संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १०५

उत्तर पर्व - अध्याय १०५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अशोकपूर्णिमां चान्यां शृणुष्व गदतो मम । वामुपोष्य नराः शोकं नान्पुबंति कदाचन ॥१॥

फाल्गुनामलपक्षस्यपूर्णमास्यांनरोत्तम । मृज्जलेन नरः स्त्रात्वा दत्त्वा शिरसि वै मृदम् ‍ ॥२॥

मृत्प्राशनं ततः कृत्वा च स्थंडिलं मृदा । पुष्णैः पव्रैस्तथाभ्यर्च्य़ भूधरं नाम नामतः ॥३॥

धरणीं च तथा देवीमशोकेत्यभिकीर्तयेत् ‍ । यथा विशोकां धरणीं कृतवांस्तु जनार्दनः ॥४॥

तथा मां सर्वशोकेभ्यो मोचयाशेषधारिणी । यथा समस्तभूतानामाधारत्वे व्यवस्थिता ॥५॥

तथा विशोकं कुरु मां सकलेच्छाविभूतिभिः । ध्यानमाव्रे यथा विष्णोः स्वास्थ्यं जानासि मेदिनी ॥६॥

तथा मनः स्वस्थतां मे कुरु त्वं भूतधारिणि । एवं स्तुत्वा तथाभ्यर्च्य चन्द्रायार्घ्यं निवेद्य च ॥७॥

उपोषितव्यं नक्तं वा भोक्तव्यं तैलवर्जितम् ‍ । अनेनैव प्रकारेण चत्वारः फाल्गुनादयः ॥८॥

उपोष्या नृपते मासाः प्रथमं पारणं स्मृतम् ‍ । आषाढादिषु मासेषु तद्वत्स्नानं मृदंबुना ॥९॥

तथैव प्राशनं पूजा तद्वदिंदोस्तथार्हणम् ‍ । चतुर्ष्वन्येषु चैवोक्तं कार्तिकादिषु पारणम् ‍ ॥१०॥

पारणव्रितयं चैव चातुर्मासिकमुच्यते । विशेषपूजादानं च तथा जागरणं निशि ॥११॥

विशेषेणैव कर्तव्यं पारणे पारणे गते । पथमे धरणी नाम वाद्यं मासचतुष्टयम् ‍ ॥१२॥

द्वितीये मेदिनी वाच्या तृतीयेच वसुंधरा । पारणे पारणे पार्थ युग्मानेवार्च्ययेदद्विजान् ‍ ॥१३॥

धरर्णी देवदेवंच केशवं चापि पूजयेत् ‍ । वस्त्राभावे च सूव्रेण पूजयेद्धरर्णी तथा ॥१४॥

घृताभावे तथाक्षीरंशस्तं वा सलिलं हरेः। एवं संवत्सरस्यांते गौःसवत्सा द्विजायते ॥१५॥

प्रदेया धरणीदेवी वस्त्रालंकारसंयुता । पातालसंस्थया देव्या चीर्णमेतन्महाव्रतम् ‍ ॥१६॥

धरण्या केशवप्रीत्वै ततः प्राप्तासमुन्नतिम् ‍ । देवेन चोक्ता धरणी वराहवपुषा पुरा ॥१७॥

उपवासब्रतपरा समुद्धृत्य रसातलात् ‍ । ब्रतेनानेन कल्याणि त्वयाहं परितोषितः ॥१८॥

तस्मात्प्रसादमतुलं करोमि तव सुव्रते । यथैव कुरुषे भक्त्या पूजां मम सुशोभनाम् ‍ ॥१९॥

तथैव तव कल्याणि प्रणतो यः करिष्यति । व्रतमेतदुपाश्रित्य पारणं च यथाविधि ॥२०॥

सर्वबाधाविनिर्मुक्तो जन्मजन्मांतराण्यपि । विशोकः सर्वकल्याणभाजनं स्यान्न संशयः ॥२१॥

यथा त्वमेव वसुधे संप्राप्ता निर्वृतेःपदम् ‍ । तथा स परलोके वै सुखं प्राप्स्यति मानवः ॥२२॥

एवमेतन्प्रहापुण्यं सर्वपापप्रशांतिदम् ‍ । विशोकाख्यं व्रतवरं तत्कुरुष्वमहाव्रतम् ‍ ॥२३॥

सम्यग्विशोककरणी नृप पूर्णिमा ते ख्याता मया मनुमहेन्द्रसमानकीर्ते । एवं करोति कुरुपुङ्गव यः प्रयत्नाच्छोको न तस्य भवतीह कुलेपि पुंसः ॥२४॥ [ ४४६८ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विशोकपूर्णिमाव्रतं नाम पंचाधिकशततमोऽध्यायः ॥१०५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP