संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १२३

उत्तर पर्व - अध्याय १२३

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

नैर्मल्यं भावशुद्धिश्व विना स्नानं न युज्यते । तस्मात्कायविशुद्धयर्थे स्नानमादौ विधियते ॥१॥

अनुद्धतैरुद्धृतैर्वा जलैः स्नानं समाचरेत् ‍ । तीर्थ प्रकल्पयेद्विद्वान्मूलमंत्रेण मंत्रवित् ‍ ॥२॥

नमो नारायणयेति मूलमन्त्र उदाहृतः । दर्भपाणिस्तु विधिना स्वाचान्तः प्रयतः सुधीः ॥३॥

चतुर्हस्तसमायुक्त्म चतुरस्त्रं समंततः । प्रकल्प वाहयेङ्गमेभिर्मत्रैर्विचक्षणः ॥४॥

ओंविष्णुपादप्रसूतासि वैष्णवि विष्णुदेवता । पाहि नस्त्वेनसस्तस्मादाजन्ममरणांतिकात् ‍ ॥५॥

तिस्त्रः कोट्योऽर्द्ध कोटी च तीर्थानां वायुरब्रवीत् ‍ । दिवि भुव्यंतरिक्षे च तानि ते सन्ति जाह्यवि ॥६॥

नंदिनीत्येव ते नाम देवेषु नलिनीति च । क्षमा पृथ्वी च विहग विश्वकाया शिवास्मृता ॥७॥

विद्याधरा सुप्रसन्ना तथा लोक प्रसादिनी । हैमा तथा जाह्रवी च शांता शांतिप्रदायिनी ॥८॥

एतानि पुण्यनामानि स्त्रानकाले प्रकीर्तयेत् ‍ । भवेत्स्म्निहिता तत्र गङ्गा त्रिपथगामिनी ॥९॥

सप्तवाराभिजप्तेन करसंपुटयोजितम् ‍ । मूर्ध्नि कुर्याज्जलं भूप त्रिचतुःपञ्चसप्तधा ॥१०॥

स्त्रानं कुर्यान्मृदा तद्वदामंत्र्य चविधानतः । अश्वकांते रथक्रांते विष्णुक्रांते वसुंधर ॥११॥

मृत्तिके हर मे सर्व यन्मया दुष्कृतं कृतम् ‍ । उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥१२॥

नमस्ते सर्वलोकानामसुद्धरिणि सुव्रते । एवं स्त्रात्वा ततः पश्वादाचम्य च विधानतः ॥१३॥

उत्थाय वाससी शुल्के सूक्ष्मे तु परिधाये वै । ततस्तु तर्पणं कुर्यात्रैलोक्याप्यायना तु ॥१४॥

देवा यक्षास्तथा नागागन्धर्वाप्सरसां गणाः । क्रूराः सर्पाः सुपर्णाश्व तरक्षाविहगाःखगाः ॥१५॥

विद्याधराजलधरास्तथैवाकाशगामिनः । निराधाराश्व ये जीवाह पापकर्मरताश्व ये ॥१६॥

तेषामाप्यायनायै तद्दीयते सलिलं मया । कृतोपवीतोदेवेभ्योनिवीतीभवेत्ततः ॥१७॥

मनुष्यांस्तर्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा । सनकश्वसनन्दतृतीयेश्वसनातनः ॥१८॥

कपिलश्वासुरिश्वैववोढुःपञ्चशिखस्तथा । सर्वे ते तृप्तिमायांतु मद्दत्तेनांबुना सदा ॥१९॥

मरीचिमत्र्यङ्गिरसौपुलस्त्यं पुलहंक्रतम् ‍ । प्रचेतसंवसिष्ठंभृगुंनारदमेवच ॥२०॥

देवब्रह्मऋषीन्सर्वास्तर्पयेताक्षतोदकैः । अपसव्यं ततः कृत्वा सव्यं जानु च भूतले ॥२१॥

अग्निष्वात्ता बर्हिषदो हविष्मंतस्तथोष्मपाः । सुकलितास्तथा भौमा आज्यपाः सोमपास्तथा ॥२२॥

तर्पयेच्च पितृन्भक्त्या सतिलोदकचन्दनैः । दर्भपाणिस्तु विधि वत्तर्पयेन्नामगोत्रतः ॥२३॥

पित्रदीन्नामगोत्रेणतथामातामहानपि । संतर्प्य विधिवद्भक्त्या इमं मंत्रमुदीरयेत् ‍ ॥२४॥

येऽबान्धवा बान्धवा ये येऽन्यजन्मनि बाध्नवाः । तेतृप्तिमिखिलायांतुश्वास्मत्तोऽभिवाञ्छति ॥२५॥

ततश्वाचम्य विधिवदालिखेत्पद्ममग्रतः । अक्षताभिः सपुष्पाभिः सतिलारुणचन्दनैः ॥२६॥

अर्घ दद्यात्प्रयत्नेन सूर्यनामानुकीर्तनैः नमस्ते विश्वरुपाय नमो विष्णुसुखाय वै ॥२७॥

सहस्त्रश्मये नित्य्म नमस्ते सर्वतेजसे । नमस्ते सर्ववपुषे नमस्ते सर्वशक्तये ॥२८॥

जगत्स्वामिन्नमस्तेऽस्तु दिव्यचन्दनभूषित । पद्मनाभनमस्तेऽस्तु कुंड्लांगदधारिणे ॥२९॥

नमस्ते सर्वलोकेश सर्वासुर नमस्कृत । सुकृतं दुष्कृतं चैव सम्यग्जानासि सर्वदा ॥३०॥

सत्यदेव नमस्तेऽस्तु सर्वदेव नमोऽस्तु ते । दिवाकर नमस्तेऽस्ते स्त्रयीमय नमोऽस्तु ते ॥३१॥

एवं सूर्य नमस्कृत्य त्रिःकृत्वा च प्रदक्षिणाम् ‍ । द्विजं गां काञ्चनं स्पृष्टवा ततो विष्णुगृहं व्रजेत् ‍ ॥३२॥

स्नानं दिनं प्रतिदिनं कथितं मुनीन्दैः पापापहं मलहरं सुखदं सदैव । तस्मान्नदीष्वथ गृहे ष्वथ वा तडागे कर्तव्यमेतदिह धर्मधिया नरेण ॥३३॥ [ ५३३९ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नित्यस्नानविधिवर्णन नाम त्रयोर्विंशत्युत्तरशततमोऽध्यायः ॥१२३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP