संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १६

उत्तर पर्व - अध्याय १६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

फाल्गुनेऽप्यसिते पक्षे तृतीयायामुपोषिता । प्रातः स्थित्वा ब्रह्मचर्येजटामुकुटशोभिताम् ‍ ॥१॥

गोधारथगतां देवीं रुद्रध्यानपरायणाम् ‍ । पूजयेद्नन्धकुसुमैर्दीपालक्तकचन्दनैः ॥२॥

केसरैर्मधुरैर्द्रव्यैः स्वर्णमाणिक्यपूजया । ॐ भुषिका देवभूषा च भूषिता ललिता उमा ॥३॥

तपोवनरता गौरी सौभाग्यं मे पयच्छतु । दौर्भाग्यं मे शमयतु सुप्रसन्नमनाः सदा ॥४॥

अवैधव्यं कुले जन्म ददात्वपरजन्मनि । अङ्ग अङ्ग ममोपाङ्गे पर्वे पर्वे स्थितामृतम् ‍ ॥५॥

सुखद्दष्टिस्पर्शरसं गौरी सौभाग्यं यच्छतु । एबमुच्चार्य मन्व्रांश्व नारी ज्ञानवती सती ॥६॥

पूजयेद्‍ब्राह्मणोक्तैस्तु मन्व्रैर्मुखसूवासिनी । जीरकैः कटुहुण्डैश्व लवणैर्गुडसर्पिषा ॥७॥

ह्रद्यरारद्रैं : फलैः स्वणैंर्मनोज्ञैः पुष्पबन्धनैः । कुसुमैः कुङ्कुमैर्गन्धैः कालेयागुरुचन्दनैः ॥८॥

सिन्दूरेणातिरक्तेन वस्त्रेर्नानाविधैः शुभैः। पवैरनेकदेशोत्थैः पूपकैस्तिलतण्डुलैः ॥९॥

आशोकैश्व विगुणकर्घुतपूर्णौस्तु मोदकैः। इत्येवमादिनैवेद्यै पूजयित्वा महाद्रुमम् ‍ ॥१०॥

प्रदक्षिणं ततः कृत्वा दत्त्वा विमाय दक्षिणाम् ‍ । एनत्कारोति यःक श्विद्याकाचिच्च व्रत शुभं ॥११॥

स सा प्राप्स्यति दुष्प्राप्यं वैलोक्ये श्रीधरं प्रति । एतढ्‍घ्रतं मयाख्यातं यास्यन्ति शाश्वतीः समाः ॥१२॥

व्याख्यातं कश्यपेनादौ रुक्मिणीं व्रतमुतमम् ‍ । याश्वरिण्यन्ति ताः सर्वा भविष्यन्ति निरामयाः ॥१३॥

अङ्गपत्यङ्रसुभगा लोकद्दष्टिमनोहाराः । स्थित्वा वषशतं चान्ते ततो रुद्र्पुरं शुभम् ‍ ॥१४॥

यास्यन्ति हंसयानस्थं किङ्किणीशब्दनादितम् ‍ । तव्रत्या रमयिष्यन्ति स्वभर्तृन्वत्सरान्बहून् ‍ ॥१५॥

दिव्यभोगभुजो हृष्टाः सिद्धन्यष्टकसमन्विताः ॥१६॥

अर्धं महार्घमणिकुङ्कुमकेसराढयं स्वग्गन्धमुग्धमुरधमुखरालिकुलोपगीतम् ‍ दत्त्वा फलाक्षवयुतं मधुपादपस्य गौरीब लोकमहिना भवतीह नारी ॥१७॥ [ ९४४ ]

इति श्रीभविष्ये महापुराण उत्तरे पर्वणि श्रीकृष्णयुधिष्ठिसंवादे मधूकनृतीयाव्रत्वर्णनं नाम षोडशोध्यायः ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP