संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
कुरुपाण्डवोत्पच्यादिकथनम्

अध्याय १३ - कुरुपाण्डवोत्पच्यादिकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


नग्निरुवाच
भारतं सम्प्रवक्षयामि कृष्णमाहात्म्यलक्षणम् ।
भूभारमहरद्विष्णुनिमित्तीकृत्य पाण्डवान् ॥१॥

विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मापुत्रोऽत्रिरत्रितः ।
सोमः सोमाद् बुधस्तस्मादैल आसीत् पुरूरवाः ॥२॥

तस्मादायुस्ततो राजा नहुषोऽतो ययातिकः ।
ततः पुरुस्तस्य वंशे भरतोऽथ नृपः कुरुः ॥३॥

तद्वंशे शान्तनुस्तस्माद्भीष्मो गङ्गासुतोऽनुजौ ।
चित्राङ्गदौ विचित्रश्च सत्यवत्याञ्च शान्तनोः ॥४॥

स्वर्गं गते शान्तनौ च भीष्मो भार्य्याविवर्ज्जितः ।
अपालयत् भ्रातृराज्यं बालश्चि त्राङ्गदो हतः ॥५॥

चित्राङ्गदेन द्वे कन्ये काशिराजस्य चाम्बिका ।
अम्बालिका च भीष्मेण आनीते विजितारिणा ॥६॥

भार्ये विचित्रवीर्यस्य यक्ष्मणा स दिवङ्गतः ।
सत्यवत्या ह्यनुमतादम्बिकायां नृपोभवत् ॥७॥

धृतराष्ट्रोऽम्बालिकायां पाण्डुश्च व्यासतः सुतः ।
गान्धार्य्यां धृतराष्ट्राच्च दुर्योंधनमुखं शतम् ॥८॥

शतश्रृङ्गाश्रमपदे भार्यायोगाद् यतो मृतिः ।
ऋषिशापात्ततो धर्म्मात् कुन्त्यां पाण्डोर्युधिष्ठिरः ॥९॥

वाताद्भीमोऽर्जुनः शक्रान्माद्र्यामश्विकुमारतः ।
नकुलः सहदेवश्च पाण्डुर्म्माद्रीयुतो मृतः ॥१०॥

कर्णः कुन्त्यां हि कन्यायां जातो दुर्योधनाश्रितः ।
कुरुपाण्डवयोर्वैरन्दैवयोगाद् बभूव ह ॥११॥

दुर्योधनौ जतुगृहे पाण्डवानदहत् कुधीः ।
दग्धागाराद्विनिष्क्रान्ता मातृषष्ठास्तु पाण्डवाः ॥१२॥

ततस्तु एकचक्रायां ब्राह्मणस्य निवेशने ।
मुनिवेषाः स्थिताः सर्वे निहत्य वकराक्षसम् ॥१३॥

ययुः पाञ्चालविषयं द्रौपद्यास्ते स्वयम्वरे ।
सम्प्राप्ता बाहुवेधेन द्रौपदी पञ्चपाण्डवैः ॥१४॥

अर्द्धराज्यं ततः प्राप्ता ज्ञाता दुर्योधनादिभिः ।
गाण्डीवञ्च धनुर्दिव्यं पावकाद्रथमुत्तमम् ॥१५॥

सारथिञ्चार्जुनः सङ्खये कृष्णमक्षय्यशायकान् ।
ब्रह्मास्त्रार्दिस्तथा द्रोणात्सर्वे शस्त्रविशारदाः ॥१६॥

कृष्णेन सोऽर्जुनो वह्निं खाण्डवे समतर्पयत् ।
इन्द्रवृष्टिं वारयंश्च शरवर्षेण पाण्डवः ॥१७॥

जिता दिशः पाण्डवैश्च राज्यञ्चक्रे युधिष्ठिरः ।
बहुस्वर्णं राजसूयं च सेहै तं सुयोधनः ॥१८॥

भ्रात्रा दुः शासनेनोक्तः कर्णेन प्राप्तभूतिना ।
द्युतकार्ये शकुनिना द्यूतेन स युधिष्ठिरम् ॥१९॥

अजयत्तस्य राज्यञ्च सभास्थो माययाहसत् ।
अष्टाशीतिसहस्त्राणि भोजयन् पूर्ववद् द्विजान् ॥२०॥

वने द्वादशवर्षाणि प्रतिज्ञातानि सोऽनयत् ।
अष्टाशीतिसहस्त्राणि भोजयन् पूर्ववद् द्विजान् ॥२१॥

सधौम्यो द्रौपदीषष्ठस्ततः प्रायाद्विराटकम् ।
कङ्को द्विजो ह्यविज्ञातो राजा भीमोथ सूपकृत् ॥२२॥

बृहन्नलार्जुनो भार्या सैरिन्ध्री यमजौ तथा ।
अन्यनाम्ना भीमसेनः कीचकञ्चाबधीन्निशि ॥२३॥

द्रौपदीं हर्त्तुकामं तमर्जुनश्चाजयत् कुरून् ।
कुर्वतो गोग्रहादींश्च तैर्ज्ञाताः पाण्डवा अथ ॥२४॥

सुभद्रा कृष्णभगिनी अर्जुनात्समजीजनत् ।
अभिमन्युन्ददौ तस्मै विराटश्चोत्तरां सुताम् ॥२५॥

सप्ताक्षौहिणीश आसीद्धर्म्मराजो रणाय सः ।
कृष्णो दूतोब्रवीद् गत्वा दुर्योधनममर्षणम् ॥२६॥

एकादशक्षौहिणीशं नृपं दुर्योधनं तदा ।
युधिष्ठिरायार्द्धराज्यं देहि ग्रामांश्च पञ्च वा ॥२७॥

युध्यस्व वा वचः श्रुत्वा कृष्णमाह सुयोधनः ।
भूसूच्यग्रं न दास्यामि योत्स्ये सङ्‌ग्रहणोद्यतः ॥२८॥

विश्वरूपन्दर्शयित्वा अधृष्यं विदुरार्च्चितः ।
प्रागाद्युधिष्ठिरं प्राह योधयैनं सुयोधनम् ॥२९॥

इत्यादिमहापुराणे आग्नेये आदिपर्वादिवर्णनं नाम त्रयोदशोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP