संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
विविधमन्त्रादिकथनम्

अध्याय ९१ - विविधमन्त्रादिकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
अभिषिक्तः शिवं विष्णुं पूजयेद्भास्करादिकान् ।
शङ्खभेर्य्यादिनिर्घाषैः स्नापयेत् पञ्चगव्यके ॥१॥

यो देवान्देबलोकं स याति स्वकुलमुद्धरन् ।
वर्षकोटिसहस्रेषु यत् पापं समुपार्ज्जितं ॥२॥

घृताभ्यङ्गेन देवानां भस्मीभवति पावके ।
आढकेन घृताद्यैश्व देवान् स्नाप्य सुरो भवेत् ॥३॥

चन्दनेनानुलिप्याथ नान्धाद्यैः पूजयेत्तथा ।
अल्पायासन स्तुतिभि स्तुता देवास्तु सर्वदा ॥४॥

अतीतानागतज्ञानमन्त्रधीभुक्तिमुक्तिदाः ।
गृहीत्वा प्रश्नसूक्ष्मार्णे हृते द्वाभ्यां शुभाशुभं ॥५॥

त्रिभिर्जीवो मूलधातुश्चतुर्भिब्राह्मणादिधीः ।
पञ्चादौ भूततत्त्वादि शेष चैवं जपादिकं ॥६॥

एकत्रिकातित्रिकान्ते पदे द्विपमकान्तके ।
अशुभं मध्यमं मध्येष्विन्द्रश्त्रिषु नृपः शुभः ॥७॥

सङ्‌खयावृन्दे जीविताब्दं यमोऽब्ददराहा ध्रुवं ।
सूर्य्येभास्येशदुर्गाश्रीविष्णुमन्त्रैर्ल्लिखेत् कजे ॥८॥

कठिन्या जप्तया स्प्टष्टे गोमूत्राकृतिरेखया ।
आरभ्यैकं त्रिकं यावत्त्रिचतुष्कावसानकं ॥९॥

मरुद् व्योम मरुद्वीजैश्चतुः षष्टिपदे तथा ।
अक्षाणां पतनात् स्पर्शाद्विषमादौ शुभादिकं ॥१०॥

एकत्रिकादिमारभ्य अन्ते चाष्टत्रिकं तथा ।
ध्वजाद्यायाः समा हीना विषमाः शोभनादिदाः ॥११॥

आइपल्लवितैः काद्यैः षोडशस्वरपूर्व्वगैः ।
आद्यैस्तैः सस्वरैः काद्यैस्त्रिपुरानाममन्त्रकाः ॥१२॥

ह्रीं वीजाः प्रणवाद्याः स्युर्न्नमोऽन्ता यत्र पूजने ।
मन्त्रा विंशतिसाहस्राः शतं षष्ठ्यदिकं ततः ॥१३॥

आं ह्रीं मन्त्राः सरस्वत्याश्चण्डिकायास्तथैव च ।
तथा गौर्य्याश्च दुर्गाया आं श्रीं मन्त्राः श्रियस्तथा ॥१४॥

तथा क्षौं कौं मन्त्राः सूर्य्यस्य आं हौं मन्त्राः शिवस्य च ।
आं गं मन्त्रा गणेशस्य आं मन्त्राश्च तथा हरेः ॥१५॥

शतार्द्धैकाधिकैः काद्यैस्तथा षोडशभिः स्वरैः ।
काद्यैस्तैः सस्वरैराद्यैः कान्तैर्म्मन्त्रास्तथाखिलाः ॥१६॥

रवीशदेवीविष्णूनां खब्धिदेवेन्द्रवर्त्तनात् ।
शतत्रयं षष्ट्यधिकं प्रत्येकं मण्डलं क्रमात् ।
अभिषिक्तो जपेद् ध्यायेच्छिष्यादीन् दीक्षयेद्‌गुरुः ॥१७॥

इत्यादिमहपुराणे आग्नेये नानामन्त्रादिकथनं नाम एकनवतितमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP