संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ७३

उत्तर पर्व - अध्याय ७३

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

शङ्खचकगदापाणे श्रीवत्स गरुडासन । ब्रूहि मे मल्लद्वादश्या विधानं देवकिसुत ॥१॥

श्रीकृष्ण उवाच ॥ यदा भाण्डीरन्यग्राघे वसामि यमुनातट । मापालमध्ये गोवत्सैरष्टवर्षोस्मि लीलया ॥२॥

कंसासुरवधार्थाय मथुरोपवने तदा । आबालोल बालरूपेण गोपमल्लैर्बलोत्कटैः ॥३॥

समेत्य मल्लगोपस्य बलेन सह कानने आस्फोटयन्ति नृत्यन्ति व्रिदशे व्रिदशा हव ॥४॥

सुरभद्रो मण्डलीकयोगवर्द्धनयोगदाः । यक्षेन्द्रभद्र इत्यादि तेषां नामानि गोकुले ॥५॥

गोपीनामपि नामानि प्राधान्येन निबोध मे । गोपाली पालिका धन्या बिशाखा घ्याननिष्ठिका ॥६॥

इल्वानुगङ्धा सुभगा तारका दशमी तथा । इत्येवमादिभिरहं पूपविष्टो वरासने ॥७॥

पूजितोऽस्मि सुरैः पुष्णैर्दधिदुग्धाक्षतैस्तथा । शतानि व्रीणि षष्टिश्व मल्लानां पूजयन्ति माम् ‍ ॥८॥

मल्लिन्यश्व सुरामांसैरङ्रग जागरनर्तनैः । मल्लयुद्धैर्बहुविधैर्बाह्यैर्मल्लभटैः स्फूटैः ॥९॥

भक्ष्यैर्भोज्यैस्तथा पानैर्दधिदुगधघृतासवैः । गोदानैर्वर्षदानैश्व श्रद्धया विप्रपूजनैः ॥१०॥

गोष्टीप्रभूतैर्बन्धूनां स्नेहसंभाषणौर्मिथः । एव द्वादश द्वादश्यो गृहीतव्या यथेच्छया ॥११॥

संबन्धिभिः क्रमेणैव मल्लानां च पृथकपृथक् ‍ । पूजयन्ति क्रमेणैव मासि मासि तनुं मम ॥१२॥

मार्गादिकार्तिकान्तं च भक्त्या द्वादशनामभिः । पारणे पारणे दद्यान्मल्लकानि द्विजातये ॥१३॥ केशवनारायणमाधवगोविन्दविष्णुमधुसूदनव्रिविक्रमवामनश्रीधरह्रषीकेशपद्मनाभदामोदराणां नमो नमः ॥१४॥

गन्धैः पुष्णैस्तथा धूपैर्दीपैर्जागरणैर्निशि । गीतवाद्यैश्व नृत्यैश्व मल्लक्ष्वेडाङ्गयुद्धकैः ॥१५॥

घृतदानैः क्षीरदानैः कृष्णो मे प्रीयतामिति। एवमेष विधिः प्रोक्तो मासैर्द्वादशभिर्चृप ॥१६॥

द्वादशी या ममाद्यापि मनसः प्रीतिवद्धनी । मल्लैः प्रवर्तिता यस्मादतोऽर्थं मल्लद्वादशी ॥१७॥

यैः कृतेयं द्वादशी वै मलाख्या हि युधिष्ठिर । गोष्ठे बभूव सुपाज्यगोमहिष्याद्यजाविकम् ‍ ॥१८॥

मत्यसादाद्धर्मपुव्र बलं कीतर्यशो धनम् ‍ । एवमन्येऽपि पुरुषा ह्यबला मल्लद्वादशीम् ‍ ॥१९॥

ये करिष्यति मद्बक्तास्तेषां दास्यामि ह्रद्नतम् ‍ । आरोग्यं बलमैश्वर्यं विष्णुलोकं च शाश्वतम् ‍ ॥२०॥

भाण्डीरपादपतले मिलितैर्महद्भिर्मल्लैरनाकुलितबाहुबलैर्बलिष्ठैः । संपूजितह सपदि यव्र तिथौ ततश्व सा द्वादशी सुविदिता व्रतमल्लसंज्ञा ॥२१॥ [ ३००० ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मल्लद्वादशीव्रतवर्णनं नाम व्रिसप्ततितमोऽध्यायः ॥७३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP