संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ३५

उत्तर पर्व - अध्याय ३५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

मधुरा भारती केन व्रतेन मधुसूदन । तथैव जनसौभाग्यमतिविद्यासु कौशलम् ‍ ॥१॥

अभेदश्वापि दम्पत्योस्तथा बन्धूजनेन च । आयुश्व विपुलं पुंसां जायते केन केशव ॥२॥

श्रीकृष्ण उवाच ॥ सम्यव्रपृष्टस्त्वया राजञ्छ्रणु सारस्वतं व्रतम ‍ । यस्थ संकीर्तनादेव तुष्यतीह सरस्वती ॥३॥

योऽयं मक्तः पुमान्कुर्यादेतद‍वरतमनुत्तममत्तमम् ‍ । तद्वत्सरादौ संपूज्य विप्रेण तं समाचरेत् ‍ ॥४॥

अथ चादित्यवारेण ग्रहताराबलेन च । पायसं भोजयित्वा च कुर्याद्‍ब्राह्मणवाचनम् ‍ ॥५॥

शुक्लवस्त्राणि दद्याच्च सहिरण्यानि शक्तितः । गायव्रीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपनैः ॥६॥

एभिर्मन्व्रपदैः पश्वात्पर्वं कृत्वा कृताञ्जलिः । तथा तु देवि भगवान्ब्रह्या लोकपितामहा ॥७॥

त्वां परित्यज्य नोत्तिष्ठेत्तथा भव वरप्रदा । वेदशास्त्राणि सर्वाणि नृत्यगीतादिकं च यतू ॥८॥

पाहितं यत्त्वया देवि प्तथा मे सन्तृ सिद्धयः । लक्ष्मीर्मेधा बरा रिष्टिर्गौरी तुष्टिः प्रमा मतिः ॥९॥

एताभिः पाहि तनुभिरष्टाभिर्मां सरस्वति । एवं संपूज्य गायप्रीं वीणाक्षमणिधारिणीम् ‍ ॥१०॥

शुक्लपक्षेऽक्षतैर्भक्त्या सकमण्डलुपुस्तकाम् ‍ । मौनव्रतेन भुञ्जीत सायंप्रातश्व धर्मवित् ‍ ॥११॥

पञ्चम्यां प्रतिपक्षे च पूजयित्वा सुवासिनीः । तिलैश्व तन्दुलपस्थं घृतपाप्रेण संयुतम् ‍ ॥१२॥

क्षीर तथा हिरण्यं च गायव्री प्रीयतामिति । सन्ध्यायां च ततो मौनं तदूव्रतं तु समाचरेत् ‍ ॥१३॥

नान्तरा भोजनं कुर्यान्याबन्मासास्त्रयोदश । समाप्ते तु व्रते दद्याद्भाजनं शुक्लतण्डुलैः ॥१४॥

पुर्णं सुवस्त्रयुग्मं च गां च विप्राय भोजनम् ‍ । देव्यै वितानं घण्टां च सिसं छ्त्रं पटान्वित्तम् ‍ ॥१५॥

चन्दनं बखगुग्मं च दघ्यभ्नं च क्षिरैर्युप्तम् ‍ । तथोपदेष्टारमपि भक्त्या संपूजयेद्‍गुरुम् ‍ ॥१६॥

वित्तशाठन्येन रहितो षस्त्रप्राल्यानुलेपनैः । अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम् ‍ ॥१७॥

विद्यावाप्रर्थयुक्तश्व रक्तकण्ठश्व जायते । सरस्वत्याः प्रसादेन व्यासवत्तु कविर्भवत् ‍ ॥१८॥

नारी बा कुरुते पा तु सापि तत्फलभागिनी । ब्रह्मलोके वसेत्तावद्यावत्कल्पायुतव्रयम् ‍ ॥१९॥

सारस्वत व्रतं यस्तु शृणुयादपि यः पटेतू । विद्याधरपुरे सोऽपि वसेत्कल्यायुतव्रयम् ‍ ॥२०॥

संवत्सरं व्रतवरेण सरस्वतीं पे संपूजपन्ति जगतो जनमीं जनिव्रीम् ‍ । विद्यावदातह्रदया मधुरक्ष्वरास्ते रूपान्विता बहुकलाकशला भवन्ति ॥२१॥ [ १६४६ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सारस्वतव्रतनिरुपणं नाम पञ्चव्रिंशत्तमो‌ऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP