संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
प्रतिष्ठाविधिकथनम्

अध्याय ९२ - प्रतिष्ठाविधिकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
प्रतिष्ठां सम्प्रवक्ष्यामि क्रमात् सङ्‌क्षेपतो गुह ।
पीठं शक्तिं शिवो लिङ्गं तद्योगः स शिवाणुभिः ॥१॥

प्रतिष्ठायाः पञ्च भेदास्तेषां रूपं वदामि ते ।
यत्र ब्रह्मशिलायोगः सा प्रतिष्ठा विशेषतः ॥२॥

स्थापनन्तु यथायोगं पीठ एव निवेशनं ।
प्रतिष्ठाभिन्नपीठस्य स्थितस्थापनमुच्यते ॥३॥

उत्थापनञ्च सा प्रोक्ता लिङ्गोद्धारपुरः सरा ।
यस्या तु लिङ्गमारोप्य सस्कारः क्रियते बुधैः ॥४॥

आस्थापनं तदुद्दिष्टं द्विधा विष्णवादिकस्य च ।
आसु सर्व्वासु चैतन्यं नियुञ्जीत परं शिवम् ॥५॥

यदाधारादिभेदेन प्रासादेष्वपि पञ्चधा ।
परीक्षामथ मे दिन्याः कुर्य्यात्प्रासादकाम्यया ॥६॥

शुक्लाज्यगन्धा रक्ता च रक्तगन्धा सुगन्धिनी ।
पीता कृष्णा सुरादनधा विप्रादीनां मही क्रमात् ॥७॥

पूर्व्वेशोत्तरसर्वत्र पूर्वा चैषां विशिष्यते ।
आखाते हास्तिके यस्याः पूर्णे मृदधिका भवेत् ॥८॥

उत्तमान्तां महीं विद्यात्तोयाद्यैर्वा समुक्षितां ।
अस्थ्यङ्गारादिभिर्दुष्टामत्यन्तं शोधयेद् गुरुः ॥९॥

नगरग्रामदुर्गार्थं गृहप्रासादकारणं ।
खननैर्गोकुलावासैः कर्षणैर्वा मुहुर्मुहुः ॥१०॥

मण्डपे द्वारपूजादि मन्त्रतृप्त्यवसानकं ।
कर्म्म निर्वर्त्याघोरास्त्रं सहस्रं विधिना यजेत् ॥११॥

समीकृत्योपलिप्तायां भूमौ संशोधयेद्दिशः ।
स्वर्णदध्यक्षतै रेखाः प्रकुर्वीत प्रदक्षिणं ॥१२॥

मध्यादीशानकोष्ठस्थे पूर्णकुम्बे शिवं यजेत् ।
वाचस्तुमभ्यर्च्य तत्तोयौः सिञ्चेत् कुद्दालकादिकं ॥१३॥

वाह्ये रक्षोगणानिष्ट्वा विधिना दिग्बलिं क्षिपेत् ।
भूमिं संसिच्य संस्नाप्य कुद्दालाद्यं प्रपूजयेत् ॥१४॥

अन्यं वस्त्रयुगच्छन्नं कुम्भं स्कन्धे द्विजन्मनः ।
निधाय गीतवाद्यादिब्रह्मघोषसमाकुलं ॥१५॥

पूजां कुम्भे समाहृत्य प्राप्ते लग्नेऽग्निकोष्ठके ।
कुद्दालेनाभिषिक्तेन मध्वक्तेन तु खानयेत् ॥१६॥

नैर्ऋत्यां क्षेपयेन्मृत्स्नां खाते कुम्भजलं क्षिपेत् ।
पुरस्य पूर्व्वसीमान्तं नयेद् यावदभीप्सितं ॥१७॥

अथ तत्र क्षणं स्थित्वा भ्रामयेत् परितः पुरं ।
सिञ्चन् सीमान्तचिह्णानि यावदीशानगोचरं ॥१८॥

अर्घ्यदानमिदं प्रोक्तं तत्र कुम्भपरिभ्रमात् ।
इत्थं परिग्रहं भूमेः कुर्व्वीत तदनन्तरं ॥१९॥

कर्करान्तं जलान्तं वा शल्यदोषजिघांसया ।
खानयेद् भूः कुमारीं चेद् विधिना शल्यमुद्धरेत् ॥२०॥

अकचटतपयशहान् मानवश्चेत् प्रश्नाक्षराणि तु ।
अग्नेर्ध्वजादिपतिताः स्वस्थाने शल्यमाख्यान्ति ॥२१॥

कर्त्तुं श्चाङ्गविकारेण जानीयात्तत्प्रमाणतः ।
पश्वादीनां प्रवेशेन कीर्त्तनैर्विरुतैर्द्दिशः ॥२२॥

मातृकामष्टवर्गाढ्यां फलके भुवि वा लिखेत् ।
शल्यज्ञानं वर्गवशात् पूर्वादीशान्ततः क्रमात् ॥२३॥

अवर्गे चैव लोहन्तु कवर्गेऽङ्गारमग्नितः ।
चवर्गे भस्म दक्षे स्याट् टवर्गेऽस्थि च नैर्ऋते ॥२४॥

तवर्गे चेष्टका चाप्ये कपालञ्च पवर्गके ।
यवर्गे शवकीटादि शवर्गे लोहमादिशेत् ॥२५॥

हवर्गे रजतं तद्वदवर्गाच्चानर्थकरानपि ।
प्रोक्षयात्मभिः करापूरैरष्टाङ्गुलमृदन्तरैः ॥२६॥

पादोनं खातमापूर्य्य सजलैर्मुद्‌गराहतैः ।
लिप्तां समप्लवां तत्र कारयित्वा भुवं गुरुः ॥२७॥

सामान्यार्घ्यकरो यायान्मण्डपं वक्ष्यमाणकं ।
तोरणद्वाः पतीनिष्ट्वा प्रत्यग्द्वारेण संविशेत् ॥२८॥

कुर्य्यात्तत्रात्मशुद्ध्यादि कुण्डमण्डपसंस्कृतिं ।
कलसं वर्द्धनीसक्तं लोकपालशिवार्च्चनं ॥२९॥

अग्नेर्जननपूजादि सर्व्वं पूर्ववदाचरेत् ।
यजमानान्वितो यायाच्छिलानां स्नानमण्डपं ॥३०॥

शिलाः प्रासादलिङ्गस्य पादधर्म्मादिसञ्‌ज्ञकाः ।
अष्टाङ्गुलोच्छ्रिताः शस्ताश्चतुरस्राः करायताः ॥३१॥

पाषाणानां शिलाः कार्य्या इष्टकानां तदर्द्धतः ।
प्रासादेऽश्मशिलाः शैले इष्टका इष्टकामये ॥३२॥

अङ्किता नववक्त्राद्यैः पङ्कजाः पङ्कजाङ्किताः ।
नन्दाभद्राजया रिक्ता पूर्णाख्या पञ्चमी मता ॥३३॥

आसां पद्मो महापद्मः शङ्‌खोऽथ मकरस्तथा ।
समुद्रश्चेति पञ्चामी निधिकुम्भाः क्रमादधः ॥३४॥

नन्दा भद्रा जया पूर्णा अजिता चापराजिता ।
विजया मङ्गलाख्या च धरणी नवमी शिला ॥३५॥

सुभद्रश्च विभद्रश्च सुनन्दः पुष्पनन्दकः ।
जयोऽथ विजयश्चैव कुम्भः पूर्णस्तथोत्तरः ॥३६॥

नवानान्तु यथासङ्‌खयं निधिकुम्भा अमी नव ।
आसनं प्रथमं दत्त्वा ताड्योल्लिख्य शराणुना ॥३७॥

सर्वासामविशेषेण तनुत्रेणावगुण्ठनं ।
मृद्‌भिर्गोमयगोमूत्रकषायैर्गन्धवारिणा ॥३८॥

अस्त्रेण हूंफडन्तेन मलस्नानं समाचरेत् ।
विधिना पञ्चगव्येन स्नानं पञ्चामृतेन च ॥३९॥

गन्धतोयान्तर कुर्य्यान्निजनामाङ्किताणुना ।
फलरत्नसुवर्णानां गोश्रृड्गसलिलैस्ततः ॥४०॥

चन्दनेन समालभ्य वस्त्रैराच्छादयेच्छिलां ।
स्वर्णोत्थमासन् दत्वा नीत्वा यागं प्रदक्षिणं ॥४१॥

शय्यायां कुशतल्पे वा हृदयेन निवेशयेत् ।
सम्पूज्य न्यस्य बुद्ध्यादिधरान्तं तत्त्वसञ्चयं ॥४२॥

त्रिशण्डव्यापकं तत्त्वत्रयञ्चानुक्रमान् न्यसेत् ।
बुद्ध्यादौ चित्तपर्य्यन्ते चिन्तातन्मात्रकावधौ ॥४३॥

तन्मात्रादौ धरान्ते च शिवविद्यात्मनां स्थितिः ।
तत्त्वानि निजमन्त्रेण तत्त्वेशांश्च हृदाऽर्च्चयेत् ॥४४॥

स्थानेषु पुष्पमालादिचिह्नितेषु यथाक्रमं ।
ओं हूं शिवतत्त्वाय नमः ।

ओं हूं शिवतत्त्वाधिपतये रुद्राय नमः । ओं हां विद्यातत्त्वाय नमः । ओं हां
विद्यातत्त्वाधिपाय विष्णवे नमः । ओं हां आत्मतत्त्वाय नमः ।

ओं हां आत्मतत्त्वाधिपतये ब्रह्मणे नमः ।
क्षमाग्नियजमानार्कान् जलवातेन्दुखानि च ॥४५॥

प्रतितत्त्वं नयसेदष्टौ मूर्त्तीः प्रतिशिलां शिलां ।
सर्वं पशुपति चोग्रं रुद्रं भवमतेश्वरं ॥४६॥

महादेवं च भीमं च मूर्त्तीशांश्च यथाक्रमात् ।
ओं धरामूर्त्तये नमः, ओं धराधिपतये नमः
इत्यादिमन्त्रान् लोकपालान् यथासङ्‌ख्यं निजाणुभिः ॥४७॥

विन्यस्य पूजयेत् कुम्भांस्तन्मन्त्रैर्वा निजाणुभिः ।
इन्द्रादीनां तु वीजानि वक्ष्यमाणक्रमेण तु ॥४८॥

लूं रुं शूं पूं वूं यूं मूं हूं क्षूमिति ।
अक्तो नवशिलापक्षः शिला पञ्चपदा तथा ।
प्रतितत्त्वं न्यसेन्मूर्त्तीः सृष्ट्या पञ्च धरादिकाः ॥४९॥

ब्रकह्मा विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः ।
एते च पञ्च मूर्त्तीशा यष्टव्यास्तासु पूर्ववत् ॥५०॥

ओं पृथ्वीमूर्त्तये नमः । ओं पृष्वीमूर्त्त्यधिपतये ब्रह्मणे नमः । इत्यादि मन्त्राः ।
सम्पूज्य कलशान् पञ्च क्रमेण निजनामभिः ।
निरुन्धीत विधानेन न्यासो मध्यशिलाक्रमात् ॥५१॥

कुर्य्यात् प्राकारमन्त्रेण भूतिदर्भैस्तिलैस्ततः ।
कुण्डेषु धारिकां शक्तिं विन्यस्याभ्यर्च्य तर्पयेत् ॥५२॥

तत्त्वतत्त्वाधिपान् मूर्त्तीर्मूर्त्तीशांस्च घृतादिभिः ।
ततो ब्रह्मांशशुद्ध्यर्थं मूलाङ्गं ब्रह्मभिः क्रमात् ॥५३॥

कृत्वा शतादिपूर्णान्तं प्रोक्ष्याः शान्तिजलैः शिलाः ।
पूजयेच्च कुशैः स्पष्ट्वा प्रतितत्त्वमनुक्रमात् ॥५४॥

सांन्निध्यमथ सन्धानं कृत्वा शुद्धं पुनर्न्यसेत्
एवं भागत्रये कर्म्म गत्वा गत्वा समाचरेत् ॥५५॥

ओं आं ईं आत्मतत्त्वविद्यातत्त्वाभ्यां नमः इति ।
संस्पृशेद् दर्भमूलाद्यैर्ब्रह्माङ्गादित्रयं क्रमात् ।
कुर्य्यात्तत्त्वानुसन्धानं ह्रस्वदीर्घप्रयोगतः ॥५६॥

ओं हां उं विद्यातत्त्वशिवतत्त्वाभ्यां नमः ।
घृतेन मधुना पूर्णांस्ताम्रकुम्भान् सरत्नकान् ॥५७॥

पञ्चागव्यार्घ्यसंसिक्तान् लोकपालाधिदैवतान् ॥५८॥

पूजयित्वा निजैर्म्मम्त्रैः सन्निधौ होममाचरेत् ।
शिलानामथ सर्वासां संस्मरेदधिदेवताः॥
विद्यारूपाः कृतस्नाना हेमवर्णाः शिलाम्वराः ।
न्यूनादिदोषमोषार्थं वास्तुभूमेश्च शुद्धये॥
यजेदस्त्रेण मूर्द्धान्तमाहुतीनां शतं शतं ॥५९॥

इत्यादिमहापुराणे आग्नेये शिलान्यासकथनं नाम द्विनवतितमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP