संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
शावाशौचादिः

अध्याय १५७ - शावाशौचादिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
प्रेतशुद्धिं प्रवक्ष्यामि सूतिकाशुध्हिमेव च ॥१॥
दशाहं शावमाशौचं सपिण्देषु विधीयते ॥१॥
जनने च तथा शुद्धिर्ब्राह्मणानां भृगूत्तम ॥२॥
द्वादशाहेन राजन्यः पक्षाद्वैश्योऽथ मासतः ॥२॥
शूद्रोऽनुलोमतो दासे स्वामितुल्यन्त्वशौचकं ॥३॥
षट्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु ॥३॥
ब्राह्मणः शुद्धिमाप्नोति क्षत्रियस्तु तथैव च ॥४॥
विट्शूद्रयोनेः शुद्धिः स्यात्क्रमात्परशुरामक ॥४॥
षड्रात्रेण त्रिरात्रेण षड्भिः शूद्रे तथा विशः ॥५॥
आदन्तजननात्सद्य आचूडान्नैशिकी श्रुतिः(१) ॥५॥
त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परं ॥६
ऊनत्रैवार्षिके शूद्रे पञ्चाहाच्छुद्धिरिष्यते ॥६॥
द्वादशाहेने शुद्धिः स्यादतीते वत्सरत्रये ॥७॥
गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्तिता ॥७॥
स्त्रीणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता ॥८॥
तथा च कृतचुडानां त्र्यहाच्छुद्ध्यन्ति बान्धवाः ॥८॥
विवाहितासु नाशौचं पितृपक्षे विधीयते ॥९॥
पितुर्गृहे प्रसूतानां विशुद्धिर्नैशिकी स्मृता ॥९॥
सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा ॥१०॥
विवाहिता हि चेत्कन्या म्रियते पितृवेश्मनि ॥१०॥
तस्यास्त्रिरात्राच्छुद्ध्यन्ति बान्धवा नात्र संशयः ॥११॥
समानं लब्धशौचन्तु प्रथमेन समापयेत् ॥११॥
असमानं द्वितीयेन धर्मराजवचो यथा ॥१२॥
देशान्तरस्थः श्रुत्वा तु कुल्याणां मरणोद्भवौ ॥१२॥
यच्छेषं दशरात्रस्य तावदेवशुचिर्भवेत् ॥१३॥
अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत् ॥१३॥
तथा संवत्सरेऽतीते स्नात एव विशुद्ध्यति ॥१४॥
मातामहे तथातीते आचार्ये च तथा मृते ॥१४॥
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनं ॥१५॥
सपिण्डे ब्राह्मणे वर्णाः सर्व एवाविशेषतः ॥१५॥
टिप्पणी
१ आचडान्नैशिकी तथेति ट..
दशरात्रेण शुद्ध्यन्ति द्वादशाहेन भूमिपः ॥१६॥
वैश्याः पञ्चदशाहेन शूद्रा मासेन भार्गव ॥१६॥
उच्छिष्टसन्निधावेकं तथा पिण्डं निवेदयेत् ॥१७॥
कीर्तयेच्च तथा तस्य नमगोत्रे समाहितः ॥१७॥
भुक्तवत्सु द्विजेन्द्रेषु पूजितेषु धनेन च(१) ॥१८॥
विसृष्टाक्षततोयेषु गोत्रनामानुकीर्तनैः ॥१८॥
चतुरङ्गुलविस्तारं तत्खातन्तावदन्तरं ॥१९॥
वितस्तिदीर्घं कर्तव्यं विकर्षूणां तथा त्रयं ॥१९॥
विकर्षूणां समीपे च ज्वालयेज्ज्वलनत्रयं ॥२०॥
सोमाय वह्नये राम यमाय च समासतः ॥२०॥
जुहुयादाहुतीः सम्यक्सर्वत्रैव चतुस्त्रयः ॥२१॥
पिण्डनिर्वपणं कुर्यात्प्राग्वदेव पृथक्पृथक् ॥२१॥
अन्नेन दध्ना मधुना तथा मांसेन पूरयेत् ॥२२॥
मध्ये चेदधिमासः स्यात्कुर्यादभ्यधिकन्तु तत् ॥२२॥
अथवा द्वादशाहेन सर्वमेतत्समापयेत् ॥२३॥
संवत्सरस्य मध्ये च यदि स्यादधिमासकः ॥२३॥
तदा द्वादशके श्राद्धे कार्यं तदधिकं भवेत् ॥२४॥
संवत्सरे समाप्ते तु श्राद्धं श्राद्धवदाचरेत् ॥२४॥
प्रेताय तत ऊर्धवं च तस्यैव पुरुषत्रये ॥२५॥
पिण्डान् विनिर्वपेत्तद्वच्चतुरस्तु समाहितः ॥२५॥
सम्पूज्य दत्वा पृथिवी समाना इति चाप्यथ ॥२६॥
टिप्पणी
१ धनेषु चेति क.. , ख.. , घ.. , ङ.. , छ.. , ज.. , ञ.. च
योजयेत्प्रेतपिण्डं तु पिण्डेष्वन्येषु भार्गव ॥२६॥
प्रेतपात्रं च पात्रेषु तथैव विनियोजयेत् ॥२७॥
पृथक्पृथक्प्रकर्तव्यं कर्मैतत्कर्मपात्रके ॥२७॥
मन्त्रवर्जमिदं कर्म शूद्रस्य तु विधीयते ॥२८॥
सपिण्डीकरणं स्त्रीणां कार्यमेवं तदा भवेत्(१) ॥२८॥
श्राद्धं कुर्याच्च प्रत्यब्दं प्रेते कुम्भान्नमब्दकं ॥२९॥
गङ्गायाः सिकता धारा यथा वर्षति वासवे ॥२९॥
शक्या गणयितुं लोके नत्वतीताः पितामहाः ॥३०॥
काले सततगे स्थैर्यं नास्ति तस्मात्क्रियां चरेत् ॥३०॥
देवत्वे यातनास्थाने प्रेतः श्राद्धं कृतं लभेत् ॥३१॥
नोपकुर्यान्नरः शोचन् प्रेतस्यात्मन एव वा ॥३१॥
भृग्वग्निपाशकाम्भोभिर्मृतानामात्मघातिनां ॥३२॥
पतितानां च नाशौचं विद्युच्छस्त्रहताश्च ये ॥३२॥
यतिब्रतिब्रह्मचारिनृपकारुकदीक्षिताः ॥३३॥
राजाज्ञाकारिणो(२) ये च स्नायाद्वै प्रेतगाम्यपि ॥३३॥
मैथुने कटधूमे च सद्यः स्नानं विधीयते ॥३४॥
द्विजं न निर्हरेत्(३) प्रेतं शूद्रेण तु कथञ्चन ॥३४॥
न च शूद्रं द्विजेनापि तयोर्दोषो हि जायते(४) ॥३५॥
अनाथविप्रप्रेतस्य वहनात्स्वरगलोकभाक् ॥३५
टिप्पणी॥
१ कार्यमेव तथा भवेदिति छ.. , ङ.. , ञ.. च । कार्यमेतत्तथा भवेदिति झ..
२ राजाज्ञाकारका इति ट..
३ न निर्दहेदिति ख..
४ तयोर्दोषोऽभिजायते इति ङ..
सङ्ग्रामे जयमाप्नोति प्रेतेऽनाथे च काष्ठदः ॥३६॥
सङ्कल्प्य बान्धवं प्रेतमपसव्येन तां चितिं ॥३६॥
परिक्रम्य ततः स्नानं कुर्युः सर्वे सवाससः ॥३७॥
प्रेताय च तथा दद्युस्त्रींस्त्रींश्चैवोदकाञ्जलीन् ॥३७॥
द्वार्यश्मनि पदं दत्वा प्रविशेयुस्तथा गृहं ॥३८॥
अक्षतान्निक्षिपेद्वह्नौ निम्बपत्रं विदश्य च ॥३८॥
पृथक्शयीरन् भूमौ च क्रीतलब्धाशनो भवेत् ॥३९॥
एकः पिण्दो दशाहे तु श्मश्रुकर्मकरः शुचिः ॥३९॥
सिद्धार्थकैस्तिलैर्विद्वान्मज्जेद्वासोपरं दधत्(१) ॥४०॥
अजातदन्ते तनये शिशौ गर्भस्रुते तथा ॥४०॥
कार्यो नैवाग्निसंस्कारो नैव चास्योदकक्रिया ॥४१॥
चतुर्थे च दिनेकार्यस्तथास्थ्नां चैव सञ्चयः ॥४१॥
अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते ॥४२॥
टिप्पणी
१ सिद्धार्थकैस्तिलैर्विप्रान् यजद्वासोऽपरं दधदिति घ.. , ङ.. , ञ.. च । सिद्धार्थस्तिलैर्विद्वान् स्नायाद्वासोऽपरं दधदिति ग.. , ट.. च
इत्याग्नेये महापुराणे शावाशौचं नाम सप्तपञ्चाशदाधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP