संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
मन्त्रौषधादिः

अध्याय १४२ - मन्त्रौषधादिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
मन्त्रौषधानि चक्राणि(१) वक्ष्ये सर्वप्रदानि च ॥१॥
चौरनाम्नो वर्णगुणो द्विघ्नो मात्राश्चतुर्गुणाः ॥१॥
नाम्ना हृते भवेच्छेषद्यौरोऽथ जातकं वदे ॥२॥
प्रश्ने ये विषमा वर्णास्ते गर्भे पुत्रजन्मदाः ॥२॥
नामवर्णैः समैः काणो वामेऽक्ष्णि विषमैः पुनः ॥३॥
दक्षिणाक्षि भवेत्काणं स्त्रीपुन्नामाक्षरस्य च ॥३॥
मात्रावर्णाश्चतुर्निघना वर्णपिण्डे गुणे कृते ॥४॥
समे स्त्री विषमे ना स्याद्विशेषे च(२) मृतिः स्त्रियाः ॥४॥
प्रथमं रूपशून्येऽथ प्रथमं म्रियते पुमान् ॥५॥
प्रश्नं सूक्ष्माक्षरैर्गृह्य द्रव्यैर्भागेऽखिले मतम् ॥५॥
शनिचक्रं प्रवक्ष्यामि तस्य दृष्टिं परित्यजेत् ॥६॥
राशिस्थः सप्तमे दृष्टिश्चतुर्दशशतेर्धिका ॥६॥
एकद्व्यष्टद्वादशमः पाददृष्टिश्च तं त्यजेत् ॥७॥
दिनाधिपः प्रहरभाक्शेषा यामार्धभागिनः(३) ॥७॥
टिप्पणी
१ मन्त्रौषधादिचक्राणीति घ.. , ञ.. च
२ विशेषेणेति ख..
३ यामार्धभोगिन इति क.. , ग.. , ङ.. , ज.. च
शनिभागन्त्यजेद्युद्धे दिनराहुं वदामि ते ॥८॥
रवौ पूर्वेऽनिले मन्दे गुरौ याम्येऽनले भृगौ ॥८॥
अग्नौ कुजे भवेत्सोम्ये स्थिते राहुर्बुधे सदा ॥९॥
फणिराहुस्तु प्रहरमैशे वह्नौ च राक्षसे ॥९॥
वायौ संवेष्टयित्वा च शत्रुं हन्तीशसन्मुखं ॥१०॥
तिथिराहुं प्रवक्ष्यामि पूर्णिमाग्नेयगोचरे ॥१०॥
अमावास्या वायवे च राहुः सम्मुखशत्रुहा ॥११॥
काद्या जान्ताः सम्मुखे स्युः साद्या दान्ताश्च दक्षिणे ॥११॥
अक्ले त्यजेत्कुजगणान् धाद्या मान्ताश्च पूर्वतः ॥१२॥
याद्या हान्ता उत्तरे स्युस्तिथिदृष्टिं विवर्जयेत् ॥१२॥
पूर्वाश्च दक्षिणास्तिस्रो रेखा वै मूलभेदके ॥१३॥
सूर्यराश्यादि संलिख्य दृष्टौ हानिर्जयोऽन्यथा ॥१३॥
विष्टिराहुं प्रवक्ष्यामि अष्टौ रेखास्तु पातयेत् ॥१४॥
शिवाद्यमं यमाद्वायुं वायोरिन्द्रं ततोऽम्बुपं ॥१४॥
नैर्ऋताच्च नयेच्चन्द्रं चन्द्रादग्निं ततो जले ॥१५॥
जलादीशे चरेद्राहुर्विष्ट्या सह महाबलः ॥१५॥
ऐशान्यां च तृतीयादौ सप्तम्यादौ च याम्यके ॥१६॥
एवं कृष्णे सिते पक्षे वायौ राहुश्च हन्त्यरीन् ॥१६॥
इन्द्रादीन् भैरवादींश्च ब्रह्माण्यादीन् ग्रहादिकान् ॥१७॥
अष्टाष्टकञ्च पूर्वादौ याम्यादौ वातयोगिनीं ॥१७॥
यान्दिशं वहते वायुस्तत्रस्थो घातयेदरीन् ॥१८॥
दृढीकरणमाख्यास्ये कण्ठे बाह्वादिधारिता ॥१८॥
पुष्योद्धृता काण्डलक्ष्यं वारयेत्शरपुङ्खिका ॥१९॥
तथा पराजिता पाठा द्वाभ्यां खड्गं निवारयेत् ॥१९॥
ओं नमो भगवति वज्रशृङ्खले हन २ ओं भक्ष २ ओं खाद ओं अरे रक्तं पिब कपालेन रक्ताक्षि रक्तपटे भस्माङ्गि भस्मलिप्तशरीरे वज्रायुधे वज्राकारनिचिते पूर्वां दिशं बन्ध २ ओं दक्षिणां दिशम्बन्ध २ ओं पश्चिमां दिशम्बन्ध २ उत्तरां दिशम्बन्ध २ नागान् बन्ध २ नागपत्नीर्बन्ध २ ओं असुरान् बन्ध २ ओं यक्षराक्षसपिशाचान् बन्ध २ ओं प्रेतभूतगन्धर्वादयो ये केचिदुपद्रवास्तेभ्यो रक्ष २ ओं ऊर्धवं रक्ष २ अधा रक्ष २ ओं क्षुरिक बन्ध २ ओं ज्वल महाबले घटि २ ओं मोटि २ सटावलिवज्जाग्निवज्रप्राकारे हुं फठ्रीं ह्रूं श्रीं फठ्रीं हः फूं फें फः सर्वग्रहेभ्यः सर्वव्याधिभ्यः सर्वदुष्टोपद्रवेभ्यो ह्रीं अशेषेभ्यो रक्ष २
ग्रहज्वरादिभूतेषु सर्वकर्मसु योजयेत् ॥२०॥

इत्याग्नेये महापुराणे युद्धजयार्णवे मन्त्रौषधादिर्नाम हि चत्वारिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP