संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १४८

उत्तर पर्व - अध्याय १४८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अथ कन्यादानम् ‍ ॥

श्रीकृष्ण उवाच ॥

ब्रह्मदेयां तु यःकन्यामलंकृत्य प्रयच्छति । सप्तपूर्वान्भविष्यांश्च स्वकुले सप्तमानवान् ‍ ॥१॥

तेन कन्याप्रदानेन सतारयत्यसंशयम् ‍ । लोकानाप्नोति च तथा दक्षस्यैव प्रजापतेः ॥२॥

प्राजापत्येनविधिना आत्मानं च समुद्धरेत् ‍ । महत्पुण्यमवाप्नोति स्वर्गलोकं च गच्छति ॥३॥

भगवाश्वप्रदानानि गजदानं तथैव च । दत्वा तु वर्णहीनाय घोरे तमसि मज्जति ॥४॥

बहुवर्पसहस्त्राणि पुरीषं काकमश्रुते । शुल्केन दत्वा कन्यां च घोरं नरकमाप्नुयात् ‍ ॥५॥

बहून्यव्दसहस्त्राणि तथा अशुचिभुङ्गनरः । सवर्णा च सवर्णेभ्यो दद्यात्कन्यां यथाविधि ॥६॥

दत्वा चाधिऋवर्णाय द्विगुणं सगुणं तथा । द्विजपुत्रमनाथं वा संस्कुर्याद्यश्व कर्मभिः ॥७॥

चूडोपयनाद्यैश्वसोऽश्वमेधफलभेत् ‍ । अनाथां कन्यकां दत्वा नाकलोके महीयते ॥८॥

कन्यया सह दत्तं च सुवर्णं वह्रिमूलकम् ‍ । सकलं द्विगुणं तस्य फलमुक्तं पुरातनैः ॥९॥

कन्यादानादवाप्नोति दक्षलोकं नरोत्तम । विष्णुपूजासमं पुण्यं तत्कन्यापूजया भवेत् ‍ ॥१०॥

विप्रानमाहृत्यमनोभिरामसुंराङ्गनागेतविलासहृद्यत् ‍ । प्राप्नोति लोकंत्रिदशोत्तमानां कन्याप्रदानान्न विचारणोति ॥११॥ [ ६६६० ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कन्याप्रदानं नामाष्टचत्वारिशदुत्तरशततमोऽध्यायः ॥१४८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP