संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अधिवासनविधिः

अध्याय ९६ - अधिवासनविधिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
स्नात्वा नित्यद्वयं कृत्वा प्रणवार्थकरो गुरुः ।
सहायैर्मूर्त्तिपैर्विप्रैः सह गच्छेन्मशालयं ॥१॥

शान्त्यादितोरणांस्तत्र पूर्ववत् पूजयेत् क्रमात् ।
प्रदक्षिणक्रमादेषां शाखायां द्वारपालकान् ॥२॥

प्राचि नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ ।
वारुणे वृषभक्कन्दौ देबीचण्डौ तथोत्तरे ॥३॥

तच्छाखामूलदेशस्थौ प्रशान्तशिशिरौ घटौ ।
पर्ज्जन्याशोकनामानौ भूतं सञ्जीवनामृतौ ॥४॥

धनदश्रीप्रंदौ द्वौ द्वौ पूजयेदनुपूर्वशः ।
स्वनामभिश्चतुर्थ्यन्तैः प्रणवादिनमोन्तगैः ॥५॥

लोकग्रहवसुद्वाः स्थस्रवन्तीनां द्वयं द्वयं ।
भानुत्रयं युगं वेदो लक्ष्मीर्गणपतिस्तथा ॥६॥

इति देवा मखागारे तिष्ठन्ति प्रतितोरणं ।
विघ्नसङ्घापनोदाय क्रतोः संरक्षणाय च ॥७॥

वज्रं शक्तिं तथा दण्डं खड्गं पाशं ध्वजं गदां ।
त्रिशूलं चक्रमम्भोजम्पताकास्वर्च्चयेत् क्रमात् ॥८॥

ओ ह्रूं फट् नमः । ओं ह्रूं फट् द्वाः स्थशक्तये ह्रूं फट् नमः इत्यादिमन्त्रैः ।
कुमुदः कुमुदाक्षश्च पुण्डरीकोथ वामनः ।
शङ्कुकर्णः सर्वनेत्रः सुमुख सुप्रतिष्ठितः ॥९॥

ध्वजाष्टदेवताः पूज्याः पूर्वादौ भूतकोटिभिः ।
ओं कौं कुमुदाय नम इत्यादिमन्त्रैः ॥१०॥

हेतुकं त्रिपुरघ्नञ्च शक्त्याख्यं यमज्ह्वकं ।
कालं करालिनं षष्ठमेकाङ्‌घ्निम्भीममष्टकं ॥११॥

तथैव पूजयेद् दिक्षु क्षेत्रपालाननुक्रमात् ।
वलिभिः कुसुमैर्धूपैः सन्तुष्टान् परिभावयेत् ॥१२॥

कम्बलास्तृतेषु वर्णेषु वंशस्थूणास्वनुक्रमात् ।
पञ्च क्षित्यादितत्त्वानि सद्योजातादिभिर्यजेत् ॥१३॥

सदाशिवपदव्यापि मण्डपं धाम शाङ्करं ।
पताकाशक्तिसंयुक्तं तत्त्वदृष्ट्यावलोकयेत् ॥१४॥

दिव्यान्तरिक्षभूमिष्ठविघ्नानुत्सार्य्य पूर्ववत् ।
प्रविशेत् पश्चिमद्वारा शेषद्वाराणि दर्शयेत् ॥१५॥

प्रदक्षिणक्रमाद्‌गत्वा निविष्टो वेदिदक्षिणे ।
उत्तराभिमुखः कुर्य्याद् भूतशुद्धिं यथा पुरा ॥१६॥

अन्तर्य्यागं विशेषार्घ्यं मन्त्रद्रव्यादिशोधनं ।
कुर्व्वींत आत्मनः पूजां पञ्चगव्यादि पूर्ववत् ॥१७ ।

साधारङ्कलसन्तस्मिन् विन्यसेत्तदनन्तरं ।
विशेषाच्छिचवतत्त्वाय तत्त्वत्रयमनुक्रमात् ॥१८॥

ललाटस्कन्धपादान्तं शिवविद्यात्मकं परं ।
रुद्रनारायणब्रह्मदैवतं निजसञ्चरैः ॥१९॥

ओं हं हां । मूर्त्तीस्तदीश्वरंस्तत्र पूर्ववद्विनिवेशयेत् ।
तद्व्यापकं शिवं साङ्गं शिवहस्तञ्च मूर्द्धनि ॥२०॥

ब्रह्मरन्ध्रप्रविष्टेन तेजसा बाह्यसान्तरं ।
तमः पटलमाधूय प्रद्योतितदिगन्तरं ॥२१॥

आत्मानं मूर्त्तिपैः सार्द्वं स्रग्वस्त्रकुसुमादिभिः ।
भूषयित्वा शिवोस्मीति ध्यात्वा बोधासिमुद्धिरेत् ॥२२॥

चतुष्पदान्तसंस्कारैः संस्कुर्य्यान्मशमण्डपं ।
विक्षिप्य विकिरादीनि कुशकूर्चोपसंहरेत् ॥२३॥

आसनीकृत्य वर्द्धन्यां वास्त्वादीन् पूर्ववद्यजेत् ।
शिवकुम्भास्त्रवर्द्धन्यौ पूजयेच्च स्थिरासने ॥२४॥

स्वदिक्षु कलशारूढांल्लोकपालाननुक्रमात् ।
सहस्त्रनयनं शक्रं वज्रपाणिं विभावयेत् ॥२५॥

ऐरावतगजारूढं स्वर्णवण किरीटिनं ।
सहस्रनयनं शक्रं वज्रपाणिं विभावयेत् ॥२६॥

सप्तार्च्चिषं च विभ्राणमक्षमालां कमण्डलुं ।
ज्वालामालाकुलं रक्तं शक्तिहस्तमजासनं ॥२७॥

महिषस्थं दण्डहस्तं यमं कालानलं स्मरेत् ।
रक्तनेत्रं खरारूढं खड्गहस्तञ्च नैर्ऋृतं ॥२८॥

वरुणं मकरे श्वेतं नागपाशधरं स्मरेत् ।
वायुं च हरिणे नीलं कुवेरं मेघसंस्थितं ॥२९॥

त्रिशूलिनं वृषे चेशं कूर्म्मेनन्तन्तु चक्रिणं ।
ब्रह्माणं हंसगं ध्यायेच्चतुर्वक्त्रं चतुर्भुजं ॥३०॥

स्तम्बमूलेषु कुम्भेषु वेद्यां धर्मादिकान् यजेत् ।
दिक्षु कुम्भेष्वनन्तादीन् पूजयन्त्यपि केचन ॥३१॥

शिवाज्ञां श्रावयेत् कुम्भं भ्रामयेदात्मपृष्ठगं ।
पूर्ववत् स्थापयेदादौ कुम्भं तदनु वर्द्धनीं ॥३२॥

शिवं स्थिरासनं कुम्भे शस्त्रार्थंञ्च ध्रुवासनं ।
पूजयित्वा यथापूर्वं स्पृशेदुद्भवमुद्रया ॥३३॥

निजयागं जगन्नाथ रक्ष भक्तानुकम्पया ।
एभिः संश्राव्य रक्षार्थं कुम्भे खड्गं निवेशयेत् ॥३४॥

दीक्षास्थापनयोः कुम्भे स्थण्डिले मण्डलेऽथवा ।
मण्डलेभ्यर्च्य देवेशं व्रजेद्वै कुण्डसन्निधौ ॥३५॥

कुण्डनाभिं पुरस्कृत्य निविष्टा मूर्त्तिदारिणः ।
गुरोरादेशतः कुर्युर्न्निजकुण्डेषु संस्कृतिं ॥३६॥

जपेयुर्जापिनः सङ्‌ख्यं मन्त्रमन्ये तु संहितां ।
पठेयुर्ब्राह्मणाः शान्तिं स्वशाखावेदपारगाः ॥३७॥

श्रीसूक्तं पावमानीश्च मैत्रकञ्च वृषाकपिं ।
ऋग्‌वेदी पूर्वदिग्‌भागे सर्वमेतत् समुच्चरेत् ॥३८॥

देवव्रतन्तु भारुण्डं ज्यष्ठसाम रथन्तरं ।
पुरुषं गीतिमेतानि सामवेदी तु दक्षइणे ॥३९॥

रुद्रं पुरुषसूक्तञ्च श्लोकाद्यायं विशेषतः ।
ब्रह्मणञ्च यजुर्वेदी पश्चिमायां समुच्चरेत् ॥४०॥

नीलरुद्रं तथाथर्वी सूक्ष्मासूक्ष्मन्तथैव च ।
उत्तरेऽथर्वशीर्षञ्च तत्‌परस्तु समुद्धरेत् ॥४१॥

आचार्य्यश्चाग्निमुत्पाद्य प्रतिकुण्डंथ प्रदापयेत् ।
वह्नेः पूर्वादिकान् भागान् पूर्वकुण्डदितः क्रमात् ॥४२॥

धूपदीपचरूणाञ्च ददीताग्निं सम्‌द्धरेत् ।
पूववच्छिवमभ्यर्च्य शिवाग्नौ मन्त्रतर्पणं ॥४३॥

देशकालादिसम्पत्तौ दुर्न्निमित्तप्रशान्त्ये ।
होमङ्‌कृत्वा तु मन्त्रज्ञः पूर्णा दत्त्वा शुभावहां ॥४४॥

पूर्ववच्चरुकं कृत्वा प्रतिकुण्डं निवेदयेत् ।
यजमानालङकृतास्तु व्रजेयुः स्नानमण्डपं ॥४५॥

भद्रपीठे निधायेशं ताडयित्वावगुण्ठयेत् ।
स्नापयेत् पूजयित्वा तु मृदा काषायवारिणा ॥४६॥

गोमूत्रैर्गोमयेनापि वारिणा चान्तरान्तरा ।
भस्माना गन्धतोयेन फडन्तास्त्रेण वारिणा ॥४७॥

देशिको मूर्त्तिपैः सार्द्धं कृत्वा कारणशोधनं ।
धर्मजप्तेन सञ्छाद्य पीतवर्णेन वाससा ॥४८॥

सम्पूज्य सितपुष्पैश्च नयदुत्तरवेदिकां ।
तत्र दत्तासनायाञ्च शय्यायां सन्निवेश्य च ॥४९॥

कुङ्कुमालिप्तसूत्रेण विभज्य गुरुरालिखेत् ।
शलाकया सुवर्णस्य अक्षिणी शस्त्रकर्मणा ॥५०॥

अञ्जयेल्लक्ष्मकृत् पश्चाच्छास्त्रदृष्टेन कर्मणा ।
कृतकर्मा चशस्त्रेण लक्ष्मी शिल्पी समुत्तक्षिपेत् ॥५१॥

त्र्यंशादर्द्धोथ पादार्द्धादर्द्धाया अर्द्धतोथवा ।
सर्वकामप्रसिद्ध्यर्थं शुभं लक्ष्मावतारणं ॥५२॥

लिङ्गदीर्घविकारांशे त्रिभक्ते भागवर्णनात् ।
विस्तारो लक्ष्म देहस्य भवेल्लिङ्गस्य सर्वतः ॥५३॥

यवस्य नवभक्तस्य भागैरष्टाभिरावृता हस्तिके ।
लक्ष्मरेखा च गाम्भीर्य्याद् विस्तरादपि ॥५४॥

एवमष्टांशवृद्ध्या तु लिङ्गे सार्द्धकरादिके ।
भवेदष्टयवा पृथ्वी गम्भीरात्र च हास्तिके ॥५५॥

एवमष्टांशवृद्ध्या तु लिङ्गे सार्द्धकरादिके ।
भवेदष्टयवा पृथ्वी गम्भीरन्नवहास्तिके ॥५६॥

शाम्भवेषु च लिङ्गेषु पादवृद्धेषु सर्वतः ।
लक्ष्म देहस्य विष्कम्भो भवेद्वै यववर्द्धनात् ॥५७ ।

गम्भीरत्वपृथुत्वाभ्यां रेशापि त्रयंशवृद्धितः ।
सर्वेषु च भवेत् सूक्ष्मं लिङ्गमस्तकमस्तकं ॥५८॥

लक्ष्मक्षेत्रेष्टधाभक्ते मूद्‌र्ध्नि भागद्वये शुभे ।
षड्‌भागपरिवर्त्तेन मुक्त्वा भागद्वयन्त्वधः ॥५९॥

रेखात्रयेण सम्बद्धं कारयेत् पृष्ठदेशगं ।
रत्नजे लक्षणोद्धारो यवौ हेमसमुद्भवे ॥६०॥

स्वरूपं लक्षणन्तेषां प्रभा रत्नेषु निर्मला ।
नयनोन्मीलनं वक्त्रे सान्निध्याय च लक्ष्म तत् ॥६१॥

लक्ष्मणोद्धाररेखाञ्च घृतेन मधुना तथा ।
मृत्युञ्जयेन सम्पूज्य शिल्पिदोषनिवृत्तये ॥६२॥

अर्च्चयेच्च तता लिङ्गं स्नापयित्वा मृदादिभिः ।
शिल्पिनन्तोषयित्वा तु दद्याद् गां गुरवो ततः ॥६३॥

लिङ्गं धूपादिभिः प्राच्यं गायेयुर्भर्तृगास्त्रियः ।
सव्येन चापसव्येन सूत्रेणाथ कुशेन वा ॥६४॥

स्मृत्वा च रोचनं दत्वा कुर्यान्निर्मञ्जनादिकं ।
गुडलवणधान्याकदानेन विसृजेच्च ताः ॥६५॥

गुरुमूर्त्तिधरैः सार्द्धं हृदा वा प्रणवेन वा ।
मृत्स्नागोमयगोमूत्रभस्मभिः सलिलान्तरं ॥६६॥

स्नापयेत् पञ्चगव्येन पञ्चमृतपुरः सरं ।
विरूक्षणं कषायैश्च सर्वौषधिजलेन वा ॥६७॥

शुभ्रपुष्पफलस्वर्णरत्न श्रृङ्गयवोदकैः ।
तथा धारासहस्रेण दिव्यौषधिजलेन च ॥६८॥

तीर्थोदकेन गङ्गेन चन्दनेन च वारिणा ।
क्षीरार्णवादिभिः कुम्भैः शिवकुम्भजलेन च ॥६९॥

विरूक्षणं विलेपञ्च सुगन्धैश्चन्दनादिभिः ।
सम्पूज्य ब्रह्मभिः पुष्पैर्वर्मणा रक्तचीवरैः ॥७०॥

रक्तरूपेण नीराज्य रक्षातिलकपूर्वकं ।
घृतौघैर्जलदुग्धैश्च कुशाद्यैरर्घ्यसूचितैः ॥७१॥

द्रव्यैः स्तुत्यादिबिस्तुष्टमर्चयेत् पुरुषाणुना ।
समाचम्य हृदा देवं ब्रूयादुत्थीयतां प्रभो ॥७२॥

देवं ब्रह्मारथेनैव क्षिप्रं द्रव्याणि तन्नयेत् ।
मण्डपे पश्चिमद्वारे शय्यायां विनिवेशयेत् ॥७३॥

शक्त्यादिशक्तिपर्य्यन्ते विन्यसेदासने शुभे ।
पश्चिमे पिण्डिकान्तस्यन्यसेद्ब्रह्मशिलान्तदा ॥७४॥

शस्त्रमस्त्र शतालब्धनिद्राकुम्भध्रुवासनं ।
प्राकल्प्य शिवकोणे च दत्वार्घ्यं हृदयेन तु ॥७५॥

उत्थाप्योक्तासने लिङ्गं शिरसा पूर्वमस्तकं ।
समारोप्य न्यसेत्तस्मिन् सृष्ट्या धर्मादिनन्दनं ॥७६॥

दद्याद्धूपञ्च सम्पूज्य तथा वासांसि वर्मणा ।
गृहोपकृतिनैवेद्यं हृदा दद्यात् स्वशक्तितः ॥७७॥

घृतक्षौद्रयुतं पात्रमब्यङ्गाय पदान्तिके ।
देशिकश्च स्थितस्तत्र षट्‌त्रिंशत्तत्त्वसञ्चयं ॥७८॥

शक्त्यादिभूमिपर्य्यन्तं स्वतत्त्वाधिपसंयुतं ।
विन्यस्य पुष्पमालाभिस्त्रिशण्डं परिकल्पयेत् ॥७९॥

मायापदेशक्त्यन्तन्तुर्य्याशाष्टांशवर्त्तुलं ।
तत्रात्मतत्त्वविद्याख्यं शिवं सृष्टिक्रमेण तु ॥८०॥

एकशः प्रतिभागेषु ब्रह्मविष्णुहरधिपान् ।
विन्यस्य मूर्त्तिमूर्त्तीशान् पूर्वादिक्रमतो यथा ॥८१॥

क्ष्मावह्निर्यजमानार्क्कजलवायुनिशाकरान् ।
आकाशमूर्त्तिरूपांस्तान् न्यसेत्तदधिनायकान् ॥८२॥

सर्वं पशुपति चोग्रं रुद्रं भवमखेश्वरं ।
महादेवञ्च भीमञ्च मन्त्रास्तद्वाचका इमे ॥८३॥

लवशषचयसाश्च हकारश्च त्रिमात्रिकः ।
प्रणवो हृदयाणुर्वा मूलमन्त्रोऽथवा क्कचित् ॥८४॥

पञ्चकुण्डात्मके योगे मूर्त्तीः पञ्चाथवा न्यसेत् ।
पृथिवीजलतेजांसि वायुमाकाशमेव च ॥८५॥

क्रमात्तदधिपान् पञ्च ब्रह्माणं धरणीधरं ।
रुद्रमीशं सदाख्यञ्च सृष्टिन्यायेन मन्त्रवित् ॥८६॥

मुमुक्षोर्वा निवृत्ताद्याः अजाताद्यास्तदीश्वराः ।
त्रितत्त्वं वाथ न्यसेद्व्याप्त्यात्मकारणं ॥८७॥

शुद्धे चात्मनि विद्येशा अशुद्धे लोकनायकाः ।
द्रष्टव्या मूर्त्तिपाश्चैव भोगिनो मन्त्रनायकाः ॥८८॥

पञ्चविंशत्तथैवाष्टपञ्चत्रीणि यथाक्रमं ।
एषान्तत्त्वं तदीशानामिन्द्रादीनां ततो यथा ॥८९॥

ओं हां शक्तितत्तवाय नम हत्यादि ।

ओं हां शक्तितत्त्वाधिपाय नम इत्यादि ।
ओं हां क्ष्मामूर्त्तये नमः ।
ओं हां क्ष्मामूर्त्त्यधीशाय शिवाय नम इत्यादि ।
ओं हां पृथिवीमूर्त्तये नमः ।
 ओं हां मूर्त्त्यधिपाय ब्रह्मणे नम इत्यादि ।
ओं हां शिवतत्त्वाधिपाय रुद्राय नम इत्यादि ।

नाभिकन्दात्समुच्चार्य्य घण्टा नादविसर्प्पणं ।
ब्रह्मादिकारणत्यागाद् द्वादशान्तसमाश्रइतं ॥९०॥

नम्त्रञ्च मनसा भिन्नं प्राप्तानन्दरसोपमं ।
द्वादशान्तात्समानीय निष्कलं व्यापकं शिवं ॥९१॥

अष्टत्रिशत्कलोपेतं सहस्रकिरणोज्जवलं ।
सर्वशक्तिमयं साङ्गं ध्यात्वा लिङ्गे निवेशयेत् ॥९२॥

जीवन्यासो भवेदेवं लिङ्गे सर्वार्थसाधकः ।
पिण्डिकादिषु तु न्यासः प्रोच्यते साम्प्रतं यथा ॥९३॥

पिण्डिकाञ्च कृतस्नानां विलिप्ताञ्चन्दनादिभिः ।
सद्वस्त्रैश्च समाच्छाद्य रन्ध्रे च भगलक्षणे ॥९४॥

पञ्चरत्नादिसंयुक्तां लिङ्गस्योत्तरतः स्थितां ।
लिङ्गवत्कृतवनिन्यासां विधिवत्सम्प्रपूजयेत् ॥९५॥

कृतस्नानादिकान्तत्र लिङ्गमूले शिलां न्यसेत् ।
कृतस्नानादिसंस्कारं शक्त्यन्तं वृष्भं तथा ॥९६॥

प्रणवपूर्वं हुं पूं ह्रीं मध्यादन्यतमेन च ।
क्रियाशक्तियुतां पिण्डीं शिलामाधाररूपिणीं ॥९७॥

भस्मदर्भतिलैः कुर्य्यात् प्राकारत्रितयन्ततः ।
रक्षायै लोकपालांश्च सायुधान्याजयेद्वहिः ॥९८॥

ओं हूं ह्रं क्रियाशक्तये नमः । ओं हूं ह्रां हः
महागौरी रुद्रदयिते स्वाहेति च पिण्ड़िकायां ।
ओं हां आदारशक्तये नमः । ओं हां वृषभाय नमः ।
धारिका दीप्तिमत्युग्रा ज्योत्स्ना चैता बलोत्कटाः ।
तथा धात्री विधात्री च न्यसेद्वा पञ्चनायिकाः ॥९९॥

वामा ज्येष्ठा क्रिया ज्ञाना बेधा तिस्रोथवा न्यसेत् ।
क्रियाज्ञाना तथेच्छा च पूर्ववच्छान्तिमूर्त्तिषु ॥१००॥

तमी मोहा क्षमी निष्ठा मृत्युर्मायाभवज्वराः
पञ्च चाथ महामोहा घोरा च त्रितयज्वरा ॥१०१॥

तिस्रोथवा क्रियाज्ञाना तथा बाधाधिनायिका ।
आत्मादित्रिषु तत्त्वेषु तीव्रमूर्त्तिषु विन्यसेत् ॥१०२॥

अत्रापि पिण्डिका ब्रह्मशिलादिषु यथाविधि ।
गोर्य्यादिसंवरैरैव पूर्ववत् सर्वमाचरेत् ॥१०३॥

एवं विधाय विन्यासं गत्वा कुण्डान्तिकं ततः ।
कुण्डमध्ये महेशानं मेखलासु महेश्वरं ॥१०४॥

क्रियाशक्तिं तथान्यासु नादमोष्ठे च विन्यासेत् ।
घटं स्थण्डिलवह्नीशैः नीडीसन्धानकन्तत ॥१०५॥


पद्मतन्तुसमां शक्तिमुद्घातेनां समुद्यतां ।
विशन्ती सूर्यमार्गेण निः सरन्तीं समुद्‌गतां ॥१०६॥

पुनश्च शून्यमार्गेण विशतीं स्वस्य चिन्तयेत् ।
एवं सर्वत्र सन्धेयं मूर्त्तिपैश्च परस्परं ॥१०७॥

सम्पूज्य घारिकां शक्तिं कुण्डे सन्तर्प्य च क्रमात् ।
तत्त्वतत्त्वेश्वरा मूर्त्तीर्मूर्त्तीशांश्च घृतादिभिः॥१०८॥

सम्पूज्य तर्प्पयित्वा तु सन्निधौ संहिताणुभिः ।
शतं सहस्रमर्द्धं वा पूर्णया सह होमयेत् ॥१०९॥

तत्त्वतत्त्वेश्वरा मूर्त्तिर्मूर्त्तीशांश्च करेणुकान् ।
तथा सन्तर्प्य सान्निध्ये जुहुयुर्मूर्त्तिपा अपि ॥११०॥

ततो ब्रह्मभिरङ्गैश्च द्रव्यकालानुरोधतः ।
सन्तर्प्य शक्तिं कुम्भाम्भः प्रोक्षिते कुशमूलतः ॥१११॥

लिङ्गमुलं च संस्पृश्य विष्ण्वन्तादि विशुद्धये ।
विधाय पूर्ववत्सर्वं होमसङ्‌श्याजपादिकम् ॥११२॥

एवं संशोध्य ब्रह्मादि विष्ण्वन्तादि विशुद्धये ।
विधाय पूर्ववत्सर्वं होमसङ्‌ख्याजपादिकम् ॥११३॥

कुशमध्याग्रयोगेन लिङ्गमध्याग्रकं स्पृशेत् ।
यथा यथा च सन्धानं तदिदानीमिहोच्यते ॥११४॥

ओँ हाँ हँ ओँ ओँ ओँ एँ ओँ भूँ भूँ वाह्यमूर्त्तये नमः ।
ओँ हाँ वाँ आँ ओं आँ षाँ ओँ भूँ भूँ वाँ वह्निमूर्त्तये नमः ।
एवञ्च यजमानादिमूर्त्तिभिरभिसन्धेयं ।
पञ्चमूर्च्यांत्मकेप्येवं सन्धानं हृदयादिभिः ॥११५॥

मूलेन स्वीयवीजैर्वा ज्ञेयन्तत्त्वात्रयात्मके ।
शिलापिण्डी वृषेष्वेवं पूर्णाछिन्नं सुसंवरैः ॥११६॥

भागाभागविशुद्ध्यर्थं होमं । कुर्य्याच्छतादिकं ।
न्यूनादिदोषमोषाय शिवेनाष्टाधिकं शतं ॥११७॥

हुत्वाथ यत् कृतं कर्म्म शिवश्रोत्रे निवेदयेत् ।
एतत्समन्वितं कर्म त्वच्छक्तौ च मया प्रभो ॥११८॥

ओं नमो भगवते रुद्राय रुद्र नमोस्तुते ।
विधिपूर्णमपूर्णं वा स्वशक्त्यापूर्य्य गृह्यतां ॥११९॥

ओं ह्रीं शाङ्करि पूरय स्वाहा इति पिण्डिकायां ।
अथ लिङ्गे न्यसेज् ज्ञानी क्रियाख्यं पीठविग्रहे ॥१२०॥

आधाररूपिणीं शक्तिं न्यसेद् ब्रह्मशिलोपरि ।
निबध्य सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकं ॥१२१॥

करात्रमथो वापि यद्वा सद्योधिवासनं ।
विनाधिवासनं यागः कृतोऽपि न फलप्रदः ॥१२२॥

स्वमन्त्रैः प्रत्याहं देयमाहुतीनां शतं शतं ।
शिवकुम्भादिपूजाञ्च दिग्‌बलिञ्च निवेदयेत् ॥१२३॥

गुर्वादिसहितो वासो रात्रौ नियमपूर्वकम् ।
अदिवासः स वसतेवधेर्भावः समीरितः ॥१२४॥

इत्यादिमहापुराणे आग्नेये अधिवासनविधिर्नाम षण्णवतितमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP