संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ४१

उत्तर पर्व - अध्याय ४१

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

भद्र भाद्र्पदे मासि शुक्लषष्ठन्यां युधिष्ठिर । योषित्सुवेषा सुभगा सर्वलोकमनोहरा ॥१॥

प्रातः स्त्रानं महानद्यां कृत्वा संगृह्य वालुकाम् ‍ । नवे वंशमये पाव्रे यायाद्‍गृहमतन्द्रिता ॥२॥

सोपवासा प्रयत्नेन देवीं तव्र प्रपूजयत् ‍ । कृत्वा वस्त्रगृहं रम्यं दीपनेव्रपटावृतम् ‍ ॥३॥

तव्र संस्थाप्य तां देवीं पुष्पैः संपूजयेन्नवैः । ध्यात्वा ललितिकां गौरीं तपोवननिवासिनीम् ‍ ॥४॥

मन्व्रेणानन कुसुमैश्वम्षकस्य सुशोभनैः । चम्पकं करवीरं च नेमालिं मालतीं तथा ॥५॥

नीलोत्पलं केतकीं च संगृह्य तगरं तथा । एकैकस्य त्वष्टशतमष्टविंशतिरेव वा ॥६॥

अक्षतैः कलिका ग्राह्यास्तैस्तु देवीं समर्चयेत् ‍ । गङ्गद्वारे कुशावतें बिल्वके नीलपर्वत ॥७॥

स्त्रात्वा कनखले तीर्थे हरं लब्धवती व्रजेत् ‍ । ललिते ललिते देवि सौख्यसौभाग्यदायिनी ॥८॥

या सौभाग्यसमुत्पन्ना तस्यै देव्यै नमो नमः । एवमभ्यर्च्य विधिना नैवेद्यं पुरतो न्यसेत् ‍ ॥९॥

कूष्माण्डैः कर्कटीवृन्तैः ककोंटैः कारवेल्लकैः । वृन्ताकैरक्षतैरङ्गैर्दीपधूपाद्यलक्तकैः ॥१०॥

सार्द्धं सगुणकैधूपैः सोहालककरम्बकैः । गुडपुष्णैः कर्णवेष्टैर्मोदकैर्मुखमादकैः ॥११॥

एवमभ्यर्च्य विधिवद्राव्रौ जागरणं ततः । गी वाद्यनटच्छव्रप्रेक्षणीयैः सुशोभनैः ॥१२॥

सखीभिः सहिता साध्वी तां राव्रिं प्रशमन्नयेत् ‍ । न च सम्मीलयेन्नेव्रे नारी यामचतुष्टयम् ‍ ॥१३॥

दुर्भगा दुर्गना बन्ध्या नेव्रसमीलनाद्भवत् ‍ । एवं जागरणं कृत्वा सप्तम्यां सरितं नयेत् ‍ ॥१४॥

गन्धपुष्पैरथाभ्यर्च्य गीतवाद्यपुरःसरम् ‍ । तच्च दद्याद् ‍ द्विजेन्द्राय नैवेद्यादि नरोत्तम ॥१५॥

स्त्रात्वा गृहमुपागम्य हुत्वा वैश्वानरं क्रमात् ‍ । देवान्पितृन्मनुष्यांश्व पूजयित्वा सुवासिनीम् ‍ ॥१६॥

कुमारिका भोजनीया ब्राह्यणा दश पञ्च च । भक्ष्यभोज्यैर्बहुविधैर्देया तेभ्यः सुदक्षिणा ॥१७॥

ललिता प्रीतियुक्तास्तु इत्युकत्वा तान्विसर्जयेत् ‍ । यः कश्विदाचरेदेतद्धक्त्या ललितिकाव्रतम् ‍ ॥१८॥

नरो वा यदि वा नारी तस्य पुण्यफलं शृणु । तन्नास्ति मानुषे लोके तस्य यन्नोपपद्यते ॥१९॥

सुखभौभाग्यसंयुक्ता गौरीलोकमवाप्रुयात् ‍ ॥२०॥

षष्ठन्यां जलान्तरगता वरवंशपाव्रे संगृह्य पूजयति या सिकताः क्रमेण । नक्तं च जागरमनुद्धतगीतनृत्यैः कृत्वा ह्यसौ व्रिभुवने ललितेव भाति ॥२१॥ [ १८३९ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ललिताषष्ठीव्रतवर्णनं नामैकचत्वारिंशोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP