संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
गृहस्थवृत्तिः

अध्याय १५२ - गृहस्थवृत्तिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
आजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ॥१॥
क्षत्रविट्शूद्रधर्मेण जीवेन्नैव तु शूद्रजात् ॥१॥
कृषिवाणिज्यगोरक्ष्यं कुशीदञ्च द्विजश्चरेत् ॥२॥
गोरसं गुडलवणलाक्षामांसानि वर्जयेत् ॥२॥
भूमिं भित्वौषधीश्छित्वा हुत्वा कोटपिपीलिकान् ॥३॥
पुनन्ति खलु यज्ञेन कर्षका देवपूजनात् ॥३॥
हलमष्टगवं धर्म्यं षड्गवं जीवितार्थिनां ॥४॥
चर्तुर्गवं नृशंसानां द्विगवं धर्मघातिनां ॥४॥
ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा ॥५॥
सत्यानृताभ्यामपिवा न स्ववृत्त्या कदा च न ॥५॥

इत्याग्नेये महापुराणे गृहस्थवृत्तयो नाम व्रिपञ्चाशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP