संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नानाव्रतानि

अध्याय १९९ - नानाव्रतानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
ऋतुव्रतान्त्यहं वक्ष्ये भुक्तिमुक्तिप्रदानि ते ॥१॥
इन्धनानि तु यो दद्याद्वर्षादिचतुरो ह्यृतून् ॥१॥
घृतधेनुप्रदश्चान्ते ब्राह्मणोऽग्निव्रती भवेत् ॥२॥
कृत्वा मौनन्तु सन्ध्यायां मासान्ते घृतकुम्भदः ॥२॥
तिलघण्टावस्त्रदाता सुखी सारस्वतव्रती(१) ॥३॥
पञ्चामृतेन स्नपनं कृत्वाब्दं धेनुदो नृपः ॥३॥
एकादश्यान्तु नक्ताशी चैत्रे भक्तं निवेदयेत् ॥४॥
हैमं विष्णोः पदं याति मासन्ते विष्णुसद्व्रती ॥४॥
पायसाशी गोयुगदः श्रीभाग्देवीव्रती भवेत् ॥५॥
निवेद्य पितृदेवेभ्यो यो भुङ्क्ते स भवेन्नृपः ॥५॥
वर्षव्रतानि चोक्तानि(२) सङ्क्रान्तिव्रतकं वदे ॥६॥
सङ्क्रान्तौ स्वर्गलोकी स्याद्रात्रिजागरणान्नरः ॥६॥
अमावास्यां तु सङ्क्रान्तौ शिवार्कयजनात्तथा ॥७॥
उत्तरे त्वयने चाज्यप्रस्थस्नानेन केशवे ॥७॥
टिप्पणी
१ सुधीः सारस्वतव्रती इति ख.. , ग.. , घ.. , छ.. , ट.. च
२ सर्वव्रतानि चोक्तानीति ख.. , छ.. , ज.. च
द्वात्रिंशत्पलमानेन सर्वपापैः प्रमुच्यते ॥८॥
घृतक्षीरादिना स्नाप्य प्राप्नोति विषुवादिषु ॥८॥
स्त्रीणामुमाव्रतं श्रीदं तृतीयास्वष्टमीषु च ॥९॥
गौरीं महेश्वरं चापि यजेत्सौभाग्यमाप्नुयात् ॥९॥
उमामहेश्वरौ प्रार्च्य अवियोगादि चाप्नुयात् ॥१०॥
मूलव्रतकरी स्त्री च उमेशव्रतकारिणी ॥१०॥
सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत् ॥११॥

इत्याग्नेये महापुराणे नानाव्रतानि नाम एकोनशताधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP