संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ४३

उत्तर पर्व - अध्याय ४३

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

सप्तमी च यदान्हेक्ष केन कालेन पूज्यते । किंफला नियमः कश्विद्वद देवकिनन्दन ॥१॥

श्रीकृष्ण उवाच ॥ शुक्लपक्षे तु सप्तम्यां यदादित्यदिनं भवेत् ‍ । सप्तमी विजया नाम तव्र दत्तं महाफलम् ‍ ॥२॥

स्त्रांन दानं जपो होम उपवासस्तथैव च । सर्वें विजयसप्तम्पां महापातकनाशनम् ‍ ॥३॥

प्रदक्षिणां यः कुरुते फलैः पुष्पौर्दिवाकरम् ‍ । स सर्वगुणसंपन्नं पुव्रं प्राप्नोत्यनुत्तमम ‍ ॥४॥

प्रथमा नालिकेरैस्तु द्वितीया रक्तनागरैः । तृतीया मातुलुङ्गैश्व चतुर्थी कदलीफलैः ॥५॥

पञ्चमी वरकूष्माण्डैः षष्टी पक्कैस्तु तन्दुकैः । वृन्ताकैः सप्तमी देया अष्टोत्तरशतेन च ॥६॥

मौक्तिकैः पद्मरागैश्व नीलैः कर्केतनैस्तथा । गोमेदैर्वज्रवैडूर्यैः शतेनाष्टाधिकेन तु ॥७॥

अक्षोटैर्बदरैर्बिल्वैः करमर्दैः सबबरैः । आस्त्राम्रातकजम्बीरैर्जम्बुकर्कोटिकाफलैः ॥८॥

पुष्पैर्धूपैः फलैः पव्रैर्मोदकैर्गुणकैः शुभैः । एभिर्विजयसप्तम्यां भानोः कुर्यात्प्रदक्षिणाम् ‍ ॥९॥

अन्यैः फलैश्व काम्यैश्व ऐक्ष्वर्ग्रन्थिवर्जितैः । रवेः प्रदाक्षिणा देया फलेन फलमादिशेत् ‍ ॥१०॥

न विशेन्न च संजल्पेन्न च कश्विद्वदेदपि । एकचित्ततया भानुश्विन्तनाय प्रयच्छति ॥११॥

वसोर्धारा प्रदातव्या भानोर्गव्येन सपिंषा । चन्द्रातपव्रं बन्धीयाज्जयं किङ्किणिकायुतम् ‍ ॥१२॥

कुङ्कुमेन समालभ्य पुष्पधूपैश्व पूजयेत् ‍ शूभं विवेद्य नैवेद्य ततः पश्वात्क्षमापयेत् ‍ ॥१३॥

भानो भास्कर मार्तण्ड चण्डरश्मे दिवाकर । आरोग्यमायुर्विजयं पुव्रं देहि नमोऽस्तु ते ॥१४॥

उपवासेन नक्तेन तथैवायाचितन च । कृता नियमयुक्तेन या त्वियं जयसप्तमी ॥१५॥

रोगी विमुच्यते रोगाद्दरिद्रः श्रियमान्पुयात् ‍ । अपुव्रो लभते पुव्रं विद्या विद्यार्थिनो भवेत् ‍ ॥१६॥

शुक्लपक्षे यदा पार्थ सादित्यसप्तमी भवेत् ‍ । तदा नक्तेन मुद्नाशीः क्षपयेत्सप्तसप्तमीः ॥१७॥

भूमौ पलाशपव्रेषु स्त्रात्वा हुत्वा यथाविधि । समाप्ते तु व्रते दद्यात्सौवर्णं मुद्रमिश्रितम् ‍ ॥१८॥

मुद्रं श्रेष्ठाय विप्राय वाचकाय विशेषतः । सप्तम्यां सप्तसंयुक्त आदित्येन नरोत्तम ॥१९॥

उगोष्य विधिनानेन मन्व्रप्राशनपूजनैः । षडक्षरेण मन्व्रेण सर्वं कार्यं विजानता ॥२०॥

अर्चनं वह्रिकार्यं च शतमष्टोत्तरं नरः । समाप्ते तु व्रते पश्वात्सुवर्णेन घटार्पितम् ‍ ॥२१॥

सौवर्णं भास्करं पार्थ रुक्मपाव्रगतं शुभम् ‍ । रक्ताम्बरं च काषायं गन्धं दद्यात्सदक्षिणम् ‍ ॥२२॥

मन्व्रेणानेन विप्राय कर्मसिद्धन्यै द्विजातये । ॐ भास्कराय सुदेवाय नमस्तुभ्यं यशस्कर ॥२३॥

ममाद्य समीहितार्थप्रदो भव नमो नमः । दानानि च प्रदेयानि गृहाणि शयनानि च ॥२४॥

श्राद्धानि पिनूदेवानां शाश्वतीं तृप्तिमिच्छता । याव्रा प्रशस्ता यातृणां राज्ञां च जयमिच्छताम् ‍ ॥२५॥

विजयो जायतेऽवश्यं एतीनां च नृणां तदा । अतोर्थं विश्रुता लोके सदा विजसप्तमी ॥२६॥

एवमेषा तिथिः पार्थ इह कामप्रदा नृणाम् ‍ । परव्र सुखदा सौभ्या सूर्यलोकप्रदायिनी ॥२७॥

दाता भोगी च चतुरो दीर्घायुर्नीरुजः सुखी इहागत्य भवेद्राजा हस्त्यश्वधनरत्नवान् ‍ ॥२८॥

नारी वा कुरुते या तु सापि सत्पुण्यभागिनी । भवत्यव्र न संदेहः कार्यः पार्थ त्वया कृचित् ‍ ॥२९॥

स्वर्ग्या समीहितसुखार्थफलप्रदा च या मृग्यते मुनिवरैः प्रवरा तिथीनाम् ‍ । सा भानुपादकमलार्चनचिन्तकानां पुंसां सदैव विजया विजय ददाति ॥३०॥ [ १८१९ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विजयसप्तमीव्रतकथनं नाम व्रिचत्वारिंशोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP