संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ३०

उत्तर पर्व - अध्याय ३०

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

बहुनाव्र किमुक्तेन किं बह्रक्षरमालया । वैशाखस्य सितामेकां नृतीयां शृणु पाण्डव ॥१॥

स्त्रानं दानं जपो होमः स्वाध्यायः पिनृतर्पनम् ‍ । यदस्यां क्रियते किञ्चत्सर्वं स्यात्तदिहाक्षयम् ‍ ॥२॥

आदौ कृतयुगस्येयं युगादिस्तेन कथ्यते । सर्वपापप्रशमनी सर्वसौख्यप्रदायिनी ॥३॥

शाकले नगरे कश्विद्धर्मनामाभवद्वणिक । प्रियंवदः सत्सरतो देवब्राह्मणपूजकः ॥४॥

तेन थुतं वाच्यमानं नृतीयारोहिणी पुरा। यदा स्वाद्‍बुधसंयुक्ता तदा सा च मताफला ॥५॥

तस्यां यद्दीयते किञ्चित्तत्सर्वं चाक्षयं भवेत् ‍ । इति श्रुत्वा स गङ्गयां संतर्प्य पितृदेवताः ॥६॥

गृहमागत्य करकान्सान्नानुदकसंयुतान् ‍ । अम्बुपूर्णान्गृहे कुम्भान्क्रमान्निःशेषतस्तदा ॥७॥

यवगोघूमचणकसक्तुदध्यौदनं तथा । इक्षुक्षीरविकारांश्व सहिरण्यांश्व शक्तितः ॥८॥

शुचिः शुद्वेन मनसा ब्राह्मणेम्यो ददौ वणिक । भार्यया वायमाणोपि कुटुम्बासक्तचित्तया ॥९॥

तावत्स च स्थितः सत्त्व मत्वा सर्वं विनश्वरम् ‍ । धर्मार्थकामसक्तस्तु कालेन बहुना ततः ॥१०॥

जगाम पञ्चत्वमसी वासुदेवं स्मरन्मुहुः । ततः स क्षव्रियो जातः कुशावत्यां नरेश्वरः ॥११॥

बभूव चाक्षयात्तस्य समृद्धिर्धर्मनिर्जिता । इयाज स महापज्ञैः समाप्तवरदक्षिणैः ॥१२॥

ददौ गोभूहिरण्यादीन्दानान्यस्यामहर्निशम् ‍ । बुभुजे कामतो भोगान्दीनार्तांस्तर्पयञ्ननान् ‍ ॥१३॥

तथाप्यक्षयमेवस्य क्षय याति न तद्धनम् ‍ । श्रद्धापूर्वं तृतीयायां यद्दत्तं विभवं विना ॥१४॥

एतद्रव्रतं मया ख्यातं श्रूयतामव्र यो विधिः । उदकुम्भान्सकरकान्स्त्रानसर्वरतैर्युतान् ‍ ॥१५॥

ग्रैष्मिक सर्वमेवाव्र सस्यदान प्रशस्यते । छव्रोपानत्प्रदानं च गोभूकाञ्चनवाससाम् ‍ ॥१६॥

यद्यदिष्टतमं चान्यत्तद्देयमविशङ्कया। एतत्ते सर्वमाख्यातं किमन्यच्छ्रोतुभिच्छसि ॥१७॥

अनाख्येयं न मे किञ्चिदस्ति स्वस्त्यस्तु तेऽनघ ॥१८॥

अस्यां तिथौ क्षयमुपैति हुतं न दत्तं तेनाक्षया च मुनिभिः कथिया । यद्दिश्य यत्सुरपितृन्क्रियते मनुष्यैस्तच्चाक्षयं भवति भारत सर्वमेव ॥१९॥ [ १५०३ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽक्षय्यतृतीयाव्रतवर्णनं नाम व्रिंशत्तमोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP