संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १८४

उत्तर पर्व - अध्याय १८४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

शय्यादानं प्रवक्ष्यामि तव पांडुकुलोद्वह । यद्दत्वा सुखभागी स्यादिह लोकेपरत्र च ॥१॥

शय्यादानं प्रयच्छंति सर्वदैव द्विजोत्तमाः । अनित्यं जीवितं यस्मात्कोन्यः पश्वात्प्रदाह्यति ॥२॥

तावत्सबंधुःसपिता यावज्जीवति भारत । मृतो मृत इति ज्ञात्वा क्षणात्स्त्रेहो निवर्तते ॥३॥

तस्मात्स्वयं प्रदातव्यं शय्या भोज्यजलादिकम् ‍ । आत्मैवाह्यात्मनोबंधुरिति संचिंत्य चेतसि ॥४॥

शत्रुः स कै य आत्मानंदानभोगैर्न पूजयेत् ‍ । कोऽन्योऽहिततरस्तरस्ताकः पश्वात्पूजयिष्यति ॥५॥

तस्माच्छय्या समासाष सारदारुमयीं ढ्ढाम् ‍ । दंतपत्रचितां रम्यां हेमपट्टैरलंकृताम् ‍ ॥६॥

हंसतूली प्रतिच्छन्नां शुभगंडोपधानिकाम् ‍ । प्रच्छादनपटीयुक्तां गंधपाधिवासिताम् ‍ ॥७॥

तस्यां स्म्स्थापयेद्धैमं हरि लक्ष्मीसमन्वितम् ‍ । उच्छीर्षके घृतं कलशं परिकल्पयेत् ‍ ॥८॥

विज्ञेयं पांडव सदा सनिद्राकल्पकं बुधैः । तांबूलं कुंकुमक्षोदकर्षूरागरुचंदनम् ‍ ॥९॥

दीपकोपानहच्छत्रमरासनभोजनम ‍ । पार्श्वेषु स्थापयेच्छक्त्या सप्तधान्यानि चैव हि ॥१०॥

शयनस्थस्य भवति यदन्यदुपकारकम् ‍ । भृगारकाद्यपुष्पाणि पंचवणीवितानकम् ‍ ॥११॥

शय्यामेवं विधां कृत्वा ब्राह्मणायोपदापयेत् ‍ । सपत्नीकाय संपूज्य पुण्येऽह्री विधिपूर्वकम् ‍ ॥१२॥

नमस्ते सर्वदेवेश शय्यादानं कृतं मया । देहि तस्माच्छांतिफलं नमस्ते पुरुषोत्तम ॥१३॥

यथा न कृष्ण शयनं शून्यं सागरजातया । शय्या ममाप्यशून्यास्तु तथा जन्मनि जन्मनि ॥१४॥

दत्त्वैवं तल्पमनलं प्रणिपत्य विसर्जयेत् ‍ । एकादशाहेऽपि तथा विधिखे प्रकीर्तितः ॥१५॥

ददाति यदि धर्मार्थ मानवो बांधवे मृते । विशेषं चात्र राजेंद्र कथ्यमानं निबोध मे ॥१६॥

तेनोपभुक्तं यद्वद्दु किंचित्पूर्व गृहे सता । तद्वात्रलग्नं च तथा वस्त्रवाहनभाजनम् ‍ ॥१७॥

यदिष्टं च तथास्यसीतत्सर्व परिकल्पयेत् ‍ । स एव पुरुषोहमतस्तस्यांत स्थापयेत्तथा ॥१८॥

पूजयित्वा प्रदातव्या मृतशय्या यथोदिता । स्वर्गे पुरंदरगृहे सूर्यपुत्रालयेऽथवा ॥१९॥

सुखं वसत्यसौ जंतुः शय्यादान प्रभावतः । पीडयंति न तं याम्याः पुरुषा भीषणाननाः ॥२०॥

न घर्मेण न शीतेन बाध्यते स नरः क्कचित् ‍ । अपि पापसमायुक्तः स्वर्गलोके महीयते ॥२१॥

विमानवरमारुढः सेव्यमानोऽप्सरोगणैः । आभूतसप्लवं यावत्तिष्ठेत्पातकवर्जितः ॥२२॥

शय्याप्रदानममलं तव पांडुपुत्र संकीर्तितं सकलसौख्यनिधानमेतत् ‍ । तद्यो ददाति विधिवत्स्वयमेव नाकेकल्पं विकल्परहितः स बिभति ॥२३॥ [ ७४२४ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शय्यादानविधिवर्णनं नाम चतुरशीत्युत्तरशततमोऽध्यायः ॥१८४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP