संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १२५

उत्तर पर्व - अध्याय १२५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

चन्द्रादित्योपरागेषु यत्स्नानमभिधीयते । तदह श्रोतुमिच्छामि द्रव्यमन्नं प्रधानतः ॥१॥

श्रीकृष्ण उवाच ॥ यस्य राशिं समासाद्य भवेद्‌ग्रहणसंप्लवः । तस्य स्नानं प्रवक्ष्यामिमंत्रौषधिसमन्वितम् ‍ ॥२॥

चन्द्रोपरागं संप्राप्य कृत्वा ब्राह्मणावाचनम् ‍ । संपूज्य चतुरो विप्रान्ग्न्धमाल्यानुलेपनैः ॥३॥

पोर्वमेवोपरागस्य समानाज्यौषधादिकम् ‍ । स्थापयेच्चतुरः कुंभानग्रतः सागरानिति ॥४॥

गजाश्वरथ्यावल्मीकसङ्गसाद्‌गोकुलात् ‍ । राजद्वारप्रदेशात्तु मृदमानीय प्रक्षिपेत् ‍ ॥५॥

पंचगव्यं च कुंभेषु पंचरत्नानि चैव हि । रोचनांपद्मशंखौचपञ्चभङ्गसमन्वितौ ॥६॥

स्फटिकं चंदनं श्वेतं तीर्थवारि ससर्षपम् ‍ । गजदंतं कुंकुंमं च तथैवोशीरगुग्गुलम् ‍ ॥७॥

एतत्सर्व विनिक्षिप्य कुंभेष्वावाहयेत्सुरान् ‍ । सर्वे समुद्राः सरितस्तीर्थानि जलदा हृदाः ॥८॥

आयांतु यजमानस्य दुरितक्षयकारकाः । योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मत्तः ॥९॥

सहस्त्रनयनश्वेन्द्रःपीडां मेऽत्र व्यपोहतु । रक्षो गणाधिपः साक्षात्प्रलयानिलसप्रभः ॥१०॥

खड्‌गव्यग्रोऽतिभीमश्व रक्षापीडां व्यपोहतु । योऽसौ बिंदुकरो बिन्दुः पिनाकी वृषवाहनः ॥११॥

चन्द्रोपरागपापानि स नाशयतु शङ्ग्करः । त्रैलोक्ये यानि भूतानि स्थावराणि चरानि च ॥१२॥

ब्रह्मार्कविष्णुयुक्तानि तानि पापं दहंतु वै । एवमामंत्रितैः कुंभैरंभोयुक्तैर्युगान्वितैः ॥१३॥

ऋग्यजुःसाममंत्रैश्व शुल्कमाल्यानुलेपनैः । पूजयेद्वस्त्रगोदानैर्ब्राह्मणानिष्टदेवताः ॥१४॥

एतानेव ततो मंत्रान्विलिख्य कनकान्वितान् ‍ । यजमानस्य शिरसि उद्धृत्यास्ते नरोत्तम ॥१५॥

कलशान्द्रसंयुक्तान्प्राप्ते ग्रहणपर्वणि । चन्द्रग्रहे निघृते तु कृतगोदानमङ्गलः ॥१६॥

कृतस्त्रानः श्वेतपट्टं ब्राह्मणाय निवेदयेत् ‍ । अनेन विधिना यस्तु संग्रहं स्नानमाचरेत् ‍ ॥१७॥

न तस्य ग्रहपीड स्यान्न च बंधुजनक्षयः । परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ‍ ॥१८॥

सूर्यग्रहे सूर्यनाम सदा मंत्रेषु कीर्तयेत् ‍ । द्रव्यस्तैरेव कथितं स्नाण कुरुकुलोद्वह ॥१९॥

य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः । सर्वपापविनिर्मुक्तः शक्रलोके महीयते ॥२०॥

चन्द्रग्रहे नृप रविग्रहणे जपन्मां मंत्ररिमैः समभिमंत्र्य शुभोदकुंभात् ‍ । स्नानं करोति नियमेन नरश्व यश्व पीडा न तं ग्रहकृता च पुनर्दुनोति ॥२१॥ [ ५३९२ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिसंवादे चन्द्रादित्यग्रहणस्नानविधिवर्णनं नाम पंचविंशत्युत्तरशततमोऽध्यायः ॥१२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP