संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ५९

उत्तर पर्व - अध्याय ५९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथान्यत्संप्रवक्ष्यामि व्रतं श्रेयस्करं परम् ‍ । शिवलोकप्रदं पुण्यं विधिवन्मे निबोधत ॥१॥

वारे सोमे सिताष्टभ्यां पक्षे सोमं समर्चयेत् ‍ । विधिना चन्द्रचूडालं प्राप्यमेतत्सचन्द्रकम् ‍ ॥२॥

दक्षिणार्धे हरिं ध्यात्वा मध्ये तु परितः प्रभुम् ‍ । पञ्चामृतादिना देवं स्थापयित्वा यतव्रती ॥३॥

चन्दनेनेन्दुयुक्तेन दक्षिणार्धं विलोपयेत् ‍ । हरभागं नीलरक्त शिदस्योपरि मौक्तिकम् ‍ ॥४॥

पश्वात्पुष्पैः समभ्यर्च्य सिक्तै रक्तैरनुत्तैमैः । नीराजन पुनः कुर्यात्पञ्चविंशातिदीपकैः ॥५॥

अघसिद्धैः शुभैर्भक्ष्यैर्गैवेद्यं विनिवेदयेत् ‍ । एवं कृतोपवासस्तु प्रभाते पूर्ववच्छिवम् ‍ ॥६॥

संपूज्याज्यतिलैर्मिश्रं जुहुयाञ्चातवेदसि । व्रतिनो ब्राह्मणान्पश्वाद्भोजयित्वा विधानतः ॥७॥

मिथुनानि तु संभोज् यथाशक्त्यानुपूजयेत् ‍ । आवर्त्य पितरावर्च्य विधिना तेन सुव्रत ॥८॥

संकत्सरान्ते कर्तव्यं यतत्सर्वं निबोधत । प्रागुक्तविधिना पूज्य सितपीतयुगद्वयम ‍ ॥९॥

दद्याद्वितानकं चैव पताकां घटकीं तथा । धूपगन्धारसी चापि दीपवृक्षं सुशोभनम् ‍ ॥१०॥

एवमादीनि योज्यानि पूर्ववद्भोज्यमाचरेत् ‍ । चतुरस्त्रं व्रिकोण च मण्डलं कारयेत्ततः ॥११॥

व्रिकोणे पार्वतीं ध्यायेञ्चतुरस्त्रे महेश्वरम् ‍ । संकल्प्य द्विजदाम्पत्यं वासोभिर्म् ‍ षणैस्तथा ॥१२॥

पूजयित्वा पूजयित्वा यथाशक्त्या कुर्यान्नीराजनं शुभैः । दीपकैः पञ्चविंशद्भिर्भोजयित्वा विसर्जयेत् ‍ ॥१३॥

जब्दपञ्चकमेकं वा एवं यः कुरुतेनरः । उभाभ्यां लोकमासाद्य पदं यास्यत्यनामयम् ‍ ॥१४॥

आदेहपतनाद्यस्तु नित्यमेतत्समाचरेत् ‍ । इहैव स हरिः साक्षान्न तदूपं विभाव्यते ॥१५॥

न स्पृशन्त्यापदस्तस्य न दूःखी भवते क्कचित् ‍ । ज्वरग्रहादिभिर्नैव पीडन्यतेऽसौ कदाचन ॥१६॥

श्रीकृष्ण उवाच ॥ अथवा तेन मार्गेण तामेव हि सिताष्टभीम् ‍ । संप्राप्यादित्ययोगेन प्राग्विधानेन चाभ्यसेत् ‍ ॥१७॥

किन्तु दक्षिणतन्व्रस्थं भास्करं वार्चयेदबुधः । पद्मरागेण दिव्येन सुवर्णेन च पार्वतीम् ‍ ॥१८॥

कुङ‍कुमेन समालभ्य चन्दनेन शिंव तथा । अभाव सर्वरत्नामां हेमसर्वव्र योजयेत् ‍ ॥१९॥

रुद्रबीजं परं पुतं प्रियं रुद्रस्य सर्वदा । रक्तमाल्याम्बरधरं नैवेद्य घृतपाचितम् ‍ ॥२०॥

शेषः पूर्वविधानेन कर्तव्यो विधिविन्नरैः । तिथौ पूर्णे च कुर्वीत गव्येनानघपारणम् ‍ ॥२१॥

एतत्प्राक्च विधायाब्दं पञ्चाब्दानेवमेव च । कृत्वा सूर्यादिलोकेषु भुक्त्वा भोगान्व्रजेत्परम् ‍ ॥२२॥

पतङ्गत्प्रतापी स्याददीनश्व जनप्रियाः । अस्मिन्रोगो न बाध्येत धनवान्पुव्रवान्भवेत् ‍ ॥२३॥

यद्यष्टमी भवति सोमयुता कदाचिदर्केण वा कुरुकुलोद्वह तामुयोष्य । पूज्यो मया सह हरं हरिणाङ्कचिह्रं भक्त्यायुषां पदमुयैति परंमुसरेः ॥२४॥ [ २४२५ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वनि श्रीकृष्णयुधिष्टिरसंवादे सोमाष्टमीव्रतवर्णनं नामैकोनषष्टितमोऽध्यायः ॥५९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP