संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
पूजाविधिकथनम्

अध्याय २३ - पूजाविधिकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


नारद उवाच
चक्ष्ये पूजाविधिं विप्रा यत कृत्वा सर्वमाप्नुयात् ।
प्रक्षालिताङ्‌घ्निराचम्य वाग्यतः कृतसक्षकः ॥१॥

प्राङ्‌मुखः स्वस्तिकं बद्‌ध्वा पद्माद्यपरमेव च ।
यं वीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् ॥२॥

विशेषयेदशेषन्तु ध्यायेत् कायात्तु कल्मषम् ।
क्षौं हृत्‌पङ्कजमध्यस्थं वीजं ते जोनिधिं स्मरन् ॥३॥

अधोद्धर्वतिर्यग्‌गाभिस्तु ज्वालाभिः कल्प्रषं दहेत् ।
शशाङ्काकृतिवद्ध्यायेदम्बरस्थं सुधाम्बुभिः ॥४॥

हत्पद्माव्यापिभिर्द्देहं स्वकमाप्लावयेत्सुधीः ।
सुसुम्नायोनिमार्गेण सर्वनाडीविसर्प्पिभिः ॥५॥

शोधयित्वा न्यसेत्तत्त्वं करसुद्धिरथास्त्रकम् ।
व्यापकं हस्तयोरदौ दक्षिणाङ्गुष्ठतोङ्गकम् ॥६॥

मूलं देहे द्वादशाङ्गं न्यसेन्मन्त्रैर्द्विषट्‌ककैः ।
हृदयं च शिरश्चैव शिखा वर्म्मास्त्रलोचने ॥७॥

उदरं च तथा पृष्ठं बाहुरुजानुपादकं ।
मुद्रां दत्त्वा स्मरेद् विष्णुं जप्त्वाष्टशतमर्च्चयेत् ॥८॥

वामे तु वर्द्धनीं न्यस्य पूजाद्रव्यं तु दक्षिणे ।
प्रक्षाल्यास्त्रेण चार्घ्येण गन्धपुष्पान्विते न्यसेत् ॥९॥

चैतन्यं सर्व्वगं ज्योतिरष्टजप्तेन वारिणा ।
फडन्तेन तु संसिच्य हस्ते ध्यात्वा हरिं परे ॥१०॥

धर्मं ज्ञानं च वैराग्यमैश्वर्य्यं वह्निदिङमुखाः ।
अधर्मादीनि गात्राणि पूर्वादौ योगपीठके ॥११॥

कूर्मं पीठे ह्यनन्तञ्च यमं सूर्य्यादिमण्डलम् ।
विमलाद्याः केशरस्थानुग्रहा कर्णिकास्थिता ॥१२॥

पूर्वं स्वहृदये ध्यात्वा आवाह्यार्च्चैच्च मण्डले ।
अर्घ्यं पाद्यं तथा चामं मधुपर्क्कं पुनश्च तत् ॥१३॥

स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकम् ।
धूपदीपनैवेद्यानि पुण्डरीकाक्षविद्यया ॥१४॥

यजेदङ्गानि पूर्वादौ द्वारि पूर्वे परेण्डजम् ।
दक्षे चक्रं गदां सौम्ये कोणे शङ्खं धनुर्न्यसेत् ॥१५॥

देवस्य वामतो दक्षे चेषुधी खड्‌गमेव च ।
वामे चर्म्म श्रियं पुष्टिं वामेग्रतो न्यसेत् ॥१६॥

वनमालाञ्च श्रीवत्सकौस्तुभौ दिक्‌पतीन्वहिः ।
स्वमन्त्रैः पूजयेत् सर्वान् विष्णुरर्घोवसानतः ॥१७॥

व्यस्तेन च समस्तेन अङ्गैर्वीजेन वै यजेत् ।
जप्त्वा प्रदक्षिणीकृत्य स्तुत्वार्घ्यञ्च समर्प्य च ॥१८॥

हृदये विन्यसेद्ध्यात्वा अहं ब्रह्मा हरिस्त्विति ।
आगच्छावाहने योज्यं क्षमस्वेति विसर्ज्जने ॥१९॥

एवमष्टाक्षाराद्यैश्च पूजां कृत्वा विमुक्तिभाक् ।
एकमूर्त्त्यर्च्चनं प्रोक्तं नवव्यूहार्च्चनं श्रृणु ॥२०॥

अङ्गुष्ठकद्वये न्यस्य वासुदेवं बलादिकान् ।
तर्ज्जन्यादौ शरीरेथ शिरोललाटवक्त्रके ॥२१॥

हृन्नाभिगुह्यजान्वङ्‌घ्रौ मध्ये पूर्वादिकं यजेत् ।
एकपीठं नवव्यूहं नवपीठञ्च पूर्ववत् ॥२२॥

नवाव्जे नवमूर्त्त्या च नवव्यूहञ्च पूर्ववत् ।
इष्टं मध्ये ततः स्थाने वासुदेवञ्च पूजयेत् ॥२३॥

इत्यादिमहापुराणे आग्नेये आदिमूर्त्यादिपूजाविधिर्नाम त्रयोविंशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP