संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १६१

उत्तर पर्व - अध्याय १६१

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

कपिलादानमहात्म्यं कथयस्व जगत्पेते । पुण्यं यत्सर्वदानानां सर्वपातकनाशनम् ‍ ॥१॥

श्रीकृष्ण उवाच ॥

तत्तेऽहं संप्रवक्ष्यामि विनताश्वेन यत्पुरा । कथितं कपिलादानं तच्छृणुष्व महामते ॥२॥

विनताश्व उवाच ॥

अतः परं महाराज सभामुख्याः समासतः । विधानं यद्वराहेन धण्यै कथितं पुरा ॥३॥

तदहं संप्रवक्ष्यामि नवपुण्यफल च यत् ‍ । धरण्युवाच ॥ यरवया कपिला नाम पूर्वत्पादिता प्रभो ॥४॥

होमधेनुः सदा पुण्या धेनुर्यज्ञावतारभूः । सा कथं ब्राह्मणेभ्यो हि देया कस्मिन्मिन पिच ॥५॥

कीदृशाय च विप्राय दातव्या पुण्यलक्षणा । कति वो कपिलाः प्रोक्ता रवयमेव रवयंभुवा ॥६॥

तासां प्रयत्नाद्दानेन किं पुण्यं स्याच्च माधव । एतदिच्छाम्यहं श्रोतुं विस्तरान्मधुसूदन ॥७॥

वराह उवाच ॥

शुणुष्व भद्रे तत्त्वेन पवित्रां पापनाशिनीम् ‍ । कृत्वा यत्सर्व्पापेभ्यो मुच्यते नात्र संशयः ॥८॥

कपिला अग्निहोत्रार्थ यज्ञार्थे च वरानने । उद्धृत्य सर्वतेजांसि ब्रह्मणा निर्मिता पुरा ॥९॥

पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ‍ । पुण्यानां परमं पुण्यं कपिलां च वरानने ॥१०॥

तपसस्तप एवाग्रयं व्रतानामुत्तमं व्रतम् ‍ । दानानामुत्तमं दानं विधिनाह्येतद्क्षयम् ‍ ॥११॥

पृथिव्यां यानि तीथांनी गृह्यान्यायतनानि च । पवित्राणि च पुण्यानि सर्वलोके वसुन्धरं ॥१२॥

होतव्यान्यग्निहोत्राण सायं प्रातर्द्विजातिभिः । कपिलाया घृतेनेह दध्ना क्षीरेण वा पुनः ॥१३॥

यजंतेयेऽग्निहोत्राणन्नैश्वविविधैःसदा । पूजयन्त्यतिथीश्वैव परांभक्तिमुपागताः ॥१४॥

तेषां त्वदित्यवर्णश्व विमानैर्जायते गतिः । सूर्यमण्डलमध्ये च ब्रह्मणा निर्मिता पुरा ॥१५॥

कपिलः याः शिरोग्रायां सर्वतीर्थानि भामिनि । पितामहनियोगाच्च निवसति हि नित्यशः ॥१६॥

प्रातरुत्थाय या मर्त्यः कपिलागलमस्तकात । च्युतं तु भक्त्या पानीयं शिरसा धारयेन्नरः ॥१७॥

स तेन पूण्येनोपेतरतत्क्षणाद्नकिल्बिषः । त्रिंशद्वर्षकृत्य पापं दहत्यग्निरिवेन्धनम् ‍ ॥१८॥

कल्य उत्थाय यो मार्त्यः कुर्योत्तासां प्रदक्षिणामा । प्रदक्षिणी कृता तेन पृथिवी स्याद्वसुन्वरे ॥१५॥

प्रदक्षिणायां चैकायां कृतायां च ६ सुन्धरे । दशवर्षकृतं पापं नश्यते नात्र संशयः ॥२०॥

कपिलायास्तु मूद्रेण स्त्रायाद्वै यः शुचिव्रतः । स गङ्गाद्येषु तीर्थेषु स्त्रातो भवति मानवः ॥२१॥

तेन स्त्रानेन चैकेन भवमुक्तो भवेन्नरः । यावज्जीवकृतात्पाताक्षणादेव मुच्यते ॥२२॥

गोसहस्त्रं च यो दद्यादेकां वा कपिलां नरः । सममेतत्पुरा प्राह ब्रह्मलोके पितामहः ॥२३॥

यश्वैकंकपिलांहन्यान्नरां ज्जुकरोयदि । प्राप्तहस्त्रं हजं तेन भवतीह न संशयः ॥२४॥

गवां स्थितिं कल्पयेत घृतं गव्य न दूषयेत् ‍ । यावद्धि वर्द्धते गव्यं तावत्पापैस्तु पूयते ॥२५॥

गवां कंडूयनं श्रेष्ठं तथा च प्रतिपालनम् ‍ । तुल्यं गोघृवदानस्य भयरोगादिपालनम् ‍ ॥२६॥

तृणादिभक्षणार्थ च गवां च प्रतिपालनम् ‍ । स्वर्गवासफल दिव्य लभते मानवोत्तमः ॥२७॥

दशेह कपिलाः प्रोक्ताः स्वयमेव स्वयंभुवा । यो दद्याच्छ्रेत्रियत्यैव स्वर्ग गत्वा स मानवः ॥२८॥

विमानैर्विविधैर्द्विव्यैर्दिव्यकन्याभिरर्चितः । सेव्यमनस्तु गंधर्वैर्दीप्यमाना यथाग्रयः ॥२९॥

सुवर्णकपिलापूर्वाद्धि तीयागौरपिङ्गला । आशाचैव तृतीया स्यादग्निज्वाला चतुर्थिका ॥३०॥

पंचमी जुहुवर्णा स्याषष्ठी तु घृतपिंङ्गला । सप्तमी श्वेतपिङ्गा स्यादष्टमी क्षीरपिङ्गला ॥३१॥

नवमी पाटला ज्ञेया दशमी पुष्पपिङ्गला । एता दश समाख्याताः कपिलाश्व वसुंधरे ॥३२॥

सर्वा ह्येता महाभागा स्तारयंति न संशयः । संगमेषु प्रशस्ताश्व सर्वपापप्रणाशनाः ॥३३॥

एवमेतास्तु कपिलाः पापघ्न्यश्व वसुन्धरे । आशा चैव तु या प्रोक्ता अग्निनर्भानलप्रभो ॥३४॥

अग्निज्वालोज्ज्वलैः शृंगैः प्रदीप्तांगारलोचना । अग्निपुष्पा अग्निलोमा तथाया चानलप्रभा ॥३५॥

तामाग्नेय्यां सदादद्यादूब्राह्यणरयेतरैः सदा । गृहीत्वा कपिलां शूद्रः कामत तु स्वयं पिनेत् ‍ ॥३६॥

पतितश्व भवेन्नित्यं चंडालसदृशः पुमान् ‍ । तस्मान्न प्रतिगृह्रयिच्छवलां मां कथंचः ॥३७॥

द्वारांते परिहर्तव्या कपिला गौर्द्विजेतरैः । लोकेषु ते मूढतमाः कपिलाक्षीरभोजनाः ॥३८॥

असंभाप्याश्व पतिताः शूद्रारते पापकर्भिणः । पिबंति यावत्कपिलां तावत्तेषां पितामहाः ॥३९॥

अमेध्यं भुंजतेऽतरताम नोपजीव्यादिद्वजेतरः । तासां घृतं च क्षीरं वानवनीतमथापिवा ॥४०॥

उपजीवंति ये शूद्रारते प्रयांतियमालयम् ‍ । कपिलाजीविनः शूद्राः सर्वे गच्छंति रौरवम् ‍ ॥४१॥

रौरवे भुंजते दुःखं वर्षकोटिशतोषिताः । ततोविमुक्ताः कालेन जायंते श्वानयोनिषु ॥४२॥

श्वानयांनेर्विमुक्तारते विष्ठायां कृमियोनिगाः । विष्ठारवेव च पापिष्ठा दुर्गधेषु च नित्यशः ॥४३॥

भूयोऽपि जायमानास्ते तत्रोत्तरो न विद्यते । ब्राह्मणश्वैवं यो देवि कुर्यात्तेषां प्रतिग्रहम् ‍ ॥४४॥

ततः प्रभृत्यमेध्यायां पितरस्तभ्य शेरते । तं विप्र नानुभाषेत च चाप्येकासने विशेत ॥४५॥

स नित्यं वर्जनीयां वै दुरात्तु ब्राह्मणा धमः । यस्तेन सह भाषेत प्रायश्वित्ती भवेदिद्विजः ॥४६॥

एकस्यं गोप्रदानस्य सह्स्त्रांशा न पूर्यते । विमन्यैर्बहुभिर्दानैः कोटिसंख्यातविस्तरैः ॥४७॥

श्रोत्रियाय दरिद्राय गोप्रदानस्य सहस्त्रांशा न दत्वैकां कपिलां धेनुं सर्वपापैः प्रमुच्यते ॥४८॥

मासे प्रसविनी धेनुं दानार्थी प्रतिपालयेत् ‍ । आत्मार्थेन प्रपाल्या हि सदा नरकभीरुभिः ॥४९॥

कपिलाऽर्धप्रसूता च दातव्या हि द्विजन्मने । जायमानस्य लसस्य मुखं योन्यां प्रदृश्यते ॥५०॥

तावसा पृथिवी ज्ञेया यावद्नर्भै न मुंचति । धेनोर्यावंति रोमणि सवत्साया वसुन्धरे ॥५१॥

भूम्यां तु पांसवो यावद्यावन्नक्षत्रताकाः । तादद्वर्षसहस्त्रानि ब्रह्मेशादिभिरर्चितः ॥५२॥

ब्रह्मलोकं निवसति यश्वैककपिलाप्रदः यश्वैककपिलाप्रदः। सुवर्णशृङ्गी यः तृत्वा रौप्यैरंबुसमर्न्वितः ॥५३॥

ब्रह्मण य करे दत्त्वा सुवर्ण रौप्यमेव च । कपिलायास्तदा पुत्रं ब्राह्मण य करे न्यसेत् ‍ ॥५४॥

उदकं न करे दत्वा वाचयेत स्वशक्तितः । सुवर्णैस्तु चतुर्भिश्व त्रिभूर्दूःभ्यामथा पिवा ॥५५॥

एतहीना न दातव्यां यदीच्छेच्छुभमात्मनः । ससमुद्रवनोपेता सरौलवनकानना ॥५६॥

रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः । पृथिवी दानतुत्येन दानेनैतेन वै नरः ॥५७॥

तारितो याति पितृभिर्वैष्णवं यत्पदं परम् ‍ । ब्रह्मरवहरणो गोघ्नो द्रुणहा ब्रह्मघातकः ॥५८॥

पापकृच्चोभयमुखीं दद्यात्सत्कनकान्विताम् ‍ । तद्दिनं च पयोभोजी संयतश्वातिवाहयेत् ‍ ॥५९॥

गोमयेनोपलिर्‍याथ मडलं विधिपूर्वकम् ‍ । स्वशाखोक्तेन मंत्रेण होमयेत्तु विचक्षणः ॥६०॥

व्याहृत्या होमयेत्पूर्व पंच वारुणकं तथा । इरावती धेनुमती देवस्थत्वेती वा पुनः ॥६१॥

स्योनाः पृथिविमंत्रेण गौर्वत्ससहिता नवा । निकामफलदा धेनुः सा स्यान्सुरभिनंदिनी ॥६२॥

या ते सरस्वती देवी विष्णुना च तथा मही । गौरी विष्णुपदं चोक्वा शांतिकर्मणि वाचयेत् ‍ ॥६३॥

यावद्धन्सरय द्वौ पादौ शिरश्वैव प्रदृश्यो । तावद्वै पृथिवीं ज्ञेया यावद्नर्भ न भुवति ॥६४॥

तस्मिन्काले प्रदातव्या ब्राह्मणाय वसुंधरे । सवर्णशृङ्गीं रौप्यखुरां कांस्यदोहां सताम्रकाम् ‍ ॥६५॥

सवस्त्र घंटाभरणां गंधपुष्पैरंलंकृताम् ‍ । वस्त्रक्षतैः समभ्यर्च्य सर्मयेत ॥६६॥

सुवर्णस्य सहस्त्रेण तदर्धेनापि भामिनि । तरयार्प्योम शक्त्याथ तत्याप्पर्धेन वा पुनः ॥६७॥

यथाशक्त्या प्रदातव्या वित्तशाठ्याविवर्जिता । करे दत्वा सुवर्ण च अथवा रुप्यमेव च ॥६८॥

इमां गृह्र महाधेनुं भव भ्राता ममाशु वै । सर्वपापक्षयं कृत्वा सदा स्वस्तिकरो गव ॥६९॥

हरावती धेनुमी जघान तदनंतरम् ‍ । प्रतिदास्यामि ते धेनुं कुटुंबार्थे विशेषतः ॥७०॥

स्वस्तिभवंस्तु मे नित्य सुखं चानुत्तमं तथा । दत्ता तु पृथिवी देवी त्वयेयं प्रतिगृह्यप्ताम् ‍ ॥७१॥

कोऽदादिति च वै मंत्रः प्रजप्तव्यो द्विजेन च । विसृज्य ब्राह्मणं सापि तां धेनुं स्वगृहं नयेत् ‍ ॥७२॥

एवं प्रसयमानां गां यो ददाति वसुधरे । ससमुद्रवनोपेता सशैलवनकानना । रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः ॥७३॥

प्रतप्तजांवूनदतुल्यवर्णा महानितंबां तनुवृत्तमध्यमाम् ‍ । अद्धप्रसूतां द्विमुखा सुशीलां सेवन्त्यजस्त्रं कपिलां हि देवाः ॥७४॥

प्रातरुत्याय यो भक्त्या धेनुकल्पं नरो भुवि ॥७५॥

जितेंद्रियः शुचिर्भूत्वा पठेद्धवत्या समन्वितः । त्रिकालं पठते यस्तु पापं वर्षशतोद्धवम् ‍ ॥७६॥

नश्यत्येकाह्स्णादेव वायुना पांसवो यथा । श्राद्धकाले पठेद्यरत इदं पावनमुत्तमम् ‍ ॥७७॥

तस्यान्नं संस्कृतं तद्वै पितंराश्नति धीमतः । अमावारयां च यो विद्वान्विजानामग्रतः पठेत् ‍ ॥७८॥

पितरस्ताय तुष्यंति वर्षाणां शतमेव च । यश्वैतच्छृणुयात्पुण्यं तद्वतेनांतरान्मनाः ॥७९॥

संवत्सरकृता पापात्तत्क्षणादेव मुच्यते । इदं रहस्यं राजेंन्द्र वराहमुखनिर्गतम् ‍ ॥८०॥

धण्यवथिं पूर्व सर्वपापप्रणाशनम् ‍ ॥८१॥ [ ७०८६ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कपिलादानमाहात्म्यवर्णन नामैकषष्टयुत्तरशततमोऽध्यायः ॥१६१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP