संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
सर्गविषयकवर्णनम्

अध्याय २० - सर्गविषयकवर्णनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
प्रथमो महतः सर्गो विज्ञेयो ब्रह्माणस्तु सः ।
तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ॥१॥

वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ।
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः ॥२॥

मुख्यः सर्गस्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।
तिर्यक्‌स्त्रोतास्तु यः प्रोक्तस्तैर्य्यग्योन्यस्ततः स्मृतः ॥३॥

तथोद्‌र्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ।
ततोर्वाकस्त्रोतसां सर्गः सप्तमः स तु मानुषः ॥४॥

अष्टमोनुग्रहः सर्गः सात्त्विकस्तामसश्च यः ।
पञ्चैते वैकृताः सर्गाः प्राकृतास्च त्रयः स्मृताः ॥५॥

प्राकृतो वैकृतश्चैव कौमारो नवमस्तथा ।
ब्रह्मतो नव सर्गास्तु जगतो मूलहेतवः ॥६॥

ख्यात्याद्या दक्षकन्यास्तु भृग्वाद्या उपयेमिरे ।
नित्यो नैमित्तिकः सर्गस्त्रिधा प्रकथितो जनैः ॥७॥

प्राकृता दैनन्दिनी स्यादन्तरप्रलयादन् ।
जायते यत्रानुदिनं नित्यसर्गो हि सम्मतः ॥८॥

देवौ धाताविधातारौ भृगोः ख्यातिरसूयत ।
श्रियञ्च पत्नी विष्णोर्या स्तुता शक्रेण वृद्धये ॥९॥

धातुर्विधातुर्द्वौ पुत्रौ क्रमात् प्राणो मृकण्डुकः ।
मार्कण्डेयो मृकण्डोश्च जज्ञे वेदशिरास्ततः ॥१०॥

पौर्णमास्श्च सम्भूत्यां मरीचेरभवत् सुतः ।
स्मृत्यामङ्गिरसः पुत्राः सिनीवाली कुहूस्तथा ॥११॥

राकाश्चानुमतिश्चात्रेरनसूयाप्यजीजनत् ।
सोमं दुर्वाससं पुत्रं दत्तात्रेयञ्च योगिनम् ॥१२॥

प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोभवत् ।
क्षमायां पुलहाज्जाताः सहिष्णुः कर्मपादिकाः ॥१३॥

सन्नत्याञ्च क्रतोरासन् बालिखिल्या महौजसः ।
अङ्गुष्ठपर्वमात्रास्ते ये हि षष्टिसहस्त्रिणः ॥१४॥

उर्ज्जायाञ्च वशिष्ठाश्च राजा गात्रोर्ध्वबाहुकः ।
सवनश्चालघुः सुक्रः सुतपाः सप्त चर्षयः ॥१५॥

पावकः पवमानोभूच्छुचिः स्वाहाग्निजोभवत् ।
अग्निस्वात्ता वर्हिषदोऽनग्नयः साग्नयो ह्यजात् ॥१६॥

पितृभ्यश्च स्वधायाञ्च मेना वैधारिणी सुते ।
हिंसाभार्या त्वधर्मस्य तयोर्जज्ञे तथानृतम् ॥१७॥

कन्या च निकृतिस्ताभ्यां भयन्नरकमेव च ।
माया च वेदना चैव मिथुनन्त्विदमेतयोः ॥१८॥

तयोर्जज्ञेथ वै मायां मृत्युं भूतापहारिणम् ।
वेदना च सुतं चापि दुः खं जज्ञेथ रौरवात् ॥१९॥

मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे ।
ब्रह्मणश्च रुदन् जातो रोदनाद्रुद्रनामकः ॥२०॥

भवं शर्वमथेशानं तथा पशुपतिं द्विज ।
भीममुग्रं महादेवमुवाच स पितामहः ॥२१॥

दक्षकोपाच्च तद्भार्या देहन्तत्याज सा सती ।
हिमवद्दुहिता भूत्वा पत्नी शम्भोरभूत् पुनः ॥२२॥

ऋषिभ्यो नारदाद्युक्ताः पूजाः स्नानादिपूर्विकाः ।
स्वायम्भुवाद्यास्ताः कृत्वा विष्णवादेर्भुक्तिमुक्तिदाः ॥२३॥

इत्यादिमहापुराणे आग्नेये जदत्सर्गवर्णनं नाम विंशतितमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP