संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ३२

उत्तर पर्व - अध्याय ३२

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

यन्न सिद्धन्यन्ति कर्णाणि प्रारब्धानि नरोत्तमैः । तत्केन कारणेनैतत्पुष्टो मे ब्रूहि माधव ॥१॥

श्रीकृष्ण उवाच ॥ विनायकोऽर्थसिद्वन्यर्थं लोकस्य विनियोजितः । गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥२॥

तेनोपसृष्टो यस्तस्य लक्षणानि निबोधयेत् ‍ । स्वन्पेऽवगाहतेऽत्यर्थं जलं मुण्डांश्व पश्यति ॥३॥

कापायवारासश्वैव क्रव्यादांश्वाधिरोहति । अन्त्यजैर्गदैभैरुष्ट्रैः सहैकव्रावतिष्ठति ॥४॥

व्रजमानस्तथात्मानं मन्व्रते तु गतं परैः विमना बिफलारम्भः स सीदत्यनिमित्तव्रः ॥५॥

पातकी वित्तहीनश्व विच्छायो गतलक्षणः । करभारूढमात्मानं महीषखरगं तथा ॥६॥

यातुधानामृतं यातं श्मशानस्यान्तिकं नृप । पश्येत कुरुशार्दूल स्वप्रान्ते नाव्र संशषः ॥७॥

तैळार्द्रमाव्र संदेहं करवीरविभूषितम् ‍ । तेनोपसृष्टो लभते न राज्य राजनन्दनः ॥८॥

कुमारी न च भर्तारमपत्थं गर्ममङ्गना । आचार्थत्वं श्रोव्रियश्व न शिष्योऽष्ययम तथा ॥९॥

वणिग्लाभं नः चान्पोति कृषिं चैव कृषीवलः । स्नापनं तस्य कर्त्व्यं पुण्येऽह्रि विधिपूर्वकम् ‍ ॥१०॥

गौरसर्धपकस्केन वस्त्रेणाच्छादितस्थ तु । सर्वौषधैः सर्वगन्धैर्क्षिलिप्तशिरसस्तथा ॥११॥

शुक्लपक्षे चतुर्थ्यां तु वारे वा धिषणस्य तु । पुष्ये च बीरनक्षव्रे तस्यैव पुरतो नृप ॥१२॥

भद्रासनोपविष्टस्य स्वस्तिर्वाच्या द्विजैः शुभैः । चत्वार ऋग्यजुःस माथर्वणप्रवणास्ततः ॥१३॥

व्योमकेशं तु संपूज्य पार्वर्ती भूमिजं तथा । कृष्णस्य पितर चाथ अवतारं तितं तथा ॥१४॥

धिषणं क्लेदपुव्रं च कोणं लक्ष्मीं च भारत । बिधुन्तुदं वाहृलेयं नन्दकस्प च धारणम् ‍ ॥१५॥

अश्वस्थानद्नजस्थानाद्वल्मीकात्सङ्गमाद‍ध्रदात् ‍ । मृत्तिकां रोचनां रत्नं गुग्गुलुं चाप्सु निक्षिपेत् ‍ ॥१६॥

वदाद्वत ह्येकवर्णैश्वतुर्भिः कलशैइंदात् ‍ । चर्मण्यानङ्गुहे रक्ते स्धाप्य भद्रासनं तथा ॥१७॥

सहखाक्षं शतधारमृषिभिः पावनं कृतम् ‍ । तेन त्वामभिषिञ्चामि पावमान्वः पुनन्तु मे ॥१८॥

ॐ भगं ते वरुणो राजा भग सूर्यो बृहस्पतिः । भगमिन्द्रश्व बायुश्व भगं सप्तर्षयो ददुः ॥१९॥

यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्ध्नि । ललाटे कर्णयोरक्ष्णोरापस्तदव्रन्तु सर्षदा ॥२०॥

स्नातस्य सार्षपं तैलं खुवेणौदुम्बरेण तु । जुहुयान्मूर्प्रि शकलाग्सव्येन प्रतिगृह्य च ॥२१॥

मितश्व सम्मितश्वैव तथा शालकटङकटा । कूष्माण्डो राजपुप्रश्वेत्थग्ते स्वाहासमन्दितैः ॥२२॥

नामभिर्वलिमन्व्रैश्व नमस्कारसमन्वितैः । दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥२३॥

कृताकृतांस्तण्ङ्गुलांश्व पलटोदनभेव च । मत्स्यान्ह्यपक्कांश्व तथा मांसमेतावदेव तु ॥२४॥

पुष्पान्वितं सुगग्धं च सुरां च व्रिबिधामपि । मूलकं पूरिकापूपांस्नथैवोण्डेरकखजः ॥२५॥

दष्यन्नं पायसं चैव गुडवेष्टितमोदकम् ‍ । विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ‍ ॥२६॥

दूर्वासर्षपयुष्पाणां दत्त्वार्ध्यं पूर्णमञ्जलिम् ‍ । रूपं देहि जयं देहि भगं भवित देहि मे ॥२७॥

पुव्रान्देहि धनं देहि सर्वान्कामांश्व देहि मे । प्रबलं कुरु मे देवि बित्तविख्यातिसंभवम् ‍ ॥२८॥

शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः । भोजयेद्‍व्राह्मणान्दद्यादृस्त्रयुग्प्रं गुरोरपि ॥२९॥

एवं विनायकं पूज्य ग्रहस्यैव विधानतः । कर्मणां फलमान्पोति श्रियं प्रान्पोत्यनुत्तमाम् ‍ ॥३०॥

आदित्यस्य सदा पूजास्तिलकं स्वामिनस्ताथा । महागनपतेश्वैव कृर्षन्सिद्धिमवान्पुयात् ‍ ॥३१॥

बैनायकं विनयसत्त्ववतां नराणां स्त्रानं प्रशस्तमिह विन्घविनाशकारि । कुर्वन्ति ये विधिबदव्र भवन्ति तेषां कार्याण्यभीष्टफलदानि न संशयोऽव्र ॥३२॥ [ १६०१ ]

इति श्रीभविष्ये महापुराण तु तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विनायकस्त्रपनचतुर्थींव्रतं नाम द्वाव्रिंशत्तमोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP