संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ७६

उत्तर पर्व - अध्याय ७६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

द्वादश्यास्ते विधिः प्रोक्तः श्रावणे यो युधिष्ठिर । सर्वपापप्रशमनः सर्वसौख्यप्रदायकः ॥१॥

एकादशी यदा सा स्याच्छ्रवणेन समन्वितां । विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ॥२॥

बलवानजितो दैत्यो बलिर्नामा महाबलः । तेन देवगणाः सर्वे त्याजिताः सुरमन्दिरम् ‍ ॥३॥

ततो देवा महाविष्णुं गत्वा वचनमूचिरे । त्वं गतिः सर्वदेवानां शीन्घं कष्टात्समुद्धर ॥४॥

जहि दैत्यं महाबाही बलिं बलनि्षूदन । श्रुत्वा विष्णुस्तदा वाक्यं देवानां करणोदयम् ‍ ॥५॥

उवाच वाक्यं कालज्ञो देवानां हितकाम्यया । जाने वैरोचनिं दैत्त्यं बलिं व्रैलोक्यकण्टकम् ‍ ॥६॥

तपसा भावितात्मानं शान्तं दान्तं जितेन्द्रियम् ‍ । मद्भक्तं सद्नतप्राणं सत्यसन्धं महाबलम् ‍ ॥७॥

तपसोन्तः सुबहुना कालेनास्य भविष्यति । यदा निवयसंपन्नं ज्ञास्ये कालेन केनचित् ‍ ॥८॥

समाह्रत्य प्रियं तस्य तदा दास्ये दिवौकसम् ‍ । अदितिर्मं प्रपन्ना वै पुव्रार्थे पुव्रलोभिनी ॥९॥

तस्यामतिहितं देवाः करिष्ये नाव्र संशयः । तद्देवानां हितं सर्वे चाहितं तु सुरद्विषाम् ‍ ॥१०॥

तद्नच्छध्वं निरुद्विग्नाः कालः कश्वित्प्रतीक्ष्यताम् ‍ । एवमुक्ता गता देवाः कार्यं विष्णुरचिन्तयत् ‍ ॥११॥

संचिन्तयित्वा सुचिरं देव्या गर्भावतारणम् ‍ । अदितिर्वरयामास वाञ्छितं मे भविष्यति ॥१२॥

अथ काले बहुतिथे गते सा गर्भिणी ह्यभूत् ‍ । सुषुवे नवसे मासि पुव्रं सा वामनं हरिम् ‍ ॥१३॥

र्‍हस्वपादं ह्रस्वकायं महच्छिरसमर्भकम् ‍ । पाणिपादोदरकृशं स्वयं नारायणं हरिम् ‍ ॥१४॥

द्दष्ट्रा तु वामनं जातं यदि सा वक्तुमुद्यता । निरुद्धवाक्या ह्यभद्वक्तुं किंञ्चिन्न पारितम् ‍ ॥१५॥

एकादश्यां भाद्रपदे श्रवणेन मरोत्तम । संचषाल मही जाते वामने तु व्रिविकमे ॥१६॥

भयं बभूव दैत्यानां देवानां तोष आभवत् ‍ जातकमीदिकांस्तस्य संस्कारान्स्त्रयमेव हि ॥१७॥

चकार कश्यपो धीमान्प्रजापतिरनुद्यतः । आबद्भमेखलो दण्डी धृत्वा यज्ञोपवीतिकम् ‍ ॥१८॥

कुशस्वच्छोदकधरः कमण्डलुविभूषितः । बलेर्बलवतो यज्ञं जगाम बहुविस्तरम् ‍ ॥१९॥

द्दष्टा बलिमथोवाच वामनोऽष्येत्यतत्क्षणम् ‍ अथ चाह यज्ञपते दीयतां मम मेदिनी ॥२०॥

पादव्रयप्रमाणीन षठनार्थे स्थितो ह्यसि । दत्ता दत्ता तब मया बलिः प्राह द्विजोत्तमम् ‍ ॥२१॥

ततो वद्भिंतुमारब्धो वामनोऽनन्तविकमः । पादौ भूमौ प्रतिष्ठाप्य शिरसावृत्य रोदसी ॥२२॥

ताभ्यामिन्द्रादिकाँल्लोकाँल्ललाटे ब्रह्मणःपदम् ‍ । न तृतीयं पदं लेभे ततो नेदुर्दिवौकसः ॥२३॥

तद्‍द्दष्ट्रवा महदाश्रर्यं सिद्धा देवर्षयस्तथा । साधु साध्विति देवेशं प्रशशंसुमुदान्विताः ॥२४॥

ततो दैत्यगणान्सर्वाञ्चित्वा विभुवनं वशी । बलिमाह ततो गच्छ सुतलं स्वबलानुगः ॥२५॥

तव्र स्वमीप्सितान्भोगान्भुक्त्वा सद्वाहुपालितः । अस्यन्द्रस्यावसाने तु त्वमेवेन्द्रो भविष्यसि ॥२६॥

एवमुक्तोबल्लिः प्रायान्नमस्कृत्य नरोत्तमम् ‍ । विसृज्येनां बलिं देवान्सकलान्स उवाच ह ॥२७॥

स्वानि धिष्णानि गच्छध्वं तिष्ठध्वं विगतज्वराः देवेनोक्ता गतादेवा ह्रष्टाः संपूज्य वामनम् ‍ ॥२८॥

देव कृत्वा जगत्कार्यं तव्रैवान्तरधीयत । एतत्सर्वं समभवदेकादश्यां नराधिप ॥२९॥

तेनेष्टा देवदेवस्य सर्वदा विजया तिथिः । एषावै फाल्गुने मासि पुष्येण सहिता नृप ॥३०॥

विजया प्रोच्यते सद्भिः कोटिकोटिगुणोत्तरा । एकादश्यां सोपवासो राव्रौ संपूजयेद्धरिम् ‍ ॥३१॥

रोप्यसौवर्णपाव्रै वा दारुवशमयेऽपि वा । कुण्डिकां स्थापयेत्पाश्व छव्रं वै पादुके तथा ॥३२॥

शुभां च वैष्णवीं यष्टिं तथा सूव्रकमण्डलू । आच्छाव पाव्रं वासोभिः फलैश्वापि सशोभनेः ॥३३॥

मार्गचार्मण्यगन्षैश्व भक्त्या वा मृगचर्मणा । तिलाढकेन वित्ताढन्यः प्रस्थेन कुडवेन वा ॥३४॥

वीहिभिर्वाय गोधूसैः कलैः शुक्लतिलैर्भवेत् ‍ । पुष्पैर्गन्प्रैर्धूपदीपैः पक्काभ्रैरर्चयेद्धरिम् ‍ ॥३५॥

नानाबिधैश्व मैषेवैर्भक्ष्यभोज्यैर्गुडौदनैः । स्वस्वविनानुसारेण सहिरण्यं च कारयेत् ‍ ॥३६॥

मन्व्रं शतगुणं चैव भक्त्या लक्षगुणोत्तरम् ‍ । भक्तिमांश्व गुणोपेतं कोटिकोटिगुणोत्तरम् ‍ ॥३७॥

एभिर्मन्व्रपदैस्तव्र पूजयेद्नरुडध्वजम् ‍ । उपहारैर्नरश्रेष्ठ शुचिर्भूत्वा समाहितः ॥३८॥

ॐ जलजोपमदेहाय जलजास्याय शङ्खिने । जलराशिस्वरूपाय नमस्ते पुरुषोत्तम ॥३९॥

नमः कमलनाभाय नमस्ते जलशायिने । नमस्ते केशवानन्त वासुदेव नमोऽस्तु ते ॥४०॥

स्त्रानमन्व्रः । मलयेषु समुत्पन्नं गन्धाढन्यं सुमनोहरम् ‍ । मया निवेदितं तुभ्यं गृहाण परमेश्वर ॥४१॥

चन्दनमन्व्रः ॥ वनस्पतिसमुत्पन्ने गन्धाढन्य सुमनोहरम् ‍ । मया निवेदितं पुष्पं गुहाण पुरुषोत्तम् ‍ ॥४२॥

पुष्पमन्व्रः॥ नमः कमलकिंजल्कपीतनिर्मलवससे । मनोहरवपुःस्कन्ध धृतचक्राय शाङ्गिणे ॥४३॥

पूजामन्व्रः ॥ सत्स्यं कूर्मं वराह च नारसिंह च वामनम् ‍ । रामं रामं च कृष्णं च नामभिरष्टभिश्व ह ॥४४॥

पादाद्यैकैकाङ्गस्य पूजन शीर्षगं ततः । सर्वाङ्गपूजा । धूगोऽयं देवदेवेश शङ्खचक्रगदाधर ॥४५॥

अच्युतानन्तगोविन्द वासुदेव नमोऽस्तु ते । धूपमन्व्रः । स्वमेव पृथिवी ज्योतिर्वायुराकाशमेव च ॥४६॥

त्वमेव ज्योतिषां ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ‍ । दीपमन्व्रः ॥ अन्नं चतुर्विधं स्वादु रसैः षङमिः समन्वितम् ‍ ॥४७॥

भक्यभोज्यसमायुक्तं प्रसीद परमेश्वर । अन्नं प्रजापतिविंष्णू रुद्रेद्रशशिभास्कराः ॥४८॥

अन्नं त्वष्टा यमोऽग्निश्व पापं हरतु मेऽव्ययः ॥ नैवेद्यमन्व्रः ॥ जगदादिर्जगद्रूपमनादिर्जगदन्तकृत् ‍ ॥४९॥

जलाशपजगद्योनिः प्रीयतां मे जनार्दनः । प्रीणनमन्व्रः । अनेककर्मनिर्बन्धध्वंसिनं जलशायिनम् ‍ ॥५०॥

नतोऽस्मि मथुरावासं माधवं मधुसूदनम् ‍ । नमो वामन रूपाय नमस्तेऽस्तु व्रिविकम ॥५१॥

नमस्ते मणिबन्धाय वासुदेव नमोऽस्तु ते । नमस्कारमन्व्रः ॥ नमो नमस्ते गोविन्द वामनेश व्रिविकम ॥५२॥

अधौघसंक्षयं कृत्वा सर्वकामप्रदो भव । प्रार्थनामन्व्रः ॥ सर्वगः सर्वदेवेशः श्रीधरः श्रीनिकेतनः ॥५३॥

विश्वेश्वरश्व विष्णुश्व श्रीशायी च नमो नमः शयनमन्व्रः ॥ एबं संपूज्य यो राव्रावेकादश्यां नृपोत्तम ॥५४॥

जागरं तव्र कुर्वीत गीतवादिव्रनिस्वनैः। या च श्रवणसंयुक्ता द्वादशी परमा तिथिः ॥५५॥

तस्यां च सङ्गमे स्त्रात्वा सर्वपापैः प्रमुच्यते । एवं संपूज्य यत्नेन प्रभाते विमले सति ॥५६॥

प्रदेयं शास्त्रविदुषे ब्राह्मणाय च मन्व्रतः । ब्राह्मणश्वापि मन्व्रेण प्रतिगृह्रीत मन्व्रवत् ‍ ॥५७॥

वामनोऽस्य प्रतिग्राही वामनाय नमो नमः ॥५८॥

ॐ गुह्ये ॥ ॐ शिरसि ॥ ॐ पादयोः ॥ ॐ नाभौ ॥ ॐ भुजयोः ॥ ॐ सर्वाङ्गे ॥ सर्वात्मने नमः ॥ पुष्पं फलं च नैवेद्यं सर्वमेतद्यथाविधि । नरो दद्यादुपोष्यैवमेकादश्यां समन्प्रकम् ‍ ॥५९॥

पूर्वोक्तविधिना प्रातर्भोजनं पृषदाज्यकम् ‍ । पूर्वं दत्त्वा ब्राह्मणेभ्यः पश्वद्भुञ्जीत वाग्यतः ॥६०॥

भूयो भूयोऽपि राजेन्द्र सर्वव्रैवं विधिः स्मृतः । समाप्ते तु ब्रते राजन्यत्युण्यंत तन्निवोध मे ॥६१॥

चतुर्युगानिराजेन्द्र एकसप्ततिसंख्यया । प्राप्य विष्णुपुरे राजन्कीडते कालमक्षयम् ‍ ॥६२॥

इहागत्य भवेद्राजा प्रतिपक्षक्षयङकरः । हस्त्यश्वरथपत्तीनां दाता भोक्ता विमत्सरी ॥६३॥

रूपसौभाग्यसंपन्नो दीर्घायुर्नीरुजो भवेत् ‍ । पुव्रैः परिवृतो जीवो जीवेच्च शरदः शरम् ‍ ॥६४॥

एतस्या फलमाख्यातमेकादश्या मया तव । पूर्वमेव सप्राख्याता द्वाद्शी श्रवणान्विता ॥६५॥

उपोष्यैकादशीं पश्वाद‍द्वादशीमप्युपोषयेत् ‍ । न चाव्र विधिलोपः स्यादुभयोर्देवता हरिः ॥६६॥

" एकादशीद्वादश्योरन्यतरस्यां श्रवनयुक्तायां श्रवणयुक्तोपवासैनैव व्रतद्वयसिद्धिः । एकस्मिन्व्रत पूर्वमन्यां तिथिमुपोष्य पश्वादपारयित्वैवान्योपोष्यत इति यो विधिलोपः स एकदेवताकत्वेन न भवतीत्यर्थः " ॥ बुधश्रवणसंय़ुक्ता द्दाद्शी संगमोदकम् ‍ । दानं दध्योदनं सत्यमुपवासः परो विधिः ॥६७॥

सगरेण ककुत्स्थेन धुन्धुमारेण गाघिना । एतैश्वान्यैश्व राजेन्द्र कृतं वै द्वादशीव्रतम् ‍ ॥६८॥

सा द्वादशी बुधयुता श्रवणेन साकं स्याद्वै यजाय कथिता ऋषिभिर्नभस्ये । तामादरेण समुपोष्य नरोऽमरत्वं प्रान्पोति पार्थ अणिमादिगुणोपपन्नम् ‍ ॥६९॥ [ ३२१९ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विजयश्रवणद्वादशीब्रतवर्णनं नाम षट्‍सप्ततितमोऽध्यायः ॥७६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP