संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
उत्तरकाण्डवर्णनं

अध्याय ११ - उत्तरकाण्डवर्णनं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


नारद उवाच
राज्यस्थं राघवं जग्मुरगस्त्याद्याः सुपूजिताः ।
धन्यस्त्वं विजयी यस्मादिन्द्रजिद्विनिपातितः ॥१॥

ब्रह्मात्मजः पुलस्त्योभूद् विश्रवास्तस्यनैकषी ।
पुष्पोत्कटाभूत् प्रथमा तत्पुत्रोभूद्धनेश्वरः ॥२॥

नैकष्यां रावणो जज्ञे विंशद्बाहुर्द्दशाननः ।
तपसा ब्रह्मदत्तेन वरेण जितदैवतः ॥३॥

कुम्भकर्णः सनिद्रोऽभूद्धर्म्मिष्ठोऽभूद्धिभीषणः ।
स्वसा शूर्पणखा तेषां रावणान्मेघनादकः ॥४॥

इन्द्रं जित्वेन्द्रजिच्चाभूद्रावणादधिको बली ।
हतस्त्वया लक्षमणेन देवादेः क्षेममिच्छता ॥५॥

इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः ।
देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्द्दनः ॥६॥

अभूत् पूर्म्मथुरा काचिद् रामोक्तो भरतोऽवधीत् ।
कोटित्रयञ्च शैलूषपुत्राणां निशितैः शरैः ॥७॥

शैलूषं दुप्टगन्धर्वं सिन्धुतीरनिवासिनम् ।
तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः ॥८॥

भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः ।
रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः ॥९॥

पुत्रौ कुशल्वौ जातौ वाल्मीकेराश्रमे वरौ ।
लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात् ॥१०॥

राज्येभिषिच्य ब्रह्माहमस्मीति ध्यानतत्परः ।
दशवर्षसहस्त्राणि दशवर्षसतानि च ॥११॥

राज्यं कृत्वा क्रतून् कृत्वा स्वर्गं देवार्च्चितो ययौ ।
सपौरः सानुजः सीतापुत्रो जनपदान्वितः॥
                     
अग्निरुवाच
वाल्मीकिर्नारदाच्छ्रु त्वा रामायणमकारयत् ।
सविस्तरं यदेतच्च श्रृणुयात्स दिवं व्रजेत्॥

इत्यादिमहापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनं नाम एकादशोऽध्यायः॥

N/A

References : N/A
Last Updated : September 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP