संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
घातचक्रं

अध्याय १३० - घातचक्रं

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


ईश्वर उवाच
मण्डलानि प्रवक्ष्यामि चतुर्धा विजयाय हि ॥१॥
कृत्तिका च मघा पुष्पं पूर्वा चैव तु फल्गुनी ॥१॥
विशाखा भरणी चैव पूर्वभाद्रपदा तथा ॥२॥
आग्नेयमण्डलं भद्रे तस्य वक्ष्यामि लक्षणं ॥२॥
यद्यत्र चलते वायुर्वेष्टनं शशिसूर्ययोः ॥३॥
भूमिकम्पोऽथ निर्घातो ग्रहणं चन्द्रसूर्ययोः ॥३॥
धूमज्वाला दिशां दाहः केतोश्चैव प्रदर्शनं ॥४॥
रक्तवृष्टिश्चोपतापः पाषाणपतनन्तथा ॥४॥
नेत्ररोगोऽतिसारश्च अग्निश्च प्रबलो भवेत् ॥५॥
स्वल्पक्षीरास्तथा गावः स्वल्पपुष्पफला द्रुमाः ॥५॥
विनाशश्चैव शस्यानां स्वल्पवृष्टिं विनिर्दिशेत् ॥६॥
चातुर्वर्णाः प्रपीड्यन्ते क्षुधार्ता अखिला नराः ॥६॥
सैन्धवा यामुनाश्चैव गुर्जका भोजवाह्णिकाः ॥७॥
जालन्धरं च काश्मीरं सप्तमञ्चोत्तरापथम् ॥७॥
देशाश्चैते विनश्यन्ति तस्मिन्नुत्पातदर्शने ॥८॥
हस्ता चित्रा मघा स्वाती मृगो वाथ पुनर्वसुः ॥८॥
उत्तराफल्गुनी चैव अश्विनी च तथैव च ॥९॥
यदात्र भवते(१) किञ्चिद्वायव्यन्तं विनिर्दिशेत् ॥९॥
नष्टधर्माः प्रजाः सर्वा हाहाभूता विचेतसः ॥१०॥
डाहलः कामरूपञ्च कलिङ्गः कोशलस्तथा ॥१०॥
अयोध्या च अवन्ती च नश्यन्ते कोङ्कणान्ध्रकाः ॥११॥
अश्लेषा चैव मूलन्तु पूर्वाषाढा तथैव च ॥११॥
रेवती वारुणं ह्यृक्षन्तथा भाद्रपदोत्तरा ॥१२॥
यदात्र चलते(२) किञ्चिद्वारुणं तं विनिर्दिशेत् ॥१२॥
बहुक्षीरघृता गावो बहुपुष्पफला द्रुमाः ॥१३॥
आरोग्यं तत्र जायेत बहुशस्या च मेदिनी ॥१३॥
धान्यानि च समर्घानि सुखिक्षं पार्थिव भवेत् ॥१४॥
प्परस्परं नरेन्द्राणां सङ्ग्रामो दारुणो भवेत् ॥१४॥
ज्येष्ठा च रोहिणी चैव अनुराधा च वैष्णवम् ॥१५॥
धनिष्ठा चोत्तराषाढा अभिजित्सप्तमन्तथा ॥१५॥
यदात्र शलते(३) किञ्चिन्माहेन्द्रं तं विनिर्दिशेत् ॥१६॥
प्रजाः समुदितास्तस्मिन् सर्वरोगविवर्जिताः ॥१६॥
सन्धिं कुर्वन्ति राजानः सुभिक्षं पार्थिवं शुभम् ॥१७॥
ग्रामस्तु द्विविधो ज्ञेयो मुखपुच्छकरो महान् ॥१७॥
चन्द्रो राहुस्तथादित्य एकराशौ यदि स्थितः(४) ॥१८॥
मुखग्रामस्तु विज्ञेयो यामित्रे पुच्छ उच्यते ॥१८॥
टिप्पणी
१ यद्यत्र भ्वते इति ज..
२,३ यदात्र लभते इति छ..
४ यथा स्थित इति ख.. , ग.. , घ.. , ङ.. , ज.. च । यदा स्थित इति ज.. , झ.. च
भानोः पञ्चदशे ह्यृक्षे यदा चरति चन्द्रमाः ॥१९॥
तिथिच्छेदे(१) तु सम्प्राप्ते सोमग्रामं विनिर्दिशेत् ॥१९॥
टिप्पणी
१ तिथिभेदे इति झ..

इत्याग्नेये महापुराणे युद्धजयार्णवे मण्डलं नाम त्रिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP