संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ३४

उत्तर पर्व - अध्याय ३४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

शान्तिव्रतं प्रवक्ष्यामि शृणुष्वैकमनाधुना । येन चीर्णेन शान्तिः स्यात्सर्वदा गृहमेधिनाम् ‍ ॥१॥

पञ्चम्यां शुक्लपक्षस्य कार्तिके मासि पार्थिव । आरम्य वर्व्रमेक तु भुञ्जीयादा म्लवर्जितम् ‍ ॥२॥

नक्तं देवं च संपूज्य हरिं शेषोपरि स्थितम् ‍ । अनन्तायेति पादौ तु धृतराष्ट्राय वै कटिम् ‍ ॥३॥

वदरं तक्षकायेति उरः कर्कोटकाय च । पद्याय कर्णौ संपूज्य महापद्माय दोर्युगम् ‍ ॥४॥

शङ्कपाळाय वक्षस्तु कुलिकायति वै शिरः । एवं विष्णुं सर्वगत पृथगेव प्रपूजयेत् ‍ ॥५॥

क्षीरेण स्त्रपन कुर्याद्धरिमुद्दिश्य वाग्यतः । तदग्रे होमयेत्क्षीरं तिलैः सह विचक्षणः ॥६॥

एवं संवत्सरस्यान्ते कुर्यादब्राह्यनभोजनम् ‍ । अच्युतं काञ्चनं कृत्वा सुवर्णं तु विचक्षणम् ‍ ॥७॥

गां सबत्सांवखयुगं कांस्यपाव्र सपायसम् ‍ । हिरण्य च यथाशक्त्या ब्राह्मणायोपपादयेत् ‍ ॥८॥

एवं यः कुरुते भक्त्या व्रतमेतन्नराधिय । तस्य शान्तिर्भवेन्नित्यं नागानामभयं तथा ॥९॥

शेषाहिभोगशयनस्थमयोगसूतिं संपूज्य यनुपुरुषं पतगेन्द्रनाथम् ‍ । ये पूजयन्ति मधुरैः सितपञ्चमीषु तेपां न नागजनितं भपमन्युपैति ॥१०॥ [ १६१७ ]

इति श्रीभाविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शान्तिव्रतं नाम चतुस्त्रिंरात्तमोऽध्यायः ॥३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP