडाजनस्य च ॥१७॥

कायक्लेशन सिध्यंति गृहस्थेषु तानि वै । महाधनाश्व ये लोका राजानो रत्नभागिनः ॥१८॥

न तेषां कृच्छ्रसाध्योऽपि क्कचिद्धर्मः प्रशस्यते । यद्देतद्रविणं नाम प्राणाश्वैते बहिश्वराः ॥१९॥

तस्माद्वहिश्वरैः प्राणै रात्मा योज्यः सदा बुधैः । द्रव्याणामुत्तमं लोके कांचनं सार्वकामिकम् ‍ ॥२०॥

अपत्यं सुरमुख्यस्य ज्येष्ठं चैव बिभावसोः । तेन स्तर्य अ आत्मानं तोलयेत्प्रयतो बुधः ॥२१॥

विधूय सर्व पावनिसद्यो दिव्यतनुर्भवेत् ‍ । एतत्पुलस्त्यमुनिना ऋषीणां पार्थिवस्य व ॥२२॥

समाख्यातं नृपश्रेष्ठ तेभ्यश्व तन्मयाश्रुतम् ‍ । युधिष्ठिर उवाच । तुलापुरुषदानस्यविधानं परमेश्वरः ॥२३॥

कथयस्व महाभाग मम भक्तानुकंपया । श्रीकृष्ण उवाच । श्रृणुष्वावहितो राजन्विदानं गदतो मम ॥२४॥

तुलापुरुषसंज्ञस्य दान्स्तेह नृपोत्तम । व्यतीपातेऽयने चैव कार्तिक्प्रां विषुवे तथा ॥२५॥

चंद्रसूर्षग्रहे यद्वा माघ्यां वा नृपसत्तम । जन्मर्क्षे ग्रहपीडामु तथा दुःस्वप्नदर्शने ॥२६॥

यदा वा जायते विक्ते तदा देयमिदं भवेत् ‍ । अनित्यं जीवितं यस्माद्वपुश्वातीव चंचलं ॥२७॥

केशेषु च गृहीत सन्मृत्युना धर्ममाचरेत् ‍ । तस्माद्यदैव जाथेत श्रद्धा दानं प्रति प्रभो ॥२८॥

दानकालः स्यात्कातरणहिमतं मम् ‍ । तीर्थे वायतने गोष्ठेष्वथवा भवनांगणे ॥२९॥

मंडपं कारयेद्विद्वांश्वतुर्भद्रानमं बुधः । आर्द्रशाखान्वितं दिव्यं प्रागुदक्प्रवणं दृढम् ‍ ॥३०॥

षोडषारत्निसात्रं च पताकामिरलंकृतम् ‍ । तन्मध्ये कारयेद्वेदिहस्तमात्रोच्छ्रितां शुभाम् ‍ ॥३१॥

चतुस्त्रां समंताच्चसप्तहस्तां सुशोमदाम् ‍ । तस्या मध्ये तुलां दिव्यां स्थापयेद्विंधिपूर्वकम् ‍ ॥३२॥

हस्तद्वयं निखनेच्चतुर्हरताच्छ्रितां बुधः । स्तंभद्वयं महाराज स्थापयेत्सुदृढं नवम् ‍ ॥३३॥

चंदनखः खदिरो बिल्वः शाकश्वैर्वेगुदस्तथा । तिंदुको देवदारुस्व्हश्रीपर्णश्वाष्टमः स्मृतः ॥३४॥

इत्यष्टौवृक्षजातीयाः स्तंभास्ते परिकीर्तिताः । अन्यश्वापि भवेद्वृक्षः सारज्ञो यज्ञिकस्तथा ॥३५॥

सुनिश्वलं ततः कृत्वा तिर्यक्काष्ठमथोपरि । न्यसेतद्वुक्ष जार्तायंचतुर्हस्तंप्रमाणतः ॥३६॥

समानजातिं तु तुलां तन्मध्ये योजयेदृढम् ‍ । षण्णबन्येगुलादिव्यासमग्रालोहपाशिका ॥३७॥

कृष्णलोहमयौ तस्यां चापि प्रकल्पयेत् ‍ । तुलापुरुषसंज्ञस्तु मध्ये कार्यः पुमान्भवेत् ‍ ॥३८॥

एवंविधां तुलां कृत्वा नानारत्नैर्विभूषिताम् ‍ । चंदनेनुलिप्तां गां वस्त्रालंकारविग्रहम् ‍ ॥३९॥

स्तंभौ च वस्त्रसंयुक्तौ पुष्पमालावलंबिनौ । चंदनेनानुलुप्तांमो नानास्त्नैरलंकृतौ ॥४०॥

कुंडानि चात्र चत्वारि योनियुक्तानि कारयेत् ‍ । हस्तमात्रप्रमाणानि मेखलात्रयवंति च ॥४१॥

पूर्वोत्तरे हस्तमिता वेदिः कार्या सुशोभिना । लोकपालग्रहाणां च पूजा तत्र विधीयते ॥४२॥

अर्चार्चनं च तत्रैव विरंच्यच्युतयोर्नुप । शंकरस्य भवेत्कार्य माल्यवस्त्रफलाक्षतैः ॥४३॥

तोरणानि च कार्याणि क्षीरवृक्षोद्भवानि च । चतुर्द्वारेषु संस्थाप्याः कुंभाः स्त्रब्लल्लवाननाः ॥४४॥

पंचरत्नसमायुक्ताः सप्तधान्योपरि स्थिताः । ऋग्वेदपाठकौ द्वौ च पूर्वकुंडे नियोजयेत् ‍ ॥४५॥

यजुर्वेदविदौ याम्ये पश्चिमे सामवेदिनौ । अथर्वणावुत्तरतो नवमो धर्मदेशकः ॥४६॥

अत्रैव केचिदिच्छंति ऋषयः षोडशर्विजः । ताम्रपात्रद्वयं देयमेकैकस्य तथासनम् ‍ ॥४७॥

होमद्रव्याणि सर्वाणि तिलाज्यं समिधस्तथा । स्त्रुवाः स्त्रुचश्व शस्त्राणि विष्टरः कुसुमानि च ॥४८॥

लोकपालाः सुवर्णास्तु पताकाः परितः शुभाः । महध्वजं च बध्नीयात्पंचवर्ण वितानकम् ‍ ॥४९॥

एतत्सर्वे समाहृत्य पुण्येऽहनि विचक्षणः । बर्द्धकिर्ब्राह्मणैः सार्द्ध सर्वशिल्पविशारदः ॥५०॥

संपूर्ण यजमानाय दर्शयेद्यमंडपम् ‍ । यजमानस्ततः प्राज्ञः शुल्काबरधरः शुचिः ॥५१॥

शंखतूर्यनिनादेन वेदध्वनिरवेण च । प्रक्षिपेल्लोकपानामोमिर्मत्रैः शुभैर्बलिम् ‍ ॥५२॥

एंह्यहि सर्वामरसिद्धसाध्यैरभिष्टुतो वज्रधरामरेश । संवीज्यमानोप्तरसां गणेनः रक्षाध्वरं नो भगवन्नमस्ते ॥५३॥

ॐइंद्राय नमः ॥ एह्येहि सर्वामरहव्यवाह मुनिप्रवीरैराभिहृष्टमानसः । तेजोवता लोकगणेन सार्ध ममाध्वरं रक्ष कवे नमस्ते ॥५४॥

ॐअग्रये नमः ॥ एह्येहि यैवस्त्रतधर्मराज सर्वामरैरर्चितादिव्यमूर्ते । शुभाशुभकृत्यं कृतामधीश रक्षध्वरं मे भगवन्नमस्ते ॥५५॥

ॐयमाय नमः ॥ एह्येहि रक्षोगणनायकस्वं विशालवेतालपिशाचसंधैः । ममाध्वरं पाहि पिशाचनाथ लोकेश्वरस्त्वं भगवन्नमस्ते ॥५६॥

ॐनिऋतये नमः ॥ एह्येहि यादोगणवरिधीनां गणेन पर्जन्यसहाप्सरोनिः । विद्याधरेम्द्रामरणीयमान पाहि त्वम मान्भगवन्नमस्ते ॥५७॥

ॐवरुणायनमः ॥ एह्रेहि यज्ञे मम रक्षणाय मृगाधिरुढः सह सिद्धसंघैः । प्राणाधिपः कालकवेःसहायो गृहाण पूजां भगवन्नमस्ते ॥५८॥

ॐवायवे नमः ॥ एह्येहि यज्ञेश्वर यज्ञरक्षां विधस्त्व नक्षत्रगणेन सार्द्धम । सर्वौपधीभिः पित्रिभि सहैव गृहाण पूजां भगवन्नमस्ते ॥५९॥

ॐसोमाय नमः । एह्येहि विश्वेश्वर विश्वमूर्ते त्रिशूलखट्‌वांगधरेण सार्द्धम् ‍ । लोकेन भूतेश्वर यज्ञसिद्धयै गृहाण पूजां भगवन्नमस्ते ॥६०॥

ॐईशानाय नमः ॥ एह्येहि पातालधरः धरेंद्रे नागांगनाकिन्नरगीयमान । यक्षोरगेंद्रामरलोकसाकमनंत रक्षाध्वमस्मदीयम् ‍ ॥६१॥

ॐअनंताय नमः ॥ एह्येहि विश्वाधिपते भुनींद्रलोकेश सार्द्ध पितृदेवताभिः । विशाध्वरांतः सततं शिवाय पितामहस्त्वं सततं नमस्ते ॥६२॥

ॐब्रह्मणे नमः । त्रैलोक्ये यानि भूतानि स्थावराणे चराणि च । ब्रह्मविष्णुशिवैः सार्द्ध रक्षां कुर्वतुतानि मे ॥६३॥

देवदानवगंधर्वा यक्षराक्षसपन्नगाः । ऋषयो मनवो गावो देवमातर एव च ॥६४॥

सर्वेममाध्वरे रक्षां प्रकुर्वतु मुदान्विताः इत्यावाह्य सुरान्दद्यादृत्विग्भ्यः कंठभूषणम् ‍ ॥६५॥

कुंडलानि च हैमानि सूत्राणि कटकानि च । तथां गुलिपवित्राणि वासांसि कुसुमानिच ॥६६॥

द्विगुणं गुरवे दद्याद्भूषणाच्छादनादिकम् ‍ । आधाराबाज्यभागौ तु पूर्व हुत्वा विचक्षणः ॥६७॥

प्रणवादित्वनाम्रा च स्वाहांतो होम उच्यते । होमः सुराणां कर्तव्यो ये चैवात्र प्रतिष्ठिताः ॥६८॥

ग्रहाणां लोकपालानां शिवकेशवयोस्तथा । वनस्पीतभ्यो ब्रह्मणे होमः कार्यो यथेच्छया ॥६९॥

ततो मंगलशब्देन स्थापितां वेदमंगलैः । त्रिःप्रदक्षिणामावृत्य गृहीतकुसुमांजालिः ॥७०॥

शुल्कमाल्यांबरो भूत्वा तां तुलामभिमंत्रयेत् ‍ । नमस्ते सर्वदेवानां शक्तिस्त्वं सत्यमास्थिता ॥७१॥

साक्षिभूता जगद्धात्रि निर्मिता विश्वयोनिमा । एकतः सर्वसत्यानि तथानृतशतानि च ॥७२॥

धर्माधर्मभृतां मध्ये स्थापितासि जगद्धिते । त्वं तुले सर्वभूतानां प्रमाणमिह कीर्तिता ॥७३॥

मा तोलयंती संसारादुद्धरात्रनमोस्तु ते । योसौ तत्त्वाधिपोदेवः पुरुषः पंचविंशकः ॥७४॥

स एकोऽधिष्ठितो देवि त्वयि तस्मान्नमो नमः । नमो नमस्ते गोविंद तुलापुरुषंसंज्ञक ॥७५॥

त्वं हरे तारयस्त्वास्मानस्मात्तंसारसागरात् ‍ । पुण्यकालमथासाद्य कृत्वैवमधिवासनम् ‍ ॥७६॥

प्रणम्य परयाभक्त्या तां तुलामारुहेद्‌बुधः । सखड्‌गचर्मकव्रची सर्वाभरणमूषितः ॥७७॥

धर्मराजमथादाय हैमसूर्येण संयुतम् ‍ । कराभ्यां बद्धमुष्टिभ्वामास्ते पश्यन्हरेर्मुखम् ‍ ॥७८॥

वामे यमं तथा गृह्य दक्षिणं रवितथा । ततोऽपरे तुलाभागे न्यसेयुर्द्विजपुंगवाः । साम्यादभ्यधिकं यावत्कांचनं चातिनिर्मलम् ‍ ॥७९॥

पुष्टिकामस्तुं कुर्वीत भूमिसंस्थं नरेश्वर । क्षणमात्रं ततः स्थित्वा पुनरेतददीरयेत् ‍ ॥८०॥

नमस्ते सर्वभूतानां साक्षिभूते सनातने । पितामहेन देवित्वं निर्मिता परमेष्ठिता ॥८१॥

त्वयोद्धृतं जगत्सर्व सहस्थावरजगमम् ‍ । सवेभूतान्मभूतस्थे नमस्ते विश्वधारिणि ॥८२॥

ततोऽवतीर्य गुरवे सर्वमर्द्ध निवेदयेत् ‍ । ऋत्विरम्योपरमर्द्धच दद्यादुदकपूर्वकम् ‍ ॥८३॥

प्राप्य तेषामनुज्ञां वा तथान्ये भ्योऽपि दापयेत् ‍ । दीनानाथविशिष्टादीन्पूजयेद्‌ब्राह्मणैः सह ॥८४॥

न चिरं धारयेद्भेहे हेमसंप्रोक्षितं बुधः । तिष्ठद्भयावहं यस्मात्कष्टव्याधिकरं भवेत् ‍ ॥८५॥

शीध्रं परस्वीकरणाच्छिरीयं प्राप्नोत्यनुत्तमान् ‍ । अनेनैव विधानेनं केचिद्रौप्यमयं तथा ॥८६॥

कर्पूरेण तथेच्छंति केचिद्‌ब्राह्मणपुंगवाः । तथा सिततृतीयायां नार्यः सौभाग्यवर्धिताः ॥८७॥

कुंकुमेन प्रयच्छंति लवणेन गुडेन च । तत्र मंत्रा न होमो वा एवमेव प्रदापयेत् ‍ ॥८८॥

विधिनानेन यो दद्याद्दानमेतत्समहितः । तस्य पुण्यफले राजञ्छुणूष्व मदतो मम ॥८९॥

विमानवरमास्थाय नारी वा पुरुषोऽपि वा । अप्सरोगणंसकीर्ण गधर्वनगरोपमम् ‍ ॥९०॥

नानावृक्षाकुलंरम्यंनानागंधाधिवासितम् ‍ । अनेकरत्नविद्धागं मुक्तादामावलं बितम् ‍ ॥९१॥

शयनासनसकीर्ण पताकाभिरलंकुतम् ‍ । घंटाशतरवोद्‌युष्टं चामरव्यजनान्वितम् ‍ ॥९२॥

सर्वर्तुसुखदं रम्यं सर्वदुःखविवर्जितम् ‍ । इत्थं विमानमारुह्य गच्छेत्सूर्यसले कताम् ‍ ॥९३॥

रमित्वा तत्र राजेंद्र कल्पमेकं निरामयः । विष्णुलोके तथा कल्पं शिवलोके तथैवच ॥९४॥

विश्वेषां चैव देवानां देवराजपुरो तथा । पुरे च धर्मराजस्य वरुणस्य तथैव च ॥९५॥

धनदस्य पुरे स्थित्वा कल्पकोटिशतं नरः पुनर्मानुषमभ्येत्य राजा भवति धार्मिकः ॥९६॥

यज्वा दानपतिर्धीमाञ्छत्रुपक्षक्षयंकरः । यश्वेतच्छृणुयाद्भक्त्या महादानानुकीर्तनम् ‍ ॥९७॥

सोऽपि मुच्येत पापेन त्रिविधेन न संशयः ॥९८॥

ब्रह्मेशकेशवपरोऽस्ति न पूजनीयो नैवाश्वमेधसदृशः क्रतुरस्ति कश्वित् ‍ । गंगासमः त्रिभुवनेऽपि न तीर्थमस्ति दानं तुलापुरुषतुल्यमिहास्ति नान्यत् ‍ [ ७६११ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तुलापुरुषदानविधिवर्णनं नाम पंचराप्तत्यत्तरशततमोऽध्यायः ॥१७५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP