संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
पवित्रारोहणविधानम्

अध्याय ३३ - पवित्रारोहणविधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
पवित्रारोहणं वक्ष्ये वर्षपूजाकलं हरेः ।
आषाढादौ कार्तिकान्ते प्रतिपद्धनदा तिथिः ॥१॥

श्रिया गौर्या गणेशस्य सरस्वत्या गुहस्य च ।
मार्त्तण्डमातृदुर्गाणां नागर्षिहरिमन्मथैः ॥२॥

शिवस्य ब्रह्मणस्तद्वद्‌द्वितीयादितिथेः ।
क्रमात् । यस्य देवस्य यो भक्तः ववित्रा तस्य सा तिथिः ॥३॥

आरोहणे तुल्यविधिः पृथक् मन्त्रादिकं यदि ।
सौवर्णें राजतं ताम्रं नेत्रकार्प्पासिकादिकम् ॥४॥

ब्राह्मण्या कर्त्तितं सूत्रं तदलाभे तु संस्कृतम् ।
त्रिगुणं त्रिगुणीकृत्य तेन कुर्य्यात् पवित्रकम् ॥५॥

अष्टोत्तरशतादूद्धर्वं चोत्तमादिकम् ।
क्रियालोपविधानार्थं चत्त्वयाभिहितं प्रभो ॥६॥

मया तत् क्रियते देव यथा यत्र पवित्रकम् ।
अविध्नं तु भवेदत्र कुरु नाथ जयाव्यय ॥७॥

प्रार्थ्य तन्मण्डलायादौ गायत्रया बन्धयेन्नरः ।
ओं नारायणाय विझहे वासुदेवाय धीमहि ॥८॥

तन्नो विष्णुः प्रचोदयात् देवदेवानुरूपतः ।
जानूरुनाभिनामान्तं प्रतिमासु पविमासु पवित्रकम् ॥९॥

पादान्ता वनमाला स्यादष्टोत्तरसहस्त्रतः ।
माला तु कल्पसाध्यं वा द्विगुणं षोडशाङ्गुलात् ॥१०॥

कर्णिका केशरं पत्रं मन्त्राध्यं मण्डलान्तकम् ।
मण्डलाङ्गुलमात्रैकचक्राब्जाद्यौ पवित्रकम् ॥११॥

स्थण्डिलेऽङ्गुलमानेन आत्मनः सप्तविंशतिः ।
आचार्य्याणां च सूत्राणि पितृमात्रादिपुस्तके ॥१२॥

नाभ्यन्तं द्वादशग्रन्थिं तथा गन्धपवित्रके ।
द्व्यङ्गुलात् कल्पनादौ द्विर्माला चाष्टोत्तरं शतम् ॥१३॥

अथवार्कचतुर्विंशषट्त्रिंशन्मालिका द्विजः ।
अनामामध्यमाह्गुष्ठैर्मन्दाद्यैः मालिकार्थिभिः ॥१४॥

कनिष्ठादौ द्वादश वा ग्रन्थयः स्युः पवित्रके ।
रवेः कुम्भहुताशादेः सम्भवे विष्णुवमन्मतम् ॥१५॥

पीठस्य पीठमानं स्यान्मेखलान्ते च कुण्डके ।
यथाशक्ति सूत्रग्रन्थिपरिचारेथ वैष्णवे ॥१६॥

सूत्राणि वा सप्तदश सूत्रेण त्रिविभक्तके ।
रोचनागुरुकर्पूरहरिद्राकुङ्‌कुमादिभिः ॥१७॥

रञ्चयेच्चन्दनाद्यैर्वा स्नानसन्ध्यादिकृन्नरः ।
क्ष्यौं क्षेत्रपालाय द्वारान्ते द्वारोपरि तथा श्रियम् ॥१८॥

समस्तपरिवाराय बलिं पीठे समर्चयेत् ।
क्ष्यौं क्षेत्रपालाय द्वारान्ते द्वारोपरि तथा श्रियम् ॥१९॥

धात्रे दक्षे विधात्रे च गङ्गाञ्च यमुनां तथा ।
शङ्खपद्मनिधी पूज्य मध्ये वास्त्वपसारण्म् ॥२०॥

सारङ्गायेति भूतानां भूतशुद्धिं स्थितश्चरेत् ॥२०॥
ओं ह्रूं हः फट् ह्रं दन्धतन्मात्रं संहरामि नमः॥
ओं ह्रूं हः फट् ह्रूं रसतम्मात्रं संहरामि नमः ।
ओं ह्रूं हः फट् ह्रुं रूपतन्मात्रं संहरामि नमः॥
ओं ह्रूं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः ।
ओं ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः॥
पञ्चोद्घातैर्गन्धतम्मात्ररूपं भूमिमण्डलम् । चतुरस्त्रञ्च पीतञ्च कठिनं वज्रलाञ्छितम् ॥२१॥

इन्द्राधिदैवतं वादयुग्ममध्यगतं स्मरेत् ।
शुद्धञ्च रसतन्मात्रं प्रविलिप्याथ संहरेत्॥
रसमात्ररूपमात्रे क्रमेणानेन पूजकः ॥२२॥

ओं ह्रीं हः फट् ह्रूं रसतन्मात्रं संहरामि नमः॥
ओं ह्रूं हः फट् रूपतन्मात्रं संहरामि नमः ।
ओं ह्रीं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः॥
ओं ह्रीं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः ।
जानुनाभिमद्यागतं श्वेतं वै पद्मलाञ्लितम् ।
शुवलवर्णं चार्द्धचन्द्रं ध्यायेद्वरुणदैवतम् ॥२३॥

चतुर्भश्च तदुद्घातैः शुद्धं तद्रसमात्रकम् ।
संहरेद्रूपतन्मात्रै रूपमात्रे च संहरेन् ॥२४॥

ओं ह्रूं हः फट् ह्रूं पूतन्मात्रं संहरामि नमः ।
ह्रूं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः ।.
ओं ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः ।
इति त्रिभिस्तदुद्‌घातैस्त्रिकोणं वह्निमण्डलम् ।
नाभिकण्ठमध्यागतं रक्तं स्वस्तिकलाञ्छितम् ॥२५॥

ध्यात्वानलाधिदैवन्तच्छुद्धं स्पर्शे लयं नयत् ।
ओं ह्रौं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः ।
ओं ह्रौं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः॥
कण्ठनासामध्यगतं वृत्तं वै वायुमण्डलम् ॥२६॥

द्विरुद्‌घातैर्धूम्रवर्णं ध्यायेच्छुद्धेन्दुलाञ्छितम् ।
स्पर्शमात्रं शबप्दमात्रैः संहरेद्ध्यानयोगतः ॥२७॥

ओं ह्रौं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः ।
एकोद्‌घानेन चाकाशं शुद्धस्फटिकसन्निभम् ।
नासापुटशिखान्तस्थमाकाशामुपसंहरेत् ॥२८॥

शोषणाद्यैर्द्देशुद्धिं कुर्यादेवं क्रमात्तः ।
शुष्कं कलेवरं ध्यायेत् पादाद्यञ्च शिखान्तकम् ॥२९॥

यं वीजेन वं वीजेन ज्वालामालासमायुतम् ।
देहं रमित्यनेनैव ब्रह्मरन्ध्राद्विनिर्गतम् ॥३०॥

विन्दुन्ध्यात्वा चामृतस्य तेन भस्मकलेवरम् ।
सम्प्लावयेल्लमित्यस्मात् देहं सम्पाद्य दिव्यकम् ॥३१॥

न्यासं कृत्वा करे देहे मानसं यागमाचरेत् ।
विष्णुं साङ्गं हृदि पद्मे मानसैः कुसुमादिभि । ॥३२॥

मूलमन्त्रेण देवेशम्प्रार्च्चयेद्भुक्तिमुक्तिदम् ।
स्वागतं देवदेवेश सन्निधौ भव केशव ॥३३॥

गृहाण मानसी पूजां यथार्थं परिभाविताम् ।
आदारशक्तिः कूर्माथ पूज्योनन्तो मही ततः ॥३४॥

मध्येग्प्यादौ च धर्माद्या अघर्मादीन्द्रमुख्यगम् ।
सत्त्वादि मध्ये पद्मञ्च मायाविद्याख्यतत्त्वके ॥३५॥

कालतत्त्वञ्च सूर्यादिमण्डलं पक्षिराजकः ।
मध्ये ततश्च वायव्यादीशान्ता गुरुपङ्‌क्तिकाः ॥३६॥

गणः सरस्वती पूज्या नारदो नलकूवारः ।
गुरुर्गरुपादुका च परो गुरुश्च पादुका ॥३७॥

पूर्वसिद्धाः परसिद्धाः केशरेषु च शक्तयः ।
लक्ष्मीः सरस्वती प्रीतिः कीर्त्तिः शान्तिश्च कान्तिका ॥३८॥

पुष्टिस्तुष्टिर्म्महेन्द्राद्या मध्ये चावाहितो हरिः ।
धृतिः श्रीरतिकान्त्याद्या मूलेन स्थापितोऽच्युतः ॥३९॥

ओं अभिमुखो भवेत् प्रार्थ्य सन्निहितो भव ।
विन्यस्यार्ध्यादिकं दत्तवागन्धाद्यैर्मूलते यदेत् ॥४०॥

ओं भीषय भीषय हृत् शिरस्त्रासय वै पूनः ।
मर्द्दय मर्द्दय शिखा अग्न्यादौ शस्त्रतोस्त्रकं ॥४१॥

रक्ष रक्ष प्रध्वंसय प्रध्वंसय कवचाय नमस्ततः ।
ओं ह्रूं फट् अचस्त्राय नमो पूलवीजेन चाङ्गकम् ॥४२॥

पूर्व्वदक्षाप्यसौम्येषु मूर्त्त्यावारणमर्च्चयेत् ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥४३॥

अग्न्यादौ श्रीधृतिरतिकान्तयो मूर्त्तयो हरेः ।
शङ्खचक्रगदापद्ममग्न्यादौ पूर्व्वकादिकम् ॥४४॥

शार्ङ्गञ्च मुषलं खङ्गं वनमालाञ्च तद्बहिः ।
इन्द्राद्याश्च तथानन्तो नैर्ऋत्यां वरुणस्ततः ॥४५॥

ब्रह्नेन्द्रेशानयोर्मध्ये अस्त्रावरणकं बहिः ।
ऐरावतस्ततश्छागो महिषो वानरो झपः ॥४६॥
मृगः शशोऽथ वृषभः कूर्म्मो हंसस्ततो बहिः ।
पृश्निगर्भः कुमुदाद्या द्वारपाला द्वयं द्वयम् ॥४७॥

पूर्व्वाद्युत्तरद्वारान्तं हरिं नत्वा बलिं वहिः ।
विष्णुपार्षदेभ्यो नमो वलिपीठे वलिं ददेत् ॥४८॥

विश्वाय विश्वक्सेनात्मने ईशानके यजेत् ।
देवस्य दक्षिणे हस्ते रक्षासूत्रञ्च बन्धयेत् ॥४९॥

संवत्‌सरकृतार्चायाः सम्पूर्णफलदायिने ।
पवित्रारोहणायेदं कौतुकं धारय ओं नमः ॥५०॥

उपवासादिनियमं कुर्याद्वै देवसन्निधौ ।
उपवासादिनियतो देवं सन्तोषयाम्यहम् ॥५१॥

कामक्रोधादयः सर्वे मा मे तिष्ठन्तु सर्वथा ।
अद्यप्रभृति देवेश यावद्वैशेषिकं दिनम् ॥५२॥

यजमानो ह्यशक्तश्चेत् कुर्य्यान्नक्तादिकं व्रती ।
हुत्वा विसर्जयेत् स्तुत्वा श्रीकरन्नित्यपूजनम्॥
ओं ह्रीं श्रीं श्रीधराय त्रैलोक्यमोहनाय नमः ॥५३॥

इत्यादिमहापुराणे आग्नेये पवित्रारोहणे श्रीधरनित्यपूजाकथनं नाम त्रयर्स्त्रिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP