संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
वर्णेतरधर्माः

अध्याय १५१ - वर्णेतरधर्माः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
मन्वादयो भुक्तिमुक्तिधर्मांश्चीर्त्वाप्नुवन्ति यान् ॥१॥
प्रोचे परशुरामाय वरुणोक्तन्तु पुष्करः ॥१॥
पुष्कर उवाच
वर्णाश्रमेतराणान्ते धर्मान्वक्ष्यामि सर्वदान् ॥२॥
मन्वादिभिर्निगदितान् वासुदेवादितुष्टिदान् ॥२॥
अहिंसा सत्यवचनन्दया भूतेष्वनुग्रहः ॥३॥
तीर्थानुसरणं दानं ब्रह्मचर्यम्मत्सरः ॥३॥
देवद्विजातिशुश्रूषा गुरूणाञ्च भृगूत्तम ॥४॥
श्रवणं सर्वधर्माणां पितॄणां पूजनं तथा ॥४॥
भक्तिश्च नृपतौ नित्यं तथा सच्छास्त्रनेत्रता ॥५॥
आनृशंष्यन्तितिक्षा च तथा चास्तिक्यमेव च ॥५॥
वर्णाश्रमाणां सामान्यं धर्माधर्मं(१) समीरितं ॥६॥
यजनं याजनं दानं वेदाद्यध्यापनक्रिया ॥६॥
प्रतिग्रहञ्चाध्ययनं विप्रकर्माणि निर्दिशेत् ॥७॥
दानमध्ययनञ्चैव यजनञ्च यथाविधिः ॥७॥
क्षत्रियस्य सवैश्यस्य कर्मेदं परिकीर्तितं ॥८॥
क्षत्रियस्य विशेषेण पालनं दुष्टनिग्रहः ॥८॥
कृषिगोरक्ष्यवाणिज्यं वैश्यस्य परिकीर्तितं ॥९॥
शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि वाप्यथ ॥९॥
मौञ्जीबन्धनतो जन्म विप्रादेश्च द्वितीयकं ॥१०॥
आनुलोम्येन वर्णानां जातिर्मातृसमा स्मृता ॥१०॥
चण्डालो ब्राह्मणीपुत्रः शूद्राच्च प्रतिलोमतः ॥११॥
सूतस्तु क्षत्रियाज्जातो वैश्याद्वै देवलस्तथा ॥११॥
पुक्कसः क्षत्रियापुत्रः शूद्रात्स्यात्प्रतिलोमजः ॥१२॥
मागधः स्यात्तथा वैश्याच्छूद्रादयोगवो भवेत् ॥१२॥
वैश्यायां प्रतिलोमेभ्यः प्रतिलोमाः सहस्रशः ॥१३॥
टिप्पणी
१ धर्मरूपमिति ग.. , घ.. , ङ.. , ञ.. च
विवाहः सदृशैस्तेषां नोत्तमैर्नाधमैस्तथा ॥१३॥
चण्डालकर्म निर्दिष्टं बध्यानां घातनं तथा ॥१४॥
स्त्रीजीवन्तु तद्रक्षाप्रोक्तं(१) वैदेहकस्य च ॥१४॥
सूतानामश्वसारथ्यं पुक्कसानाञ्च व्याधता ॥१५॥
स्तुतिक्रिया माघ्धानां तथा चायोगशस्य च ॥१५॥
रङ्गावतरणं प्रोक्तं तथा शिल्पैश्च जीवनं ॥१६॥
वहिर्ग्रामनिवासश्च मृतचेलस्य धारणं ॥१६॥
न संस्पर्शस्तथैवान्यैश्चण्डालस्य विधीयते ॥१७॥
ब्राह्मणार्थे गवार्थे वा देहत्यागोऽत्र यः कृतः ॥१७॥
स्त्रीबालाद्युपपतो वा वाह्याणां सिद्धिकारणं ॥१८॥
सङ्करे जातयो ज्ञेयाः पितुर्मातुश्च कर्मतः ॥१८॥
टिप्पणी
१ श्रीजीवनञ्च तत्र स्यात्प्रोक्तमिति ग.. , घ.. , ङ.. , ञ.. च
इत्याग्नेये महापुराणे वर्णान्तरधर्मा नामैकपञ्चाशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP