संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
दिक्‌पालयागकथनम्

अध्याय ५६ - दिक्‌पालयागकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
प्रतिष्ठापञ्चकं वक्ष्ये प्रतिमात्मा तु पूरुषः ।
पिण्डिका लक्ष्मीः प्रतिष्ठा योगकस्तयोः ॥१॥

इच्छाफलार्थिभिस्तस्मात्प्रतिष्ठा क्रियते नरैः ।
गर्भसूत्रं तु निः सार्य प्रासादस्याग्रतो गुरुः ॥२॥

अष्टषोडशविंशान्तं मण्डपञ्चाधमादिकम् ।
स्नानार्थं कलशार्थञ्च यागद्रव्यार्थमर्द्धतः ॥३॥

त्रिभागेणार्द्धभागेन वेदिं कुर्यात्तु शोभनाम् ।
कलशैर्घटिकाभिश्च वितानाद्यैश्च भूषयेत् ॥४॥

पञ्चगव्येन सम्प्रोक्ष्य सर्वद्रव्याणि धारयेत् ।
अलङ्कृतो गुरुर्विष्णुं ध्यात्वात्मानं प्रपूजयेत् ॥५॥

अङ्गुलीयप्रभृतिभिर्मूत्तिपान् वलयादिभिः ।
कुण्डे कुण्डे स्थापयेच्च मूर्त्तिपांस्तत्र पारगान् ॥६॥

चतुष्कोणे चार्द्धकोणे वर्तुले पद्मसन्निभेः ।
पूर्वादौ तोरणार्थन्तु पिप्पलोडुम्बरौ वटम् ॥७॥

प्लक्षं सुशोभनं पूर्वं सुभद्रन्दक्षतोरणम् ।
सुकर्म च सुहोत्रञ्च आप्ये सौम्ये समुच्छयम् ॥८॥

पञ्चहस्तं तु संस्थाप्य स्योनापृथ्वीति पूजयेत् ।
तोरणस्तम्भमूले तु कलशान्मङ्गलाङ्कुशन् ॥९॥

प्रदद्यादुपरिष्टाच्च कुर्य्याच्चक्रं सुदर्शनम् ।
पञ्चहस्तप्रमाणन्तु ध्वजं कुर्य्याद्विचक्षणः ॥१०॥

वैपुल्यं चास्य कुर्वीत षोडशाङ्गुलसम्मितम् ।
सप्तहस्तोच्छितं वास्य कुर्य्यात् कुण्डं सुरोत्तम ॥११॥

अरुणोग्निनिभश्चैव कृष्णः शुक्लोथ पीतकः ।
रक्तवर्णस्तथा श्वेतः श्वेतवर्णादिकक्रमात् ॥१२॥

कुमुदः कुमुदाक्षश्च पुण्डरीकोथ वामनः ।
शङ्कुकर्णः सर्व्वनेत्रः सुमुखः सुप्रतिष्ठितः ॥१३॥

पूज्या कोटिगुणैर्युक्ताः पूर्व्वाद्या ध्वजदेवताः ।
जलाढकसुपूरास्तु पक्कविम्बोपमा घटाः ॥१४॥

अष्टविंशाधिकशतं कालमण्डनवर्जिताः ।
सहिरण्या वस्त्रकण्ठाः सोदकास्तोरणाद् बहिः ॥१५॥

घटाः स्थाप्याश्च पूर्वादौ वेदिकायाश्च कोणगान् ।
चतुरः स्थापयेत् कुम्भानाजिघ्ने ति चमन्त्रतः ॥१६॥

कुम्भेष्वावाह्य शक्रादीन् पूर्वादौ पूजयेत् क्रमात् ।
इन्द्रागच्छ देवराज वज्रहस्त गजस्थिता ॥१७॥

पूर्वद्वारञ्च मे रक्ष देवैः सह नमोस्तु ते ।
त्रातारमिन्द्रमन्त्रेण अर्चयित्वा यजेद् बुधः ॥१८॥

आगच्छाग्रे शक्तियुत छागस्थ बलसंयुत ।
रक्षाग्नेयीं दिशं देवैः पूजां गृह्ण नमोस्तु ते ॥१९॥

अग्निर्मूर्द्धेतिमन्त्रेण यजेद्वा अग्नये नमः ।
महिषस्थ यमागच्छ पण्डहस्त महाबल ॥२०॥

रक्ष त्वं दक्षिणद्वारं वैवस्वत नमोस्तु ते ।
वैवस्वतं सङ्गमनभित्यनेन यजेद्यमम् ॥२१॥

नैर्ऋ तागच्छ खङ्गाढ्य बलवाहनसंयुत ।
इदमर्घ्यमिदं पाद्यं रक्ष त्वं नैर्ऋतीं दिशम् ॥२२॥

एष ते नैर्ऋते मन्त्रेण यजेदर्घ्यादिभिर्नरः ।
मकरारूढ वरुण पाशहस्त महाबल ॥२३॥

आगच्छ पश्चिमं द्वारं रक्ष रक्ष नमोस्तु ते ।
उरुं हि राजा वरुणं यजेदर्घ्यादिभिर्गुरुः ॥२४॥

आग्च्छ वायो सबल ध्वजहस्त सवाहन ।
वायव्यं रक्ष देवैस्त्वं समरुद्भिर्नमोस्तु ते ॥२५॥

वात इत्यादिभिश्चार्चेदोन्नमो वायवेपि वा ।
अगच्छ सोम सबल गदाहस्त सवाहन ॥२६॥

रक्ष त्वमुत्तरद्वारं सकुवेर नमोस्तु ते ।
सोमं राजानमिति वा यजेत्सोमाय वै नमः ॥२७॥

आगच्छेशान सबल शूलहस्त वृषस्थित ।
यज्ञमण्डपस्यैशानीं दिशं रक्ष नमोस्तु ते ॥२८॥

ईशानमस्येति यजेदीशानाय नमोऽपि वा ।
ब्रह्मन्नागच्छ हंसस्य स्रुक्स्रुवव्यग्रहस्तक ॥२९॥

सलोकोद्‌र्ध्वां दिशं रक्ष यज्ञस्याज नमोस्तु ते ।
हिरण्यगर्भेति यजेन्नमस्ते ब्रह्मणेपि वा ॥३०॥

अनन्तागच्छ चक्राढ्य कूर्म्मस्थाहिगणेश्वर ।
अधोदिशं रक्ष रक्ष अनन्तेश नमोस्तु ते ॥३१॥

नमोस्तु सर्पेति यजेदनन्ताय नमोपि वा ॥३२॥

इत्यादिमहापुराणे आग्नेये दिक्‌पतियागो नाम षट्‌पञ्चात्तशमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP