संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
एकतत्त्वदीक्षाकथनम्

अध्याय ८९ - एकतत्त्वदीक्षाकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
अथैकतात्त्विकी दीक्षा लघुत्वादुपदिश्यते ।
सूत्रबन्धादि कुर्व्वीत यथायोगं निजात्मना ॥१॥

कालाग्न्यादिशिवान्तानि तत्त्वानि परिभावयेत् ।
समतत्त्वे समग्राणि सूत्रे मणिगणानिव ॥२॥

आवाह्य शिवतत्त्वादि गर्भाधानादि पूर्ववत् ।
मूलेन किन्तु कुर्व्वीत सर्व्वशुल्कसमर्पणं ॥३॥

प्रददीत ततः पूर्णां तत्त्वव्रातोपगर्भितां ।
एकयैव यया शिष्यो निर्व्वाणमधिगच्छति ॥४॥

योजनायै शिवे चान्यां स्थिरत्वापादनाय च ।
दत्वा पूर्णां प्रकुर्वीत शिवकुम्भाभिषेचनं ॥५॥

इत्यादिमहापुराणे आग्नेये एकतत्त्वादीक्षाकथनं नाम ऊननवतितमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP