संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
मालिनीनानामन्त्राः

अध्याय १४५ - मालिनीनानामन्त्राः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
नानामन्त्रान् प्रवक्ष्यामि षोढान्यासपुरःसरम् ॥१॥
न्यासस्त्रिधा तु षोढा स्युः शाक्तशाम्भवयामलाः ॥१॥
शाम्भवे शब्दराशिः षट्षोडशग्रन्थिरूपवान्(१) ॥२॥
त्रिविद्या तद्ग्रहो न्यासस्त्रितत्त्वात्माभिधानकः ॥२॥
चतुर्थो वनमालायाः श्लोकद्वादशरूपवान् ॥३॥
पञ्चमो रत्नपञ्चात्मा नवात्मा षष्ठ ईरितः ॥३॥
शाक्ते पक्षे च मालिन्यास्त्रिविद्यात्मा द्वितीयकः ॥४॥
टिप्पणी
१ षोडशप्रतिरूपवानिति झ..
अधोर्यष्टकरूपोऽन्यो द्वादशाङ्गश्चतुर्थकः ॥४॥
पञ्चमस्तु षडङ्गः स्याच्छक्तिश्चान्यास्त्रचण्डिका(१) ॥५॥
क्रीं ह्रौं क्लीं श्रीं क्रूं फट्त्रयं स्यात्तुर्याख्यं सर्वसाधकं(२) ॥५॥
मालिन्या नादिकान्तं स्यात्नादिनी च शिखा स्मृता ॥६॥
अग्रसेनी(३) शिरसि स्यात्शिरोमालानिवृत्तिः शः ॥६॥
ट शान्तिश्च शिरो भूयाच्चामुण्डा च त्रिनेत्रगा ॥७॥
ढ प्रियदृष्टिर्द्विनेत्रे च नासागा गुह्यशक्तिनी ॥७॥
न नारायणी द्विकर्णे च दक्षकर्णे त मोहनौ ॥८॥
ज प्रज्ञा वामकर्नस्था वक्त्रे च वज्रिणी स्मृता ॥८॥
क कराली दक्षदंष्ट्रा वामांसा ख कपालिनी ॥९॥
ग शिवा ऊर्ध्वदंष्ट्रा स्याद्घ घोरा वामदंष्ट्रिका ॥९॥
उ शिखा दन्तविन्यासा ई माया जिह्वया स्मृता ॥१०॥
अ स्यान्नागेश्वरी वाचि व कण्ठे शिखिवाहिनी ॥१०॥
भ भीषणी दक्षस्कन्धे वायुवेगा म वामके ॥११॥
डनामा दक्षबाहौ तु ढ वामे च विनायका ॥११॥
प पूर्णिमा द्विहस्ते तु ओकाराद्यङ्गुलीयके ॥१२॥
अं दर्शनी वामाङ्गुल्य अः स्यात्सञ्जीवनी करे ॥१२॥
ट कपालिनी कपालं शूलदण्डे त दीपनी ॥१३॥
त्रिशूले ज जयन्ती स्याद्वृद्धिर्यः साधनी(४) स्मृता ॥१३॥
टिप्पणी
१ शक्तिः स्याद्या विवर्णिका इति ज.. । शक्तिश्चान्या त्रिखण्डिकेति ञ..
२ फटत्रयं स्यात्तर्युद्धे सर्वसाद्धकमिति ख.. , छ.. च
३ खश्वसनीति ख.. , छ.. च
४ पावनीति ज.. , ञ.. च
जीवे श परमाख्या स्याध प्राणे चाम्बिका स्मृता ॥१४॥
दक्षस्तने छ शरीरा न वामे पूतना स्तने ॥१४॥
अ स्तनक्षीरा आ मोटो लम्बोदर्युदरे च थ ॥१५॥
नाभौ संहारिका क्ष स्यान्महाकाली नितम्बम ॥१५॥
गुह्ये स कुसुममाला ष शुक्रे शुक्रदेविका ॥१६॥
उरुद्वये त तारास्याह ज्ञाना दक्षजानुनि ॥१६॥
वामे स्यादौ क्रियाशक्तिरो गायत्री च जङ्घगा ॥१७॥
ओ सावित्री वामजङ्घा दक्षे दो दोहनी पदे ॥१७॥
फ फेत्कारी वामपादे नवात्मा मालिनी मनुः ॥१८॥
अ श्रीकण्ठः शिखायां स्यादावक्त्रे स्यादनन्तकः ॥१८॥
इ सूक्ष्मो दक्षनेत्रे स्यादी त्रिमूर्तिस्तु वामके ॥१९॥
उ दक्षकर्णेऽमरौश ऊ कर्णेर्घांशकोऽपरे ॥१९॥
ऋ भाषभूतिर्नासाग्रे वामनासा तिथीश ऋ ॥२०॥
ळ स्थाणुर्दक्षगण्डे स्याद्वामगण्डे हरश्च ॡ ॥२०॥
कटीशो दन्तपङ्क्तावे भूतीशश्चोर्ध्वदन्त ऐ ॥२१॥
सद्योजात ओ अधरे ऊर्ध्वौष्ठेऽनुग्रहीश औ ॥२१॥
अं क्रूरो घाटकायां स्यादः महासेनजिह्वया ॥२२॥
क क्रोधीशो दक्षस्कन्धे खश्चण्डीशश्च बाहुषु ॥२२॥
पञ्चान्तकः कूर्परे गो घ शिखी दक्षकङ्गणे ॥२३॥
ङ एकपादश्चाङ्गुल्यो तामस्कन्धे च कूर्मकः ॥२३
छ एकनेत्रो बाहौ स्याच्चतुर्वक्त्रो ज कूर्परे ॥२४॥
झ राजसः कङ्कणगः ञः सर्वकामदोऽङ्गुली ॥२४॥
ट स्प्मेशो नितम्बे स्याद्दक्ष ऊरुर्ठ लाङ्गली ॥२५॥
ड दारुको दक्षजानौ जङ्घा ढोऽर्धजलेश्वरः ॥२५
ण उमाकान्तकोऽङ्गुल्यस्त आषाढो नितम्बके ॥२६॥
थ दण्डी वाम ऊरौ स्याद्द भिदो वामजानुनि ॥२६॥
ध मीनो वामजङ्घायान्न मेषश्चरणाङ्गुली ॥२७॥
प लोहितो दक्षकुक्षौ फ शिखी वामकुक्षिगः ॥२७॥
ब गलण्डः पृष्ठवंशे भो नाभौ च द्विरण्डकः ॥२८॥
म महाकालो हृदये य वाणीशस्त्वविस्मृतः(१) ॥२८॥
र रक्ते स्याद्भुजङ्गे शो ल पिनाकी च मांसके ॥२९
व खड्गीशः स्वात्मनि स्याद्वकश्चाथिनि शः स्मृतः ॥२९॥
ष श्वेतश्चैव मज्जायां स भृगुः शुक्रधातुके ॥३०॥
प्राणे हो नकुलीशः स्यात्क्ष संवर्तश्च कोषगः ॥३०॥
रुद्रशक्तीः प्रपूज्य ह्रींवीजेनाखिलमाप्नुयात् ॥३१॥३१॥

इत्याग्नेये महापुराणे मालिनीमन्त्रादिन्यासो नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP