संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
देवीप्रतिमालक्षणकथनम्

अध्याय ५० - देवीप्रतिमालक्षणकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
चण्डी विंशतिबाहुः स्याद्‌बिभ्रती दक्षिणैः करः ।
शूलासिशक्तिचक्राणि पाशं खेटायुधाभयम् ॥१॥
डमरुं शक्तिकां वामैर्न्नागपाशञ्च खेटकम् ।
कुठाराङ्कुशचापांश्च घण्टाध्वजगदांस्तथा ॥२॥
आदर्शमुद्‌गरान् हस्तैश्चण्डी वा दशबाहुका ।
तदधो महिषश्छिन्नमूर्द्धा पातितमस्तकः ॥३॥
शस्त्रोद्यतकरः क्रुद्धस्तद्‌ग्रीवासम्भवः पुमान् ।
शूलहस्तो वमद्रक्तो रक्तस्रङ्‌मूर्द्धजेक्षणः ॥४॥
सिहेनास्वाद्यमानस्तु पाशबद्धो गले भृशम् ।
याम्याङ्घ्न्याक्रान्तसिहा च सव्याङघ्निर्नीचगासुरे ॥५॥
चण्डिकेयं त्रिनेत्रा च सशस्त्रा रिपुमर्द्दनी ।
नवपद्मात्मके स्थाने पूज्या दुर्गा स्वमूर्त्तितः ॥६॥
आदौ मध्ये तथेन्द्रादौ नवतत्त्वात्मभिः क्रमात् ।
अष्टादशभुजैका तु दक्षे मुण्डं च खेटकम् ॥७॥
आदर्शतर्जनीचापं ध्वजं डमरुकं तथा ।
पाशं वामे बिभ्रती च शक्तिमुद्गरशूलकम् ॥८॥
वज्रखड्‌गाङ्कुशशरान् चक्रन्देवी शलाकया ।
एतैरेवायुधैर्युक्ता शेषाः षोडशबाहुकाः ॥९॥
डमरुं तर्जनीं त्यक्त्वा रुद्रचण्डादयो नव ।
रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ॥१०॥
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ।
उग्रचण्डा च मध्यस्था रोचनाभारुणासिता ॥११॥
नीला शुक्ला धूम्रिका च पीता श्वेता चसिहगाः ।
महीषोथ पुमान् शस्त्री तत्‌कचग्रहमुष्टिकाः ॥१२॥
आलीढा नव दुर्गाः स्युः स्थाप्याः पुत्रादिवृद्धये ।
तथा गौरी चण्डिकाद्या कुण्ढ्यक्षररदाग्निधृक् ॥१३॥
सैव स्म्भा वने सिद्धाऽग्निहीना ललिता तथा ।
स्कन्धमूर्द्धकरा वामे द्वितीये धृतदर्प्पणा ॥१४॥
याम्ये फलाञ्चचलिहस्ता सौभाग्या तत्र चोर्ध्विका ।
लक्ष्मीर्याम्य कराम्भोजावामे श्रीफलसंयुता ॥१५॥
पुस्ताक्षमालिकाहस्ता वीणाहस्ता सरस्वती ।
हुम्भाब्जहस्ता श्वेताभा मकरोपरि जाह्नवी ॥१६॥
कूर्म्मगा यमुना कुम्भकरा श्यामा च पूज्यते ।
सवीणस्तुम्बुरुः शुक्लः शूली मात्रग्रतो वृषे ॥१७॥
गौरी चतुर्मुखी ब्राह्मी अक्षमालासुरान्विता ।
कुण्डक्षपात्रिणी वामे हंसगा शाङ्करी सिता ॥१८॥
शरचापौ दक्षिणेऽस्यावामे चक्रं धनुर्वृषे ।
कौमारी शिखिगा रक्ता शक्तिहस्ता द्विबाहुका ॥१९॥
चक्रशङ्खधरा सव्ये वामे लक्ष्मीर्गदाव्जधृक् ।
दण्डशङ्खासि गदया वाराही महिषस्थिता ॥२०॥
ऐन्द्री वामे वज्रहस्ता सहस्राक्षी तु सिद्धये ।
चामुण्डा कोटरक्षीस्यान्निर्म्मंसा तु त्रिलोचना ॥२१॥
निर्म्मांसा अस्थिसारा वा ऊर्ध्वकेशी कृशोदरी ।
द्वीपिचर्म्मधरावामे कपालं पट्टिशङ्करे ॥२२॥
शूलं कर्त्री दक्षिणेऽस्याः शवारूढास्थिभूषणा ।
विनायको नराकारो बृहत्‌कुक्षिर्गजाननः ॥२३॥
बृहच्छुण्डो ह्युपवीती मुखं सप्तकलं भवेत् ।
विस्ताराद्दैर्घ्यतश्चैव शुण्डं षट्‌त्रिशदङ्गुलम् ॥२४॥
कला द्वादश नाडी तु ग्रीवा सार्द्धकलोच्छिता ।
षट्‌त्रिंशदङ्गुलं कण्ठं गुह्यमध्यर्द्धमङ्गुलम् ॥२५॥
नाभिरूरू द्वादशञ्च जङ्घे पादे तु दक्षिणे ।
स्वदन्तं परशुं वामे लड्डुकञ्चोत्पलं शये ॥२६॥
सुमुखी च विडालाक्षी पार्श्वे स्कन्दो मयुरगः ।
स्वामी शाखो विशाखश्च द्विभुजो बालरूपधृक् ॥२७॥
दक्षे शक्तिः कुक्कुटोथ एकवक्त्रोथ षण्मुखः ।
षड्भुजो वा द्वादशभिर्ग्रामेरण्ये द्विबाहुकः ॥२८॥
शक्तीषुपाशनिस्त्रिंशतोत्रदोस्तर्जनीयुतः ।
शक्त्या दक्षिणहस्तेषु षट्‌सु वामे करे तथा ॥२९॥
शिखिपिच्छन्धतुः खेटं पताकाभयकुक्कुटे ।
कपालकर्तरीशूलपाशेभृद्याम्यसौम्ययोः ॥३०॥
गजचर्म्मभृदूर्ध्वास्यपादा स्याद् रुद्रचर्चिका ।
सैव चाष्टभुजा देवी शिरोडमरुकान्विता ॥३१॥
तेन सा रुद्रचामुण्डा नाटेश्वर्य्यथ नृत्यती ।
इयमेव महालक्ष्मीरुपविष्टा चतुर्मुखी ॥३२॥
नृवाजिमहिषेभांश्च खादन्ती च करे स्थितान् ।
दशबाहुस्त्रिनेत्रा च शस्त्रासिडमरुत्रिकम् ॥३३॥
बीभ्रती दक्षिणे हस्ते घण्टां च खेटकम् ।
खट्‌वाङ्गं च त्रिशूलञ्च सिद्धचामुण्डकाह्वया ॥३४॥
सिद्धयोगेश्वरी देवी सर्वसिद्धिप्रदायिका ।
एतद्रूपा भवेदन्या पाशाङ्कुशयुतारुणा ॥३५॥
भैरवी रूपविद्या तु भुजैर्द्वादशभिर्युता ।
एताः श्मशानजा रौद्रा अम्बाष्टकमिदं स्मृतम् ॥३६॥
क्षमा शिवावृता वृद्धा द्विभुजा विवृतानना ।
दन्तुरा क्षेमकारी स्याद्‌भूमौ जानुकरा स्थिता ॥३७॥
यक्षिण्यः स्तब्धदीर्घाक्षाः शाकिन्यो वक्रदृष्टयः ।
पिङ्गाक्षाः स्युर्म्महारम्या रूपिण्योप्सरसः सदा ॥३८॥
साक्षमाली त्रिशूली च नन्दीशो द्वारपालकः ।
महाकालोसिमुण्डी स्याच्छूलखेटकवांस्तथा ॥३९॥
कृशो भृङ्गी च नृत्यन् वै कुप्माण्डस्थूलखर्ववान् ।
गजगोकर्णवक्त्राद्या वीरभद्रादयो गणाः ॥४०॥
घण्टाकर्णोष्टदशदोः पापरोगं विदारयन् ।
वज्रासिदण्डचक्रेषुमुषलाङ्कुशमुद्गरान् ॥४१॥
दक्षिणे तर्जनीं खेटं शक्तिं मुण्डञ्च पाशकम् ।
चापं घण्टा कुठारश्च द्वाभ्याञ्चैव त्रिशूलकम् ॥४२॥
घण्टामालाकुलो देवो विस्फोटकविमर्दनः ॥४३॥
इत्यादिमहापुराणे आग्नेये देवीप्रतिमालक्षणं नाम पञ्चाशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP