संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अर्थालङ्गाराः

अध्याय ३४४ - अर्थालङ्गाराः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
अलङ्करणमर्थानामर्थालङ्कार इष्यते ।
तं विना शब्दसौन्दर्य्यमपि नास्ति मनोहरम् ॥१॥

अर्थालङ्काररहिता विधवेव सरस्वती ।
स्वरूपमथ सादृश्यमुतप्रेक्षातिशयावपि ॥२॥

विभावना विरोधश्च हेतुश्च सममष्टधा ।
स्वभाव एव भावानां स्वरूपमभिधीयते ॥३॥

निजमागन्तुकञ्चेति द्विविधं तदुदाहृतम् ।
सांसिद्धिकं निजं नैमित्तिकमागन्तुकं तथा ॥४॥

सादृश्यं धर्म्मसामान्यमुपमा रूपकं तथा ।
सहोक्त्यर्थान्तरन्यासाविति स्यात्तु चतुर्विधम् ॥५॥

उपमा नाम सा यस्यामुपमानोपमेययोः ।
सत्ता चान्तरसामान्ययोगित्वेपि विवक्षितं ॥६॥

किञ्चिदादाय सारूप्यं लोकयात्रा प्रवर्त्तते ।
समासेनासमासेन सा द्विधा प्रतियोगिनः ॥७॥

विग्रहादभिधानश्य ससभासाऽन्यथोत्तरा ।
उपमाद्योतकपदेनोपमेयपदेन च ॥८॥

ताभ्याञ्च विग्रहात् त्रेधा ससमासान्तिमात् त्रिधा ।
विशिष्यमाणा उपमा भवन्त्यष्टादश स्फुटाः ॥९॥

यत्र साधारणो धर्म्मः कथ्यते गम्यतेऽपि वा ।
ते धर्म्मवस्तुप्राधान्याद्धर्म्मवस्तूपमे उभे ॥१०॥

तुल्यमेवोपमीयेते यत्रान्योन्येन धर्म्मणौ ।
परस्परोपमा सा स्यात् प्रसिद्धेरन्यथा तयो ॥११॥

विपरीतोपमा सा स्याद्व्यावृत्तेर्न्नियमोपमा ।
अन्यत्राप्यनुवृत्तेस्तु भवेदनियमोपमा ॥१२॥

समुच्यतेपमातोऽन्यधर्म्मवाहुल्यकीर्त्तनात् ।
वहोर्धर्म्मस्य साम्येपि वैलक्षण्यं विवक्षितं ॥१३॥

यदुच्यतेऽतिरिक्तत्वं व्यतिरेकोपमा तु सा ।
यत्रोपमा स्याद्वहुभिः सदृशैः सा बहूपमा ॥१४॥

धर्म्माः प्रत्युपमानञ्चेदन्ये मालोपमैव सा।
उपमानविकारेण लुलना विक्रियोपमा ॥१५॥

त्रैलोक्यासम्भवि किमप्यारोप्य प्रतियोगिनि ।
कविनोपमीयते या प्रथते साद्‌भुतोपमा ॥१६॥

प्रतियोगिनमारोष्य तदभेदेन कीर्त्तनम् ।
उपमेयस्य सा मोहोपमाऽसौ भ्रान्तिमद्वचः ॥१७॥

उभयोर्धर्म्मिणोस्तथ्यानिश्चयात् संशयोपमा ।
उपमेयस्य संशय्य निश्चयान्निश्चयोपमा ॥१८॥

वाक्यार्थेनैव वाक्यार्थोपमा स्यादुपमानतः ।
आत्मनोपमानादुपमा साधारण्यतिशायिनी ॥१९॥

उपमेयं यदन्यस्य तदन्यस्योपमा मता ।
यद्युत्तरोत्तरं याति तदाऽसौ गगनोपमा ॥२०॥

प्रशंसा चैव निन्दा च कल्पिता सदृशो तथा ।
किञ्चिच्च सदृशी ज्ञेया उपमा पञ्चधा पुनः ॥२१॥

उपमानेन यत्तत्त्वमुपमेयस्य रूप्यते ।
गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ॥२२॥

उपमैव तिरोभूतभेदा रूपकमेव वा ।
सहोक्तिः सहभावेन कथनं तुल्यधर्म्मिणां ॥२३॥

भवेदर्थान्तरन्यासः सादृश्येनोत्तरेण सः ।
अन्यथोपस्थिता वृत्तिश्चेतन्स्येतरस्य च ॥२४॥

अन्यथा मन्यते यत्र तामुत्प्रेक्षआं प्रचक्षते ।
लोकसीमानिवृत्तस्य वस्तुधर्म्मस्य कीर्त्तनम् ॥२५॥

भवेदतिशयो नाम सम्भवासम्भवाद् द्विधा ।
गुणजातिक्रियादीनां यत्र वैकल्यदर्शनं ॥२६॥

विशेषदर्शनायैव सा विशेषोक्तिरुच्यते ।
प्रसिद्धहेतुव्यावृत्या यत् किञ्चित् कारणआन्तरम् ॥२७॥

यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ।
सङ्गतीकरणं युक्त्या यदसंगच्छमानयोः ॥२८॥

विरोधपूर्वकत्वेन तद्विरोध इति स्मृतं ।
सिसाधयिषितार्थस्य हेतुर्भवति साधकः ॥२९॥

कारको ज्ञापक इति द्विधा सोऽप्युपजायते ।
प्रवर्त्तते कारकाख्यः प्राक् पश्चात् कार्य्यजन्मनः ॥३०॥

पूर्व्वशेष इति ख्यातस्तयोरेव विशेषयोः ।
कार्य्यकारणभावद्वा स्वभावाद्वा नियामकात् ॥३१॥

ईपकाख्यस्य भेदोऽस्ति नदीपूरादिदर्शनात् ।
अविनाभावनियमो ह्यविनाभावदर्शनात् ॥३२॥

इत्यादिमहापुराणे आग्नेये अलङ्कारे अर्थालङ्कारनिरूपणं नाम चतुश्चत्वारिंशदधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP