संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अर्घकाण्डम्

अध्याय १२९ - अर्घकाण्डम्

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


ईश्वर उवाच
अर्घमानं प्रवक्ष्यामि उल्कापातोऽथ भूश्चला ॥१॥
निर्घातो ग्रहणं वेशो दिशां दाहो भवेद्यदा ॥१॥
लक्षयेन्मासि मास्येवं यद्येते स्युश्च चैत्रके ॥२॥
अलङ्कारादि सङ्गृह्य षड्भिर्मासैश्चतुर्गुणम् ॥२॥
वैशाखे चाष्टमे मासि षड्गुणं सर्वसङ्ग्रहं ॥३॥
ज्यैष्ठे मासि तथाषाढे यवगोधूमधान्यकैः ॥३॥
श्रावणे घृततैलाद्यैराश्विने वस्त्रधान्यकैः ॥४॥
कार्त्तिके धान्यकैः क्रीतैर्मासे स्यान्मार्गशीर्षके ॥४॥
पुष्ये कुङ्कुमगन्धाद्यैर् लाभो धान्यैश्च माघके ॥५॥
गन्धाद्यैः फाल्गुने क्रीतैरर्घकाण्डमुदाहृतम् ॥५॥

इत्याग्नेये महापुराणे अर्घकाण्डं नाम ऊनत्रिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP