संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
सामान्यनामलिङ्गानि

अध्याय ३६७ - सामान्यनामलिङ्गानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
सामान्यान्यऽथ वक्ष्यामि नामलिङ्गानि तच्छृणु ।
सुकृती पुण्यवान् धन्यो महेच्छस्तु महाशयः ॥१॥

प्रवीणनिपुणाभिज्ञविज्ञविज्ञनिष्णातशिक्षिताः ।
स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे ॥२॥

कृती कृतज्ञः कुशल आसक्तोद्युक्त उत्सुकः ।
इभ्य आढ्यः परिवृढो ह्यधिभूर्नायकोऽधिपः ॥३॥

लक्ष्मीवान् लक्ष्मणः श्रीलः स्वतन्त्रः स्वैर्य्यऽपावृतः ।
खलपूः स्याद्धहुकरो दीर्घसूत्रश्चिरक्रियः ॥४॥

जाल्मोऽसमीक्ष्यकारी स्यात् कुण्ठो मन्दः क्रियासु यः ।
कर्म्मशूरः कर्म्मठः स्याद्भक्षको घस्मरोऽद्मरः ॥५॥

लोलुपो गर्घ्लो गृध्नुर्विनीतप्रश्रितौ तथा ।
धृष्टे धृष्णुर्वियातश्च निभृतः प्रतिबान्विते ॥६॥

प्रगल्भो भीरुको भीरुर्वन्दारुरभिवादके ।
भूष्णुर्भविष्णुर्भविता ज्ञाता विदुरविन्दुकौ ॥७॥

मत्तशौण्डोत्कटक्षीवाश्चण्डस्त्वत्यन्तकोपनः ।
देवानञ्चति देवद्र्यङ् विश्वद्र्यङ् विश्वगञ्चति ॥८॥

यः सहाञ्चति स सध्र्यङ् स तिर्य्यङ् यस्तिरोऽञ्चति ।
वाचोयुक्तिः पटुर्वाग्मी वावदूकश्च वक्तरि ॥९॥

स्याज्जल्पकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् ।
अपध्वस्तो धिक्‌कृतः स्याद्‌ बद्धे कीलितसंयतौ ॥१०॥

वरणः शब्दनो नान्दीवादी नान्दीकरः समाः ।
व्यसनार्त्तोपरक्तौ द्वौ बद्धे कीलितसंयतौ ॥११॥

विहस्तव्याकुलौ तुल्यौ नृशंसक्रूरघातुकाः ।
पापो धूर्त्तो वञ्चकः स्यान्मूर्खे वैदेहवालिशौ ॥१२॥

कदर्य्ये कृपणक्षुद्रौ मार्गणो याचकार्थिनौ ।
अहङ्कारवानहंयुः स्याच्छुभंयुस्तु शुभान्वितः ॥१३॥

कात्तं मनोरमं रुच्यं हृद्याभीष्टे ह्यभीप्सिते ।
असारं फल्गु शून्यं वै मुख्यवर्य्यवरेण्यकाः ॥१४॥

श्रेयान् श्रेष्ठः पुष्कलः स्यात्प्राग्र्याग्र्यग्रीयमग्रिमं ।
वड्रोरु विपुलं पीनपीव्नी तु स्थूलपीवरे ॥१५॥

स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशन्तनु ।
मात्राकुटीलवकणा भूयिष्ठं पुरुहं पुरु ॥१६॥

अखण्डं पूर्णसकलमुपकण्ठान्तिकाभितः ।
समीपे सन्निदाभ्यासौ नेदिष्ठं सुसमीपकं ॥१७॥

सुदूरे तु दविष्ठं स्याद्‌वृत्तं निस्तलवर्तुले ।
उच्चप्रांशून्नतोदग्रा ध्रुवो नित्यः सनातनः ॥१८॥

आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ।
चञ्चलं चरलञ्चैव कठोरं जठरं दृढ़ं ॥१९॥

प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ।
एकतानोऽन्न्यवृत्तिरुच्चण्डमविलम्बितं ॥२०॥

उच्चावचं नैकभेदं सम्बाधकलिलं तथा ।
तिमितं स्तिमितं क्लिन्नमभियोगस्त्वभिग्रहः ॥२१॥

स्फतिर्वृद्धौ प्रथा ख्यातौ समाहारः समुच्चयः ।
अपहारस्त्वपचयो विहारस्तु परिक्रमः ॥२२॥

प्रत्याहार उपादानं निर्द्धारोऽब्यवकर्षणं ।
विघ्नोऽन्तरायः प्रत्यूहः स्यादास्या त्वासना स्थितिः ॥२३॥

सन्निधिः सन्निकर्षः स्यात्संक्रमो दुर्गसञ्चरः ।
उपलम्भस्त्वनुभवः प्रत्यादेशो निराकृतिः ॥२४॥

परिरम्भः परिष्वङ्गः संश्लेष उपगूहनं ।
अनुमा पक्षहेत्वाद्यैडिम्बे भ्रमरविप्लवौ ॥२५॥

असन्निकृष्टार्थज्ञानं शब्दाद्धि शाब्दमीरितं ।
सादृश्यदर्शनात्तुल्ये बुद्धिः स्यादुपमानकं ॥२६॥

काय्य दृष्ट्वा विना नस्यादर्थापत्तिः परार्थधीः ।
प्रतियोगिन्यऽगृहीते भुवि नास्तीत्यभावकः॥

इत्यादिनाम लिङ्गो हि हरिरुक्तो नृबुद्धये ॥२७॥

इत्यादिमहापुराणे आग्नेये सामान्यनामलिङ्गानि नाम सप्तषष्ट्यधिकत्रिशततमोऽध्याययः ॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP