संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १२९

उत्तर पर्व - अध्याय १२९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

ये मानवास्त्रिदशमूर्तिनिकेतनानि कुर्वति साधुजनदृष्टिमनोहराणि । तेषां मृतेत्थ परमार्थमये शरीरे लोके परिभ्रमति कीर्तिमयं शरीरम् ‍ ॥१॥

यः कारयेद्‌द्वारसिताभ्रगौरमुत्तुं गसौधधवलायतनं सुराणाम् ‍ । चन्द्रावदातभवने दिवि लब्धसौख्यो राज्यश्रियं स भुवि बोध युतामुपैति ॥२॥

ये कारंयति सुरसद्म सुदेवतानामर्चाः सुवर्णजतायसशैलताम्राः । सामंतमौलिमणि रश्मिसमर्चितास्ते सिंहासनेऽङ्गदकिरीटभृतोऽवभांसि ॥३॥

येमेरुमौलिमुरसंधकृताभिषेकः पञ्चामृतैः सुरवरानाभिषेचयंति । ते दिव्यकल्पमभिधार्य सुरेश्वरत्वं राज्याभिषेकमतुलं पुनराप्नुवंति ॥४॥

ये शैलराजमलयोद्भवचंदेनन सत्कुंकुमेन च सुराननुलेपयंति । त दिव्यगन्धपटवाससुगंधिदेहा नंदंति नंदनवनेषु सहाप्सरोभिः ॥५॥

गंधाढ्यजातिकमलोत्पलदिव्यपुष्पैर्देवान्नवैरनुदिनं ननु येऽर्चयंति । पुण्योद्भव नरपतित्वमवाप्य तेऽपि यास्यांति कुंदधवलामचिरेण सिद्धिम् ‍ ॥६॥

अमोदिभिर्हिम् ‍ तुरुष्कासुगन्धधूपैर्ये मानवाः सुरवनानपि धूपयंति । कर्पूरधारानिभगन्धवराभिरामं स्वर्गे विमानवति ते भवते रमंते ॥७॥

दोधूयते कनकदंडविराजितैश्व सच्चामैः प्रबलकुंडलसुन्दरिभिः । दिव्यांवर स्त्रगनुलेपनभूषिताङ्गां कृत्वा सुरेशभवनांबरवस्त्रपूजाम् ‍ ॥८॥

देदीप्यदिनकरोज्ज्वलपद्मरागरत्नप्रभाछुरितहेममये विमाने । दिव्यांगनापरिवृतो नयनाभिरामः प्रज्वाल्यः दीपममलं भवनेश्वराणाम् ‍ ॥९॥

यो जागरं सुरभराभिमतो ददाति चैत्रोत्सवादिदिवसेष्वपि तूर्यनादैः । वीणासुवेणुमधुरस्वरभाषिणीभिः संगीयते च स कृशोदरकिन्नरीभिः ॥१०॥

कुर्वति ये सदुपले पनधातुरागसंमार्जनं सुरवरायतनेऽनुरक्ताः । मुक्ताकलापमय कांचनभक्तिचित्रैर्वैङ्‌र्यकुट्ट्मतलो दिवि ते वसंति ॥११॥

दद्याच चः पर्माभक्तियुक्तः सुराणां घण्टावितानवरचामरमातपत्रम् ‍ । केयूरहारमणिकुण्डलभूषोतोऽसौ रत्नधिपो वसति भूतलचक्रवर्ती ॥१२॥

अभ्यर्चयेत्पतिवचः कुसुमैर्विचित्रर्देवाधिदेवपरिसंस्तुतपादपद्मान् ‍ । भक्त्या प्रहृष्टमनसः प्रणमंति देवांस्ते भूर्भुवः स्वर्महिमाप्तफलाभवंति ॥१३॥ [ ५५८९ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे देवपूजाफलव्रतवर्णनं नामैकोनविंशत्युत्तरशतमोऽध्यायः ॥१२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP