संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
ब्रह्मचर्याश्रमधर्मः

अध्याय १५३ - ब्रह्मचर्याश्रमधर्मः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
धर्ममाश्रमिणां वक्ष्ये भुक्तिमुक्तिप्रदं शृणु ॥१॥
षोडशर्तुनिशा स्त्रीणामाद्यस्तिस्रस्तु गर्हिताः ॥१॥
व्रजेद्युग्मासु पुत्रार्थी कर्माधानिकमिष्यते ॥२॥
गर्भस्य स्पष्टताज्ञाने सवनं स्पन्दनात्पुरा ॥२॥
षष्ठेऽष्टमे वा सीमन्तं पुत्रीयं नामभं शुभं ॥३॥
अच्छिन्ननाड्यां कर्तव्यं जातकर्म विचक्षणैः ॥३॥
अशौचे तु व्यतिक्रान्ते नामकर्म विधीयते ॥४॥
शर्मान्तं ब्राह्मस्योक्तं वर्मान्तं क्षत्रियस्य तु ॥४॥
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥५॥
शर्मान्तं ब्रह्मणस्योक्तं वर्मान्तं क्षत्रियस्य च ॥५॥
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥६॥
बालं निवेदयेद्भर्त्रे तव पुत्रोऽयमित्युत ॥६॥
यथाकुलन्तु चूडाकृद्ब्राह्मणस्योपनायनं ॥७॥
गर्भाष्टमेऽष्टमे वाब्दे गर्भादेकादशे नृपे ॥७॥
गर्भात्तु द्वादशे वैश्ये षोडशाब्दादितो न हि ॥८॥
मुञ्जानां वल्कलानान्तु क्रमान्मौज्ज्याः प्रकीर्तिताः ॥८॥
मार्गवैयाध्रवास्तानि चर्माणि व्रतचारिणां ॥९॥
पर्णपिप्पलविल्वानां क्रमाद्दण्डाः प्रकीर्तिताः ॥९॥
केशदेशललाटास्यतुल्याः प्रोक्ताः क्रमेण तु ॥१०॥
अवक्राः सत्वचः सर्वे नाविप्लुष्टास्तु दण्डकाः ॥१०॥
वासोपवीते कार्पासक्षौमोर्णानां यथाक्रमं ॥११॥
आदिमध्यावसानेषु भवच्छब्दोपलक्षितं ॥११॥
प्रथमं तत्र भ्हिक्षेत यत्र भिक्षा ध्रुवं भवेत् ॥१२॥
स्त्रीणाममन्त्रतस्तानि विवाहस्तु समन्त्रकः ॥१२॥
उपनीय गुरुः शिष्यं सिक्षयेच्छौचमादितः ॥१३॥
आचारमग्निकार्यं च सन्ध्योपासनमेव च ॥१३॥
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ॥१४॥
श्रियं प्रत्यङ्मुखी भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः ॥१४॥
सायं प्रातश्च जुहुयान्नामेध्यं व्यस्तहस्तकं ॥१५॥
मधु मांस जनैः सार्धं गीतं नृत्यञ्च वै त्यजेत्(१) ॥१५॥
टिप्पणी
१ नृत्यञ्च वर्जयेदिति ख.. , ग.. , घ.. , ङ.. , छ.. , ञ.. , ट.. च । सायं प्रातश्चेत्यादिः, नृत्यञ्च वै त्यजेदित्यन्तः पाठः ज.. पुस्तके नास्ति

हिंसाम्परापवादं च अश्लीलं च विशेषतः ॥१६
दण्डादि धारयेन्नष्टमप्सु क्षिप्त्वान्यधारणं ॥१६
वेदस्वीकरणं कृत्वा स्रायाद्वै दत्तदक्षिणः ॥१७
१७ द् ।. नैष्ठिको ब्रह्मचारी वा देहान्तं निवसेद्गुरौ ॥

इत्याग्नेये महापुराणे ब्रह्मचर्याश्रमो नाम त्रिपञ्चाशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP