संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ३९

उत्तर पर्व - अध्याय ३९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अन्यामपि प्रवक्ष्यामि पद्मषष्ठीं शुभ्रां तथा । यामुषोष्य नरः पापविमुक्तः स्वर्गभाग्भवेत् ‍ ॥१॥

मार्गशीर्षे शुभे मासि पञ्चभ्यां नियतव्रतः । षष्ठीमुपोष्य कमलं कारयित्वा सुकाञ्चनम् ‍ ॥२॥

शर्करासंयुतं दद्याद्‍ब्राह्मणाय कुटुम्बिने । रूपं च काञ्चनं कृत्वा फलस्यैकस्य धर्मवित् ‍ ॥३॥

दद्यात्प्रातः कृतस्त्रानो भानमें प्रीयतामिते । भक्त्या तु विप्रान्संपूज्य सप्तम्यां क्षीरभोजनम् ‍ ॥४॥

कृत्वा कुर्यात्फलत्यागं या च स्यात्कृष्णसप्तमी । एतामुपोष्य विधिवदनेनैव क्रमेण नु ॥५॥

तद्वै हैमं फलं दत्त्वा सुवर्णकमलान्वितम् ‍ । शर्करापाव्रसंयुक्तं वस्त्रमालासमन्वितम् ‍ ॥६॥

षष्ठन्योभयोर्महाराज यावत्संवत्सरं ततः । उपोष्य दद्यात्क्रमशः सूर्यमन्व्रानुदीरयेत् ‍ ॥७॥

भानुरकों रविर्ब्रह्मा सूर्यः शुक्रो हरिः शिवः । श्रीमान्विभावसुस्त्वष्टा बरूणः प्रीयतामिति ॥८॥

प्रतिमास च सप्तम्यामैकैकं नाम कीर्तयेत् ‍ । प्रतिपक्ष फलत्त्यागमेतत्कुर्बन्समाचरेत् ‍ ॥९॥

व्रतान्ते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः शर्कराकलशं दद्याद्धैमपह्मफलन्वितस् ‍ ॥१०॥

यथा फलकरो मासस्त्वद्भक्तानां सदा रबे । तथानन्तफलावाप्तिरस्तु जन्मनि जन्मनि ॥११॥

इमामनन्तफलदां फलषष्टीं करोति यः । स सर्वपापनिर्मुक्तः सूर्यलोके महीयते । सुरापानादिकं किञ्चिद्यदव्रामुव्र वा कृतम् ‍ ॥१२॥

तस्तर्वं नाशमायाति सूर्यलोकं स गच्छति । भूतान्भव्यांश्व पुरुषांस्तारयेदेकविंशतिः ॥१३॥

शृणुयाद्यः पठेद्वापि सोपि कल्याणभारभवेत् ‍ ॥१४॥

हैमं फलं सकमल कलशं सितां यः षष्ठीमुपोष्य विधिवद् ‍ द्विजपुङ्गवाय । दद्यात्सुरासुरशिरोमणिघृष्टपाद भानुं प्रणम्य फलसिद्धिमुपैति मर्त्यः ॥१५॥ [ १८०२ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कमलषष्ठीव्रतं नामैकोनचत्वारिंशत्तमोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP