संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
द्वितीयाव्रतानि

अध्याय १७७ - द्वितीयाव्रतानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
द्वितीयाव्रतकं वक्ष्ये भुक्तिमुक्तिदायकं ॥१॥
पुष्पाहारी द्वितीयायामश्विनौ पूजयेत्सुरौ ॥१॥
अब्दं स्वरूपसौभाग्यं स्वर्गभाग्जायते व्रती ॥२॥
कार्त्तिके शुक्तिपक्षस्य(१) द्वितीयायां यमं यजेत् ॥२॥
अब्दमुपोषितः स्वर्गं गच्छेन्न नरकं व्रती ॥३॥
अशून्यशयनं वक्ष्ये अवैधव्यादिदायकं ॥३॥
कृष्णपक्षे द्वितीयायां श्रावणास्य चरेदिदं ॥४॥
श्रीवत्सधारिन् श्रिकान्त श्रीधामन् श्रीपतेऽव्यय ॥४॥
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदं ॥५॥
अग्नयी मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः ॥५॥
पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ॥६॥
लक्ष्म्या वियुज्यते देवो न कदाशिद्यथा भवान् ॥६॥
तथा कलत्रसम्बन्धो देव मा मे विभिद्यतां ॥७॥
लक्ष्म्या न शून्यं वरद यथा ते शयनं विभो ॥७॥
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ॥८
लक्ष्मीं विष्णुं यजेदव्दं दद्याच्छय्यां फलानि च ॥८॥
प्रतिमासं च सोमाय दद्यादर्घ्यं समन्त्रकं ॥९॥
- - -- - - - -
टिप्पणी
१ शुक्तपक्षे तु इति ग..
- - - - - -
गगनाङ्गणसन्दीप दुग्धाब्धिमथनोद्भव ॥९॥
भाभासितादिगाभोग रामानुज नमोऽस्तु ते ॥१०॥
ओं श्रीं श्रीधराय नमः सोमात्मानं हरिं यजेत् ॥१०॥
घं ढं भं हं श्रियै नमो दशरूपमहात्मने ॥११॥
घृतेन होमो नक्तञ्च शय्यां दद्याद्द्विजातये(१) ॥११॥
दीपान्नभाजनैर्युक्तं छत्रोपानहमासनं ॥१२॥
सोदकुम्भञ्च प्रतिमां विप्रायाथ च पात्रकं(२) ॥१२॥
पत्न्या य एवं कुरुते भुक्तिमुक्तिमवाप्नुयात् ॥१३॥
कान्तिव्रतं प्रवक्ष्यामि कार्त्तिकस्य सिते चरेत् ॥१३॥
नक्तभोजी द्वितीयायां पूजयेद्बलकेशवौ ॥१४॥
वर्षं प्राप्नोति वै कान्तिमायुरारोग्यकादिकं ॥१४॥
अथ विष्णुव्रतं वक्ष्ये मनोवाञ्छितदायकं ॥१५॥
पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयं ॥१५॥
पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः(३) स्मृतं ॥१६॥
वचया च तृतीयेऽह्नि सर्वौषध्या चतुर्थके ॥१६॥
मुरामांषी वचा कुष्ठं शैलेयं रजनीद्वयं(४) ॥१७॥
सटी चम्पकमुस्तञ्च सर्वौषधिगणः स्मृतः ॥१७॥
नाम्ना कृष्णाच्युतानन्त हृषीकेशेति पूजयेत् ॥१८॥
पादे नाभ्यां चक्षुषि च क्रमाच्छिरसि पुष्पकैः ॥१८॥
शशिचन्द्रशशाङ्केन्दुसञ्ज्ञाभिश्चार्घ्यं इन्दवे ॥१९॥
नक्तं भुञ्जीत च नरो यावत्तिष्ठति चन्द्रमाः ॥१९॥
- - - -- - - - - -
टिप्पणी
१ शय्यां दद्याद्द्वितीयके इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट.. च
२ विप्रायाथ च पानकमिति घ.. , ञ.. च
३ शुक्ततिलैरिति ग..
४ पूर्वं सिद्धार्थकैरित्यादिः, रजनीद्वयमित्यन्तः पाठः झ.. पुस्तके नास्ति
- -- - - - - - -
षण्मासं पावनं चाब्दं प्राप्नुयात्सकलं व्रती ॥२०॥
एतद्व्रतं नृपैः स्त्रीभिः कृतं पूर्वं सुरादिभिः ॥२०॥

इत्याग्नेये महापुराणे द्वितीयाव्रतानि नाम सप्तसप्तत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP