संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
महापातकादिकथनम्

अध्याय १६८ - महापातकादिकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
दण्डं कुर्यान्नृपो नॄणां प्रायश्चित्तमकुर्वतां ॥१॥
कामतोऽकामतो वापि प्रायश्चित्तं कृतं चरेत् ॥१॥
टिप्पणी
१ जातवेदोमुखैः सौरैरिति ख..
२ रिपुं हरेदिति ङ.. , ञ.. च
मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ॥२॥
महापातकिनां स्पृष्टं यच्च स्पृष्टमुदक्यया ॥२॥
गणान्नं गणिकान्नं च(१) वार्धुषेर्गायनस्य च ॥३॥
अभिशप्तस्य षण्डस्य यस्याश्चोपपतिर्गृहे ॥३॥
रजकस्य नृशंसस्य वन्दिनः कितवस्य च ॥४॥
मिथ्यातपस्विनश्चैव चौरदण्डिकयोस्तथा(२) ॥४॥
कुण्डगोलस्त्रीजितानां वेदविक्रयिणस्तथा ॥५॥
शैलूषतन्त्रवायान्नं कृतघ्नस्यान्नमेव च ॥५॥
कर्मारस्य निषादस्य चेलनिर्णेजकस्य च ॥६॥
मिथ्याप्रव्रजितस्यान्नम्पुंश्चल्यास्तैलिकस्य च ॥६॥
आरूढपतितस्यान्नं विद्विष्टान्नं च वर्जयेत् ॥७॥
तथैव ब्राह्मणस्यान्नं ब्राह्मणेनानिमन्त्रितः ॥७॥
ब्राह्मणान्नञ्च शूद्रेण नाद्याच्चैव निमन्त्रितः ॥८॥
एषामन्यतमस्यान्नममत्या वा त्र्यहं क्षपेत् ॥८॥
मत्या भुक्त्वा चरेत्कृच्छ्रं रेतोविण्मूत्रमेव च ॥९॥
चण्डालश्वपचान्नन्तु भुक्त्वा चान्द्रायणं चरेत् ॥९॥
अनिर्दिशं च प्रेतान्नं गवाघ्रातं तथैव च ॥१०॥
शूद्रोच्छिष्टं शुनोच्छिष्टं पतितान्नं तथैव च ॥१०॥
तप्तकृच्छ्रं प्रकुर्वीत अशौचे कृच्छ्रमाचरेत् ॥११॥
अशौचे यस्य यो भुङ्क्ते सोप्यशुद्धस्तथा भवेत् ॥११॥
मृतपञ्चनखात्कूपादमेध्येन सकृद्युतात् ॥१२॥
टिप्पणी
१ गणानां गणिकानाञ्चेति ङ.. , ञ.. च
२ चौरदाम्भिकयोस्तथेति ञ..
अपः पीत्वा त्र्यहं तिष्ठेत्सोपवासो द्विजोत्तमः ॥१२॥
सर्वत्र शूद्रे पादः स्याद्द्वित्रयं वैश्यभूपयोः(१) ॥१३॥
विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ॥१३॥
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥१४॥
शुष्काणि जग्ध्वा मांसानि(२) प्रेतान्नं करकाणि च ॥१४॥
क्रव्यादशूकरोष्ट्राणां गोमायोः कपिकाकयोः ॥१५॥
गोनराश्वखरोष्ट्राणां छत्राकं ग्रामकुक्कुटं ॥१५॥
मांसं जग्ध्वा कुञ्जरस्य तप्तकृच्छ्रेण शुद्ध्यति ॥१६॥
आमश्राद्धे तथा भुक्त्वा ब्रह्मचारी मधु त्वदन् ॥१६॥
लशुनं गुञ्जनं चाद्यात्प्राजापत्यादिना शुचिः(३) ॥१७॥
भुक्त्वा चान्द्रायणं कुर्यान्मांसञ्चात्मकृतन्तथा ॥१७॥
पेलुगव्यञ्च पेयूषं तथा श्लेष्मातकं मृदं ॥१८॥
वृथाकृशरसंयावपायसापूपशष्कुलीः ॥१८॥
अनुपाकृटमांसानि देवान्नानि हवींषि च ॥१९॥
गवाञ्च महिषीणां च वर्जयित्वा तथाप्यजां ॥१९॥
सर्वक्षीराणि वर्ज्याणि तासाञ्चैवाप्यन्निर्दशं ॥२०॥
शशकः शल्यकी गोधा खड्गः कूर्मस्तथैव च ॥२०॥
भक्ष्याः पञ्चनखाः प्रोक्ताः परिशेषाश्च वर्जिताः ॥२१॥
पाठीनरोहितान्मत्स्यान् सिंहतुण्डांश्च भक्षयेत् ॥२१॥
यवगोधूमजं सर्वं पयसश्चैव विक्रियाः ॥२२॥
वागषाड्गवचक्रादीन् सस्नेहमुषितं तथा ॥२२॥
टिप्पणी
१ द्वितीयं वैश्यशूद्रयोरेति क.. , ख.. , ङ.. , ञ.. च
२ शुष्काणि दग्धमंसानि इति ङ..
३ प्राजापत्याद्द्विजः शुचिरिति ख..
अग्निहोत्रपरीद्धाग्निर्ब्राह्मणः कामचारतः ॥२३॥
चान्द्रायणं चरेन्मासं वीरवध्वासनं हितं ॥२३॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥२४॥
महान्ति पातकान्याहुः संयोगश्चैव तैः सह ॥२४॥
अनृते च समुत्कर्षो राजगामि च पैशुनं ॥२५॥
गुरोश्चालीकनिर्बन्धः समानं ब्रह्महत्यया(१) ॥२५॥
ब्रह्मोज्झ्यवेदनिन्दा च कौटसाक्ष्यं सुहृद्बधः ॥२६॥
गर्हितान्नाज्ययोर्जग्धिः(२) सुरापानसमानि षट् ॥२६॥
निक्षेपस्यापहरणं नराश्वरजतस्य च ॥२७॥
भूमिवज्रमणीनाञ्च रुक्मस्तेयसमं स्मृतं ॥२७॥
रेतःसेकः स्वयोन्याषु कुमारीष्वन्त्यजासु च ॥२८॥
सख्युः पुत्रस्य च(३) स्त्रीषु गुरुतल्पसमं विदुः ॥२८॥
गोबधोऽयाज्य संयाज्यं पारदार्यात्मविक्रियः ॥२९॥
गुरुमातृपितृत्यागः स्वाध्ययाग्न्योः सुतस्य च ॥२९॥
परिवित्तितानुजेन परिवेदनमेव च ॥३०॥
तयोर्दानञ्च कन्यायास्तयोरेव च याजनं ॥३०॥
कन्याया दूषणञ्चैव वार्धुष्यं व्रतलोपनं ॥३१॥
तडागारामदाराणामपत्यस्य च विक्रियः ॥३१॥
व्रात्यता बान्धवत्यागो भृताध्यापनमेव च ॥३२॥
भृताच्चाध्ययनादानमविक्रेयस्य विक्रयः ॥३२॥
टिप्पणी
१ समानि ब्रह्महत्ययेति ख.. , ङ.. , ञ.. च
२ गर्हितानामन्नजग्धिरिति ङ..
३ सख्युः सुतस्य चेति ङ..
सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनं ॥३३॥
हिंसौषधीनां स्त्र्याजीवः क्रियालङ्गनमेव च ॥३३॥
इन्धनार्थमशुष्काणां दुमाणाञ्चैव पातनं ॥३४॥
योषितां ग्रहणञ्चैव स्त्रीनिन्दकसमागमः ॥३४॥
आत्मार्थञ्च क्रियारम्भो निन्दितान्नदनन्तथा ॥३५॥
अनाहिताग्नितास्तेयमृणानाञ्चानपक्रिया ॥३५॥
असच्छास्त्राधिगमनं दौःशील्यं व्यसनक्रिया ॥३६॥
धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणं ॥३६॥
स्त्रीशूद्रविट्क्षत्रबधो नास्तिक्यञ्चोपपातकं ॥३७॥
ब्राह्मणस्य रुजः कृत्यं घ्रातिरघ्रेयमद्ययोः ॥३७॥
जैंभं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतं ॥३८॥
श्वखरोष्ट्रमृगेन्द्राणामजाव्योश्चैव मारणं(१) ॥३८॥
सङ्कीर्णकरणं ज्ञेयं मीनाहिनकुलस्य च ॥३९॥
निन्दितेभ्यो धनादानं बाणिज्यं शूद्रसेवनं ॥३९॥
अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणं ॥४०॥
कृमिकीटवयोहत्या मद्यानुगतभोजनं ॥४०॥
फलैधःकुसुमस्तेयमधैर्यञ्च मलावहम् ॥४१॥४॥
टिप्पणी
१ मार्जारस्यैव मारणमिति ङ..

इत्याग्नेये महापुराणे महापातकादिकथनं नामाष्टषष्ट्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP