संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
घातचक्रादि

अध्याय १३१ - घातचक्रादि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
प्रदक्षिणमकारादीन् स्वरान् पूर्वादितो लिखेत् ॥१॥
चैत्राद्यं भ्रमणाच्चक्रं प्रतिपत्पूर्णिमा तिथिः ॥१॥
त्रयोदशी चतुर्दशी अष्टम्येका च सप्तमी ॥२॥
प्रतिपत्त्रयोदश्यन्तास्तिथयो द्वादश स्मृताः ॥२॥
चैत्रचक्रे तु संस्पर्शाज्जयलाभादिकं विदुः ॥३॥
चिषमे तु शुभं ज्ञेयं समे चाशुभमीरितम् ॥३॥
युद्धकाले समुत्पत्रे यस्य नम ह्युदाहृतम् ॥४॥
मात्रारूढन्तु यन्नाम आदित्यो गुरुरेव च ॥४॥
जयस्तस्य सदाकालं सङ्ग्रामे चैव भीषणे ॥५॥
ह्रस्वनाम यदा योधो म्रियते ह्यनिवारितः(१) ॥५॥
प्रथमो दीर्घ आदिस्थो द्वितीयो मध्ये अन्तकः ॥६॥
द्वौ मध्येन प्रथमान्तौ जायेते नात्र संशयः ॥६॥
पुनश्चान्ते यदा चादौ(२) स्वरारूढन्तु दृश्यते ॥७॥
ह्रस्वस्य मरणं विद्याद्दीर्घस्यैव जयो भवेत् ॥७॥
नरचक्रं प्रवक्ष्यामि ह्यृक्षपिण्डात्मकं यथा ॥८॥
प्रतिमामालिखेत्पूर्वं पद्यादृक्षाणि विन्यसेत् ॥८॥
शीर्षे त्रीणि मुखे चैकं द्वे ऋक्षे नेत्रयोर्न्यसेत् ॥९॥
वेदसङ्ख्यानि हस्ताभ्यां कर्णे ऋक्षद्वयं पुनः ॥९॥
हृदये भूतसङ्ख्यानि षडृक्षाणि तु पादयोः ॥१०॥
नाम ह्यृक्षं स्फुटं कृट्वा चक्रमध्ये तु विन्यसेत् ॥१०॥
नेत्रे शिरोदक्षकर्णे याम्यहस्ते च पादयोः ॥११॥
हृद्ग्रीवावामहस्ते तु पुनर्गुह्ये तु पादयोः ॥११॥
यस्मिन्नृक्षे स्थितः सूर्यः सौरिर्भौमस्तु सैंहिकः ॥१२॥
तस्मिन् स्थाने स्थिते विद्याद्घातमेव न संशयः ॥१२॥
जयचक्रं प्रवक्ष्यामि आदिहान्तांश्च वै लिखेत् ॥१३॥
रेखास्त्रयोदशालिख्य षड्रेखास्तिर्यगालिखेत् ॥१३॥
दिग्ग्रहा मुनयः सूर्या ऋत्विग्रुद्रस्तिथिः क्रमात् ॥१४॥
मूर्छनास्मृतिवेदर्क्षजिना(३) अकडमा ह्यधः ॥१४॥
टिप्पणी
१ म्रियते ह्यविचारित इति ख.. । म्रियते ह्यविचारत इति ग.. , घ.. , ङ.. च
२ यथा चादौ इति क.. , ग.. , घ.. , ङ.. च
३ मूर्छनास्मृतिवेदाङ्गजिना इति ञ..
आदित्याद्याः सप्तहृते नामान्ते बलिनो ग्रहाः ॥१५॥
आदित्यसौरिभौमाख्या जये सौम्याश्च सन्धये ॥१५॥
रेखा द्वादश चोद्धृत्य षट्च यास्यास्तथोत्तराः ॥१६॥
मनुश्चैव तु(१) ऋक्षाणि नेत्रे च रविमण्डलं ॥१६॥
तिथयश्च रसा वेदा अग्निः सप्तदशाथवा ॥१७॥
वसुरन्ध्राः समाख्याता अकटपानधो न्यसेत् ॥१७॥
एकैकमक्षरन्न्यस्त्वा शेषाण्येवङ्क्रमान्न्यसेत् ॥१८॥
नामाक्षरकृतं पिण्डं वसुभिर्भाजयेत्ततः ॥१८॥
वायसान्मण्डलोऽत्यग्रो मण्डलाद्रासभो वरः ॥१९॥
रासभाद्वृषभः श्रेष्ठा वृषभात्कुञ्जरो वरः ॥१९॥
कुञ्जराच्चैव पुनः सिंहः सिंहाश्चैव खरुर्वरः ॥२०॥
खरोश्चैव बली धूम्रः एवमादि बलाबलं ॥२०॥
टिप्पणी
१ मन्त्रश्चैव तु इति ख.. , घ.. , ज.. , ञ.. च

इत्याग्नेये महापुराणे घातचक्रादिर्नामैकत्रिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP